Șrimad Bhagavatam 10.53

Krișna fährt zu Rukimini deren Vorbereitungen für den Heirat mit Șișupal
in voller Gange waren

śrī-śuka uvāca vaidarbhyāḥ sa tu sandeśaṁ niśamya yadu-nandanaḥ
pragṛhya pāṇinā pāṇiṁ prahasann idam abravīt
śrī-bhagavān uvāca tathāham api tac-citto
nidrāṁ ca na labhe niśi vedāham rukmiṇā dveṣān mamodvāho nivāritaḥ 2
tām ānayiṣya unmathya rājanyāpasadān mṛdhe
mat-parām anavadyāṅgīm edhaso 'gni-śikhām iva 3
śrī-śuka uvāca udvāharkṣaṁ ca vijñāya rukmiṇyā madhusūdanaḥ
rathaḥ saṁyujyatām āśu dārukety āha sārathim 4
sa cāśvaiḥ śaibya-sugrīva meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya tasthau prāñjalir agrataḥ 5
āruhya syandanaṁ śaurir dvijam āropya tūrṇa-gaiḥ
ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ 6
rājā sa kuṇḍina-patiḥ putra-sneha-vaśānugaḥ
śiśupālāya svāṁ kanyāṁ dāsyan karmāṇy akārayat 7
puraṁ sammṛṣṭa-saṁsikta mārga-rathyā-catuṣpatham
citra-dhvaja-patākābhis toraṇaiḥ samalaṅkṛtam
srag-gandha-mālyābharaṇair virajo-'mbara-bhūṣitaiḥ
juṣṭaṁ strī-puruṣaiḥ śrīmad gṛhair aguru-dhūpitaiḥ 8-9
pitṝn devān samabhyarcya viprāṁś ca vidhi-van nṛpa
bhojayitvā yathā-nyāyaṁ vācayām āsa maṅgalam 10
su-snātāṁ su-datīṁ kanyāṁ kṛta-kautuka-maṅgalām
āhatāṁśuka-yugmena bhūṣitāṁ bhūṣaṇottamaiḥ 11

Șri Șuka sagte, "Als der Nachfahre der Yadavas (Krishna) die vertrauliche Botschaft
tu śrī-śukaḥ uvāca yadu-nandanaḥ sandeśam​
der Prinzessin von Vidarbha, hörte, nahm die Hand (des Brahmanen) in Seiner Hand
vaidarbhyāḥ niśamya pragṛhya saḥ pāṇinā pāṇim​
und lächelnd sagte: - prahasan abravīt idam​

Der Transzendentale Herr sagte, "So wie Rukmini anhänglich an Mich denkt, kann Ich
śrī-bhagavān uvāca tathā rukmiṇā cittaḥ mama aham ca
​auch nicht des Nachts schlafen, denn Ich weiß, dass aufgrund der Feindschaft
na labhe nidrām niśi api tat veda aham​
wurde unsere Heirat verboten - dveṣāt udvāhaḥ nivāritaḥ​

Ich werde die unterlegenen Könige dieser Erde zerstören so wie die Flammen mit dem Holz tun
mat apasadān rājanya mṛdhe unmathya iva śikhām agni edhasaḥ​
und ich werde diejenige, derer körperlichen Schönheit höchst ist hierherbringen
anavadya aṅgīm parām tām ānayiṣye​

Șri Șuka sagte, "Madhu-sudhan (Krișna) die glückverheißende Gestirne-Anordnung
śrī-śukaḥ uvāca madhusūdanaḥ ṛkṣam
​für Rukminis Hochzeit kennend, sagte dem Wagenführer Daruka, den Wagen sofort vorzubereiten
udvāha ca rukmiṇyāḥ vijñāya iti āha sārathim dāruka āśu rathaḥ saṁyujyatām​
Dieser brachte den Kampfwagen und spante die Pferde Śaibya, Sugrīv, Megha-puṣpa und Balāhaka ein
saḥ upānīya ratham yuktam aśvaiḥ śaibya-sugrīva-meghapuṣpa-balāhakaiḥ ca​
und blieb stehend vor (Krișna) mit gefalteten Händen (vor der Brust)
tasthau agrataḥ prāñjaliḥ​

