Șrimad Bhagavatam 10.56

Șrimad Bhagavatam 10.56

Satrajit trug den Juwel Syamantaka bei seinem Einkunft in Dvaraka

śrī-śuka uvāca satrājitaḥ sva-tanayāṁ kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā svayam udyamya dattavān
śrī-rājovāca satrājitaḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ
syamantakaḥ kutas tasya kasmād dattā sutā hareḥ 2
śrī-śuka uvāca āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā
prītas tasmai maṇiṁ prādāt sa ca tuṣṭaḥ syamantakam 3
sa taṁ bibhran maṇiṁ kaṇṭhe bhrājamāno yathā raviḥ
praviṣṭo dvārakāṁ rājan tejasā nopalakṣitaḥ 4
taṁ vilokya janā dūrāt tejasā muṣṭa-dṛṣṭayaḥ
dīvyate 'kṣair bhagavate śaśaṁsuḥ sūrya-śaṅkitāḥ 5
nārāyaṇa namas te 'stu śaṅkha-cakra-gadā-dhara
dāmodarāravindākṣa govinda yadu-nandana 6
eṣa āyāti savitā tvāṁ didṛkṣur jagat-pate
muṣṇan gabhasti-cakreṇa nṛṇāṁ cakṣūṁṣi tigma-guḥ 7
nanv anvicchanti te mārgaṁ trī-lokyāṁ vibudharṣabhāḥ
jñātvādya gūḍhaṁ yaduṣu draṣṭuṁ tvāṁ yāty ajaḥ prabho 8
śrī-śuka uvāca niśamya bāla-vacanaṁ prahasyāmbuja-locanaḥ
prāha nāsau ravir devaḥ satrājin maṇinā jvalan 9

Șri Șuka sagte, "Als der König Satrajit Krișna beleidigte, bemühte er sich seine eigene Tochter
śrī-śukaḥ uvāca kṛta kilbiṣaḥ kṛṣṇāya satrājitaḥ udyamya sva tanayām
zusammen mit dem eigenen (Juwel bekannt al) Syamantaka zu geben."
maṇinā svayam syamantakena dattavān​

Der König (Parīkṣit) sagte, "Oh Brahmana, was für ein Vergehen hat Satrjit gegen Krișna begangen
śrī-rājā uvāca brahman kim kilbiṣaḥ akarot satrājitaḥ kṛṣṇasya ​
Wo hatte er den Syamantaka gehabt und warum hat er seine Tochter Hari (Krishna) gegeben?"
kutaḥ syamantakaḥ kasmāt dattā tasya sutā hareḥ ​

Șri Șuka sagte, "Der Sonnengott hatte große Zuneigung für seinen Geweihten Satrajit
śrī-śukaḥ uvāca sūryaḥ āsīt paramaḥ prītaḥ bhaktasya satrājitaḥ ​
Aufgrund seiner Freundschaft für ihn und weil er ihn eine Freude machen wollte, gab er ihm den Syamantaka Juwel
sakhā tasmai ca tuṣṭaḥ ca tuṣṭaḥ prādāt saḥ maṇim syamantakam ​

Dieser (Satragit) trug das Juwel am Hals, als er in Dvaraka einkam. Oh König,
bibhrat maṇim kaṇṭhe saḥ praviṣṭaḥ dvārakām tam rājan 
​er strahlte wie die Sonne und aufgrund jener Ausstrahlung war er nicht wiederzuerkennen
bhrājamānaḥ yathā raviḥ tejasā na upalakṣitaḥ​
Die Leute, die ihn ansahen, waren von Ferne von seiner Ausstrahlung geblendet und als sie
janāḥ tam vilokya muṣṭa dṛṣṭayaḥ dūrāt tejasā
​vermutet haben, dass er der Sonnengott wäre sagten dem Transzendentalen Herrn (Krișna), welcher Würfel spielte
śaṅkitāḥ sūrya śaśaṁsuḥ bhagavate dīvyate akṣaiḥ ​

"Narayan, Ehrerbietung Dir, der Halter des Muschelhorns, Diskus und Kampfkeule
nārāyaṇa namaḥ te astu dhara śaṅkha cakra gadā ​
Oh Damodar (siehe Bhagavatam 10.9), mit den Lotos-Augen, Govinda, Nachfolger der Yadavas
dāmodara aravinda-akṣa govinda yadu-nandana ​