Śauri (Krișna) stieg den Wagen ein, nahm den Brahmane mit und mit den schnellen Pferden
śauriḥ āruhya syandanam āropya dvijam tūrṇa-gaiḥ hayaiḥ​
fuhr von Ānarta los (und erreichte) Vidarbha in einer Nacht
agamat ānartāt vidarbhān eka rātreṇa​

Dieser König, der Herr von Kuṇḍina (der Vater Rukminis) leitet aufgrund der Zuneigung
saḥ rājā kuṇḍina-patiḥ vaśa karmāṇi akārayat sneha putra anugaḥ​
für seinen Sohn Vorbereitung ein, um seine Tochter zu Șișupal zu geben
dāsyan svām kanyām śiśupālāya​

Die Straßen und die Boulevards der Stadt, mit prächtigen Häuser wurden gekehrt und besprengt
mārga-rathyā puraṁ gṛhaiḥ śrī-mat sammṛṣṭa saṁsikta
​Bei Kreuzungen wurden Fluchtstäbe und Flaggen hingestellt
catuḥ-patham citra dhvaja patākābhiḥ​
und die Mauerbogen wurden mit glänzenden Steinen verziert
toraṇaiḥ samalaṅkṛtam srak​

Die Männer und die Frauen verziert mit Blumengirlanden, Ornamente und tadellose Kleidung
strī puruṣaiḥ bhūṣitaiḥ mālya ābharaṇaiḥ ambara virajaḥ​
stellten sich in Reihen und der Duft der Räucherstäbchen (fühlten die Luft)
juṣṭam gandha aguru-dhūpitaiḥ​

Der König (der Vater Rukminis) verehrte die Götter und die Ahnen, gab Essen den Brahmanen
nṛpa samabhyarcya devān pitṝn bhojayitvā viprān​
und diese sangen gemäß den vorgeschriebenen Riten glückverheißenden Mantras
vidhi-vat yathā nyāyam vācayām āsa maṅgalam​

Die Braut putzte sich die makellosen Zähnen und führte die glückverheißende Zeremonie 
kanyām su-snātām su-datīm​
der ehelichen Halskette aus. Dann wurde sie mit neuen Gewändern gekleidet
kṛta kautuka-maṅgalām aṁśuka yugmena āhata​
und mit den vorzüglichsten Ornamenten verziert - bhūṣitām uttamaiḥ bhūṣaṇa​

Die Vorbereitung der Armeen

cakruḥ sāma-rg-yajur-mantrair vadhvā rakṣāṁ dvijottamāḥ
purohito 'tharva-vid vai juhāva graha-śāntaye 12
hiraṇya-rūpya vāsāṁsi tilāṁś ca guḍa-miśritān
prādād dhenūś ca viprebhyo rājā vidhi-vidāṁ varaḥ 13
evaṁ cedi-patī rājā damaghoṣaḥ sutāya vai
kārayām āsa mantra-jñaiḥ sarvam abhyudayocitam 14
mada-cyudbhir gajānīkaiḥ syandanair hema-mālibhiḥ
patty-aśva-saṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṁ yayau 15
taṁ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca
niveśayām āsa mudā kalpitānya-niveśane 16
tatra śālvo jarāsandho dantavakro vidūrathaḥ
ājagmuś caidya-pakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ17
kṛṣṇa-rāma-dviṣo yattāḥ kanyāṁ caidyāya sādhitum
yady āgatya haret kṛṣno rāmādyair yadubhir vṛtaḥ
yotsyāmaḥ saṁhatās tena iti niścita-mānasāḥ
ājagmur bhū-bhujaḥ sarve samagra-bala-vāhanāḥ 18-19
śrutvaitad bhagavān rāmo vipakṣīya nṛpodyamam
kṛṣṇaṁ caikaṁ gataṁ hartuṁ kanyāṁ kalaha-śaṅkitaḥ
balena mahatā sārdhaṁ bhrātṛ-sneha-pariplutaḥ
tvaritaḥ kuṇḍinaṁ prāgād gajāśva-ratha-pattibhiḥ 20-21

Die besten der Brahmanen rezitierten Mantras aus Sāma-, Ṛig- und Yajur-Veda
dvija-uttamaḥ cakruḥ mantraiḥ sāma-ṛg-yajuḥ​
für den Schutz der Braut und die Atharva-Veda kennenden Priester
rakṣām vadhvāḥ purohitaḥ atharva-vit​
gossen Reiner-Butter-Opfergaben (Ghi) (im Opferfeuer) für die Beruhigung der (feindlichen) Planeten
vai juhāva śāntaye graha​

Der König, der beste Kenner der Prinzipien der Vorgeschriebenen Pflichten schenkte
rājā varaḥ vidhi vidām prādā​den spirituellen Lehrern Gold, Silber, Kleidung und Sesam gemischt mit Zucker
viprebhyaḥ dhenūḥ hiraṇya rūpya vāsāṁsi tilān ca guḍa miśritān ​

Genauso ließ auch der Herr von Cedi, Damaghosh, die Mantras-Kenner
evam cedi-patiḥ rājā damaghoṣaḥ mantra-jñaiḥ​
Die Ausführung allem was zu dem Wohlstand seines Sohnes (Șișupal) zu tätigen
kārayām āsa sarvam ucitam abhyudaya sutāya vai​

Er kam nach Kundina, von seinen Armeen, von Elefanten die Flüssigkeiten ausschütteten,
yayau kuṇḍinam parītaḥ sainyaiḥ gaja cyudbhiḥ mada​
goldenen von Girlanden verzierten Kampfwagen, unzähligen Fußsoldaten und Kavallerie begleitet
syandanaiḥ hema mālibhiḥ anīkaiḥ patti aśva saṅkulaiḥ ​

Der Führer von Vidarbha begrüßte ihn, zollte ihm sein Respekt und bot ihm als angenehme Residenz
vidarbha-adhipatiḥ samabhyetya tam abhipūjya ca mudā niveśayām āsa
 ​ein anderer Wohnsitz - kalpita anya niveśane

Da kamen auch Anhänger des Königs von Cedi wie Śālva, Jarāsandha, Dantavakra, Vidūratha, Pauṇḍraka
tatra ājagmuḥ pakṣīyāḥ caidya śālvaḥ jarāsandhaḥ dantavakraḥ vidūrathaḥ pauṇḍraka ​
und andere mit Tausenden - ādyāḥ sahasraśaḥ

Eifersüchtig auf Krișna und Raam sie bereiteten sich vor, den Schutz der Braut des Prinzen
kṛṣṇa-rāma-dviṣaḥ yattāḥ sādhitum kanyām​
von Cedi (Șisupal) zu gewährleisten, "Wenn Raam, Krișna und andere Yadavas
caidyāya yadi rāma kṛṣṇa ādyaiḥ yadubhi​
kommen werden um sie zu entführen, werden wir auf sie stürzen und mit ihnen kämpfen."
āgatya haret saṁhatāḥ vṛtaḥ yotsyāmaḥ tena 

​Somit entschieden sich diese Könige, alle in Begleitung ihren ganzen Armeen und Beförderungsmitteln zu kommen
iti bhū-bhujaḥ niścita-mānasāḥ ājagmuḥ sarve samagra bala vāhanāḥ ​
Als der Transzendentale Herr Raam, über diese Vorbereitungen der feindlichen Könige
bhagavān rāmaḥ etat udyamam vipakṣīya nṛpa​
und, dass Krișna allein wegging, um die Braut zu entführen, hörte
kṛṣṇam ca ekam gatam hartum kanyām śrutvā 
vertieft in seiner Zuneigung für Seinen Bruder wurde alarmiert wegen dem Kampf mit den kräftigen Armeen
pariplutaḥ sneha bhrātṛ śaṅkitaḥ kalaha mahatā balena​
und fuhr schnell nach Kundina in Begleitung von Elefanten, Kavallerie, Kampfwagen und Fußsoldaten
prāgāt tvaritaḥ kuṇḍinam sārdham gaja aśva ratha pattibhiḥ​

Rukmini kann es kaum erwarten Krișna als Mann zu bekommen

bhīṣma-kanyā varārohā kāṅkṣanty āgamanaṁ hareḥ
pratyāpattim apaśyantī dvijasyācintayat tadā 22
aho tri-yāmāntarita udvāho me 'lpa-rādhasaḥ
nāgacchaty aravindākṣo nāhaṁ vedmy atra kāraṇam
so 'pi nāvartate 'dyāpi mat-sandeśa-haro dvijaḥ 23
api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam
mat-pāṇi-grahaṇe nūnaṁ nāyāti hi kṛtodyamaḥ 24
durbhagāyā na me dhātā nānukūlo maheśvaraḥ
devī vā vimukhī gaurī rudrāṇī girijā satī 25
evaṁ cintayatī bālā govinda-hṛta-mānasā
nyamīlayata kāla-jñā netre cāśru-kalākule 26
evaṁ vadhvāḥ pratīkṣantyā govindāgamanaṁ nṛpa
vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ 27
atha kṛṣṇa-vinirdiṣṭaḥ sa eva dvija-sattamaḥ
antaḥpura-carīṁ devīṁ rāja-putrīm dadarśa ha 28
sā taṁ prahṛṣṭa-vadanam avyagrātma-gatiṁ satī
ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā 29
tasyā āvedayat prāptaṁ śaśaṁsa yadu-nandanam
uktaṁ ca satya-vacanam ātmopanayanaṁ prati 30

Somit als die Tochter Bhișmas (Rukmini) mit der bezaubernden Figur, die Ankunft des
tadā bhīṣma-kanyā vara-ārohā āgamanam​
Transzendentalen Herrn wartete und den Brahmane nicht mehr sah, dachte sie
hareḥ kāṅkṣantī dvijasya apaśyantī pratyāpattim ​
"Oh weh, die drei Teile der Nacht bis zu meiner Heirat sind vergangen. Ich habe wenig Glück,
aho tri-yāma udvāhaḥ me antaritaḥ alpa rādhasaḥ​
denn Derjenige mit Augen wie Lotos noch nicht angekommen ist und den Grund dafür
aravinda-akṣaḥ na āgacchati atra kāraṇam​
kenne ich auch nicht denn der Brahmane, der Träger meiner Botschaft, kam nicht zurück
aham na vedmi dvijaḥ api mat sandeśa na āvartate adya api ​

Vielleicht, dass die Unfehlbare Seele (der Transzendentale Herr) etwas Verächtliches an mich sah
api ātmā anavadya kiñcit jugupsitam dṛṣṭvā​
um meine Hand nicht zu akzeptieren und ist nicht gekommen, obwohl er es vorhatte
mayi grahaṇe mat pāṇi nūnam na āyāti hi kṛta-udyamaḥ ​

Ich bin sehr unglücklich, denn der Schöpfer (Brahmaa) ist mir nicht wohlwollend
durbhagāyāḥ dhātā me na anukūlaḥ​
und auch nicht der Große Kontrollierende (der materiellen Welt - Șiva) und die keusche Rudrani,
na mahā-īśvaraḥ vā satī rudrāṇī​
die Göttin Gauri (die Frau Șivas), die Tochter der Berge, hat ihr Gesicht von mir weggedreht."
devī gaurī giri-jā vimukhī​

So denkend, schloss das Mädchen, dessen Geist von Govinda gestohlen war, die von Tränen
evam cintayatī nyamīlayata bālā mānasā govinda hṛta aśru-kalā
​gefüllten Augen, denn sie die Zeit kannte - netre ākule ca jñā kāla

Oh König, somit als die Braut die Ankunft Govindas wartete, zuckten ihr
nṛpa evam vadhvāḥ pratīkṣantyāḥ āgamanam govinda asphuran
​linken Schenkel, Arm und Auge, was ein gutes Zeichen war
ūruḥ bhujaḥ netram vāmaḥ priya bhāṣiṇaḥ ​

Und sogleich kam der Brahmane, welcher gemäß der Unterweisungen Krișnas,
atha eva carīm dvija kṛṣṇa-vinirdiṣṭaḥ ​
der Höchste Transzendentale, die inneren Gemächer betrat und die Göttin, die Königs-Tochter traf .
saḥ sat-tamaḥ antaḥ-pura dadarśa ha devīm putrīm rāja​

Als die Keusche dessen (des Brahmanen) glückliches Gesicht und ruhigen Gang bemerkte, verstand 
sa satī tam prahṛṣṭa vadanam gatim avyagra ālakṣya abhijñā​
sie indirekter-weise seine Geistige Verfassung und stellte ihm mit einem reinen Lächeln fragen
lakṣaṇa ātma samapṛcchat śuci smitā ​

Dieser gutmütige Mensch informierte sie, dass der Nachfahre der Yadavas ihm gesagt hatte,
śaśaṁsa tasyāḥ āvedayat yadu-nandanam uktam​
dass Er sie tatsächlich heiraten werde und zusammen mit ihr (aus Kundina) fahren wird
satya vacanam prāptam upanayanam ca ātma prati​

Krișna wird mit Freude empfangen

tam āgataṁ samājñāya vaidarbhī hṛṣṭa-mānasā
na paśyantī brāhmaṇāya priyam anyan nanāma sā 31
prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau
abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ 32
madhu-parkam upānīya vāsāṁsi virajāṁsi saḥ
upāyanāny abhīṣṭāni vidhi-vat samapūjayat 33
tayor niveśanaṁ śrīmad upākalpya mahā-matiḥ
sa-sainyayoḥ sānugayor ātithyaṁ vidadhe yathā 34
evaṁ rājñāṁ sametānāṁ yathā-vīryaṁ yathā-vayaḥ
yathā-balaṁ yathā-vittaṁ sarvaiḥ kāmaiḥ samarhayat 35

Der Geist Vaidarbhī (Rukmiṇī) war entzückt über Seine (Krishnas) Ankunft zu erfahren
mānasā vaidarbhī hṛṣṭa samājñāya āgatam tam​
aber als sie nichts Teures um dem Brahmanen (zu geben hatte), beugte sie sich vor ihm
na paśyantī anyat priya brāhmaṇāya nanāma sā ​

Als (der König) hörte, dass Raam und Krișna angekommen sind, um die Heirat seiner Tochter
śrutvā rāma-kṛṣṇau prāptau prekṣaṇa udvāha duhituḥ​
beizuwohnen kam er begeistert mit Gaben und von einem kräftigen Klang der Musikinstrumente begleitet, um sie zu begrüßen
sva abhyayāt utsukau samarhaṇaiḥ ghoṣeṇa tūrya ​

Er bot Ihnen Milch und Honig, tatenlose Kleider und
saḥ upānīya madhu-parkam virajāṁsi vāsāṁsi ​
wünschenswerte Geschenke an und verehrte Sie gemäß den Riten
upāyanāni abhīṣṭāni samapūjayat vidhi-vat​

Dann bot er ihnen üppige Unterkunft Plätze
tayoḥ vidadhe niveśanam śrī-mat ​
Er traf gastfreundschaftliche und freigiebige Vorbereitungen für Ihren Begleiter und Soldaten
ātithyam mahā-matiḥ upākalpya sa anugayoḥ sainyayoḥ sa yathā ​
So ehrte der König sie und seine Begleiter mit allerlei Wünschenswerter,
evam rājñām sametānām samarhayat sarvaiḥ kāmaiḥ
​gemäß der Tapferkeit, des Alters, der Macht und des Reichtums
yathā vīryam yathā vayaḥ yathā balam yathā vittam​

kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ
āgatya netrāñjalibhiḥ papus tan-mukha-paṅkajam 36
asyaiva bhāryā bhavituṁ rukmiṇy arhati nāparā
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ 37
kiñcit su-caritaṁ yan nas tena tuṣṭas tri-loka-kṛt
anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ 38
evaṁ prema-kalā-baddhā vadanti sma puraukasaḥ
kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam 39
padbhyāṁ viniryayau draṣṭuṁ bhavānyāḥ pāda-pallavam
sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam
yata-vāṅ mātṛbhiḥ sārdhaṁ sakhībhiḥ parivāritā
guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ
mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire 40-41

Die Bewohner der Stadt Vidarbha hörten, dass Krișna ankam und gingen (Ihn zu sehen)
vāsinaḥ vidarbha-pura ākarṇya kṛṣṇam āgatam āgatya​
Und tranken mit ihren Augen wie Handflächen-Kelche Sein Antlitz wie Lotos
papuḥ netra añjalibhiḥ mukha tat paṅkajam ​

"Mit Sicherheit keine andere außer Rukmini, deren Charakter rein ist
eva na aparā arhati rukmiṇī asya ātmā anavadya
​verdient Seine (Krișnas) Frau zu sein. Er ist der meist geeignete Mann für die Tochter Bhișmakas
bhavitum bhāryā asau api samucitaḥ patiḥ bhaiṣmyāḥ ​

Wenn der Unfehlbare, der Schöpfer der drei Welten mit unseren frommen Tätigkeiten
kiñcit acyutaḥ kṛt tri-loka tuṣṭaḥ naḥ su-caritam ​
zufriedengestellt wurde, soll Er uns Seine Barmherzigkeit zeigen und der Mann Vaidarbhi werden
gṛhṇātu yat tena anugṛhṇātu pāṇim vaidarbhyāḥ ​

So sprachen gebunden durch ihre wachsende Liebe die Bewohner der Stadt
vadanti sma evam baddhā prema kalā pura-okasaḥ
​Dann verließ die Braut die inneren Gemächer und beschützt durch die Wächter
kanyā ca prāgāt antaḥ-purāt guptā bhaṭaiḥ​
ging sie zu dem Tempel der Göttin Ambika (die Gemahlin Șivas) - ambikā-ālayam

Sie ging zu Fuß, Bavani (Ambika) zu sehen um an ihren Füßen wie Lotos schweigsam zu meditieren
padbhyām viniryayau draṣṭum bhavānyāḥ pāda-pallavam sā anudhyāyatī yata-vāk​
völlig vertieft in Gedanken an die Füsse wie Lotos des Befreiers (von der materiellen Anziehung)
ca samyak caraṇa-ambujam mukunda​

Sie wurde von Müttern und Freundinnen begleitet und von Wächter und gut gerüsteten
mātṛbhiḥ sakhībhiḥ sārdham guptā sannaddhaiḥ​
tapferen Soldaten des Königs, kampfbereit und mit hochgehobenen Waffen umgeben
rāja bhaṭaiḥ śūraiḥ āyudhaiḥ udyata parivāritā
​Man spielte Mridanga-Trommeln, Muschelhörne, Panava-Trommeln und Blasinstrumente wie Hörner
ca jaghnire mṛdaṅga-śaṅkha-paṇavāḥ tūrya bheryaḥ​

Rukmini betet die Göttin Ambika um Krișna als Gemahl zu bekommen

nānopahāra balibhir vāramukhyāḥ sahasraśaḥ
srag-gandha-vastrābharaṇairdvija-patnyaḥ sv-alaṅkṛtāḥ
gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ
parivārya vadhūṁ jagmuḥsūta-māgadha-vandinaḥ 42-43
āsādya devī-sadanaṁdhauta-pāda-karāmbujā
upaspṛśya śuciḥ śāntā praviveśāmbikāntikam 44
tāṁ vai pravayaso bālāṁ vidhi-jñā vipra-yoṣitaḥ
bhavānīṁ vandayāṁ cakrur bhava-patnīṁ bhavānvitām 45
namasye tvāmbike 'bhīkṣṇaṁ sva-santāna-yutāṁ śivām
bhūyāt patir me bhagavān kṛṣṇas tad anumodatām 46
adbhir gandhākṣatair dhūpair
vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ nānopahāra-balibhiḥ
pradīpāvalibhiḥ pṛthak vipra-striyaḥ patimatīs
tathā taiḥ samapūjayatlavaṇāpūpa-tāmbūla-
kaṇṭha-sūtra-phalekṣubhiḥ 47-48
tasyai striyas tāḥ pradaduḥ śeṣāṁ yuyujur āśiṣaḥ
tābhyo devyai namaś cakre śeṣāṁ ca jagṛhe vadhūḥ 49
muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt
pragṛhya pāṇinā bhṛtyāṁ ratna-mudropaśobhinā 50

Die höchste Führer folgten die Braut mit tausenden mit verschiedenen Geschenken
vāra-mukhyāḥ jagmuḥ vadhūm sahasraśaḥ nānā balibhiḥ​
und Verehrungsartikeln wie Girlanden, Räucherstäbchen, Kleidung und Juwelen.
upahāra srak gandha vastra ābharaṇaiḥ 

​Sie waren begleiten von Brahmanen und deren Frauen, die schön verziert waren
parivārya dvija patnyaḥ sv-alaṅkṛtāḥ​
Sie sangen und rezitierten Belobigungen wie auch die Sänger, Musiker, Barden, Geschichtsschreiber und Herolde
gāyantyaḥ ca stuvantaḥ ca gāyakāḥ vādya-vādakāḥ sūta māgadha vandinaḥ ​

Als (Rukmini) zu der Residenz der Göttin ankam, wusch sie sich die Beine und die Hände wie Lotos
āsādya devī sadanam dhauta pāda kara ambujā​
schlürfte heiliges Wasser und ging in völliger Ruhe in der Anwesenheit der Göttin Ambika
upaspṛśya śuciḥ śāntā praviveśa ambikā-antikam​

Die älteren, Riten-kennende Frauen de Brahmanen, haben das Mädchen in der Verehrung
yoṣitaḥ pravayasaḥ vipra jñāḥ vidhi tām vai bālām bhavānīm​
der Frau Bhava (Ambika), die von Bhava (Siva) begleitet war, betreut
bhava-patnīm bhava-anvitām vandayām cakruḥ​

(Rukmini sagte) "Ich verbeuge mich immer wieder vor dir, zusammen mit deiner Kinder oh Ambika,
namasye abhīkṣṇam tvā yutām sva santāna ambike ​
Oh Frau Șivas, bitte erlaube es, dass der Transzendentale Herr Krishna mein Mann wird"
śivām anumodatām bhagavān kṛṣṇaḥ bhūyāt patiḥ me​

Sie führte die Verehrung mit Wasser, Parfüms, Cerealien, Räucherstäbchen, Kleider, Blumengirlanden
samapūjayat adbhiḥ gandha akṣataiḥ dhūpaiḥ vāsaḥ srak ​Halsketten, Ornamente, verschieden Gaben, Geschenke und Lampenreihen aus
mālya bhūṣaṇaiḥ nānā upahāra balibhiḥ āvalibhiḥ pradīpa​
und die Brahmanen-Frauen taten es separat. Ihre Männer stellten köstliche Präparate wie
pṛthak vipra-striyaḥ pati matīḥ tathā taiḥ lavaṇa​
Kuchen und Tambul (Präparate aus Betel-Nüsse), Heilige Schnurren, Obst und Zuckerrohr
āpūpa tāmbūla kaṇṭha-sūtra phala ikṣubhiḥ ​

Die Frauen gaben ihr von den der Göttin geopferten Gaben wie auch ihre Segnungen
striyaḥ tāḥ pradaduḥ tasyai śeṣām devyai yuyujuḥ āśiṣaḥ​
und die Braut beugte sich vor ihnen und nahm die Opfergaben an
vadhūḥ namaḥ cakre ca jagṛhe śeṣām ​

Sie unterbrach dann das Schweigen-Gelübde und verließ beschwingt den Ambika-Tempel
atha tyaktvā vratam muni niścakrāma ambikā-gṛhāt ​
als sie mit ihr von einem Juwelenring verschönerte Hand, die Hand einer Dienerin hielt
pragṛhya bhṛtyām pāṇinā upaśobhinā mudrā ratna​

Rukmini war so entzückend wie die illusorische materielle Energie
Krishna nahm sie mit in seinem Kampfwagen

tāṁ deva-māyām iva dhīra-mohinīṁ su-madhyamāṁ kuṇḍala-maṇḍitānanām
śyāmāṁ nitambārpita-ratna-mekhalāṁ vyañjat-stanīṁ kuntala-śaṅkitekṣaṇām
śuci-smitāṁ bimba-phalādhara-dyuti- śoṇāyamāna-dvija-kunda-kuḍmalām
padā calantīṁ kala-haṁsa-gāminīṁ siñjat-kalā-nūpura-dhāma-śobhinā
vilokya vīrā mumuhuḥ samāgatā yaśasvinas tat-kṛta-hṛc-chayārditāḥ
yāṁ vīkṣya te nṛpatayas tad udāra-hāsa-vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ
petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā yātrā-cchalena haraye 'rpayatīṁ sva-śobhām
saivaṁ śanaiś calayatī cala-padma-kośau prāptiṁ tadā bhagavataḥ prasamīkṣamāṇā
utsārya vāma-karajair alakān apaṅgaiḥ prāptān hriyaikṣata nṛpān dadṛśe 'cyutaṁ ca
tāṁ rāja-kanyāṁ ratham ārurakṣatīṁ jahāra kṛṣṇo dviṣatāṁ samīkṣatām 51-55
rathaṁ samāropya suparṇa-lakṣaṇaṁ rājanya-cakraṁ paribhūya mādhavaḥ
tato yayau rāma-purogamaḥ śanaiḥ śṛgāla-madhyād iva bhāga-hṛd dhariḥ 56
taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁ pare jarāsandha-mukhā na sehire
aho dhig asmān yaśa ātta-dhanvanāṁ gopair hṛtaṁ keśariṇāṁ mṛgair iva 57

Die Prinzessin war so entzückend wie die illusorische materielle Energie diesem Herrn (Krishna) sogar für die Besonnen.
śyāmām iva mohinīm māyām tām deva dhīra​
Ihre Taille war schön, das Gesicht war mit Ringen verziert
su-madhyamām ānanām maṇḍita kuṇḍala
​auf ihren Hüften hatte einen mit Juwelen beschlagenen Gurt, und ihre Brüste waren geknospt
nitamba arpita mekhalām ratna stanīm vyañjat kuntala​

Ihre reinen Augen waren verängstigt aber sie lächelte und ihre Zähne wie Kunda-Blumen
īkṣaṇām śuci śaṅkita smitām dvija kuḍmalām kunda ​
wurden, aufgrund der Strahlung ihre Lippen wie Bimba-Früchte, rot
śoṇāyamāna dyuti adhara bimba-phala ​

Als sie sich wie ein königlicher Schwan bewegte, klirrten die strahlenden Glöckchen
calantīm gāminīm kala-haṁsa siñjat dhāma kalā nūpura​
die ihre Füße verschönerten - śobhinā padā

Als die Versammlung der berühmten Helden sie sah, waren sie erstaunt und somit erschien
vilokya samāgatāḥ vīrāḥ mumuhuḥ yaśasvinaḥ tat kṛta
​in ihren Herzen die erotische Sehnsucht und das Leid; und beim Blicken ihres breiten Lächelns
hṛt-śaya arditāḥ vīkṣya hāsa udāra yām​
und schüchternen Blicke, verloren jene Könige ihre Sinneswahrnehmung
avaloka vrīḍā te nṛ-patayaḥ hṛta cetasaḥ​

Sie ließen die Waffen fallen und fielen selbst ohne jegliche Wahrnehmung
ujjhita astrāḥ tat petuḥ vimūḍhāḥ ​
von ihren Elefanten, Pferden und Kampfwagen auf dem Boden
gaja ratha aśva gatāḥ kṣitau​

Unter dem Vorwand dieses Umzugs wollte sie ihre Schönheit dem Herrn Hari (Krishna) zeigen
chalena yātrā sā arpayatīm sva śobhām haraye ​
Somit bewegte sie seine Beine wie Lotos langsam
evam calayatī śanaiḥ cala padma kośau 
​als sie ungeduldig die Ankunft des Transzendentalen Herrn wartete
prasamīkṣamāṇā prāptim bhagavata​

Mit den Nägeln der linken Hand tat sie ihr Haar zur Seite und als sie seitlich und schüchtern
tadā kara-jaiḥ vāma utsārya alakān apāṅgaiḥ hriyā​
die anwesenden Könige blickte, sah sie den Unfehlbarer, Krishna, welcher die Königstochter nahm
nṛpān prāptān aikṣata dadṛśe acyutam ca kṛṣṇaḥ tām rāja-kanyām​
und sie in seinem Kampfwagen zu steigen (half) als seine Feinde einfach zuschauten
jahāra ārurukṣatīm ratham dviṣatām samīkṣatām​

Madhava (Krișna) hob sie aus dem Kreis der Könige hoch auf seinem Kampfwagen
mādhavaḥ samāropya rājanya cakram ratham
​auf dessen Flagge der Vogel (der Träger des Transzendentalen Herrn Garuda) stand, schob die
suparṇa lakṣaṇam paribhūya​ 
(Könige) zur Seite und fuhr los wie ein Löwe, der sein Anteil aus Mitte der Schakale mitnimmt,
yayau tataḥ iva hariḥ hṛt bhāga madhyā
t​als Raam langsam vorne fuhr
rāma puraḥ-gamaḥ śanaiḥ ​


Die Feinde, von Jarasandha angeführt, konnten ihre eigene Niederlage, die ihren Ruhm ruinierte
pare jarāsandha-mukhāḥ sva abhibhavam tam kṣayam yaśaḥ​
nicht ertragen und dachten, "Oh unser Ruhm als Bogenschütze wurde zerstört
na sehire mānina aho asmān yaśaḥ ātta-dhanvanām dhik​
von Kuhhirten, die wie wertlose Tiere die Löwen besiegen würden
gopaiḥ mṛgaiḥ hṛtam keśariṇām​

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s