Herr des Universums, der Sonnengott ist gekommen um dich zu sehen. Er verblendet die Leute
jagat-pate savitā āyāti tvām didṛkṣuḥ eṣaḥ muṣṇan cakṣūṁṣi nṛṇām​
mit dem kreisförmigen Glanz seiner heftigen Strahlen.
guḥ cakreṇa gabhasti tigma​

Oh Herr, die meist ausgezeichneten und weisen aus den drei (materiellen) Welten (Der Sura-, Asura-Götter und Menschen)
prabho ṛṣabhāḥ vibudha tri-lokyām 
​suchen sicherlich einen Weg Dich zu sehen. Wohlwissend, dass Du unter den Yadavas versteckt bist, ist jetzt der Sonnengott gekommen."
nanu anvicchanti mārgam te draṣṭum yñātvā tvām gūḍham yaduṣu ajaḥ yāti adya​

Șri Șuka sagte, "Als Derjenige mit Lotos-Augen, jene kindischen Worte hörte, lächelte und sagte",
śrī-śukaḥ uvāca niśamya vacanam bāla locanaḥ ambuja prahasya prāha ​
"Dies ist nicht der Sonnengott, sondern Satrajit, dessen Juwel äußerst stark leuchtet."
asau na raviḥ devaḥ satrājit maṇinā jvalan​

Satragit beschuldigt Krișna, Er hätte ihm das Juwel gestohlen

satrājit sva-gṛhaṁ śrīmat kṛta-kautuka-maṅgalam
praviśya deva-sadane maṇiṁ viprair nyaveśayat 10
dine svarṇa-bhārān aṣṭau sa sṛjati prabho
durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo 'śubhāḥ
na santi māyinas tatra yatrāste 'bhyarcito maṇiḥ 11
sa yācito maṇiṁ kvāpi yadu-rājāya śauriṇā
naivārtha-kāmukaḥ prādād yācñā-bhaṅgam atarkayan 12
tam ekadā maṇiṁ kaṇṭhe pratimucya mahā-prabham
praseno hayam āruhya mṛgāyāṁ vyacarad vane 13
prasenaṁ sa-hayaṁ hatvā maṇim ācchidya keśarī
giriṁ viśan jāmbavatā nihato maṇim icchatā 14
so 'pi cakre kumārasya maṇiṁ krīḍanakaṁ bile
apaśyan bhrātaraṁ bhrātā satrājit paryatapyata 15
prāyaḥ kṛṣṇena nihato maṇi-grīvo vanaṁ gataḥ
bhrātā mameti tac chrutvā karṇe karṇe 'japan janāḥ 16
bhagavāṁs tad upaśrutya duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm anvapadyata nāgaraiḥ 17
hataṁ prasenaṁ aśvaṁ ca vīkṣya keśariṇā vane
taṁ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ 18

Satrajit kam in seinem eigenen Haus rein und führte mit Opulenz im Tempel (des Sonnen)Gottes
satrājit sva gṛham kṛta śrīmat deva-sadane​
mit der Hilfe der Brahmanen das glückverheißende Fest des Ritual-Installation des Juwels
vipraiḥ maṅgalam kautuka nyaveśayat maṇim​

O Herr, an jedem Tag, wenn das Juwel angemessen verehrt war, erzeugte es 8 bhara (78,4 Kg) Gold
prabho dine dine maṇiḥ abhyarcitaḥ sṛjati aṣṭau​
und derjenige, welcher da war, wo sich es (das Juwel) sich befand, litt kein Hunger, Plagen, Desaster,
saḥ tatra yatra āste na santi durbhikṣa māri ariṣṭāni sarpa vyādhayaḥ​
Schlangen, Krankheiten, geistliche Probleme, was unglück-verheißend ist oder aufgrund der Scharlatane
bhārān svarṇa ādhi aśubhāḥ māyinaḥ​

Tika: Śrīla Śrīdhara Svāmī zitiert aus dem śāstra bzgl. die Bedeutung von bhāra:

caturbhir vrīhibhir guñjāṁ guñjāḥ pañca paṇaṁ paṇān
aṣṭau dharaṇam aṣṭau ca karṣaṁ tāṁś caturaḥ palam
tulāṁ pala-śataṁ prāhur bhāraḥ syād viṁśatis tulāḥ"

4 Körner Reis sind ein guñjā; 5 guñjā, ein paṇa; 8 paṇa, ein karṣa;
4 karṣa, ein pala; 100 pala, ein tulā and 20 de tulā sind ein bhāra."
3700 Körner Reis = 1 Unze
1 bhara = 4*5*8*4*100*20/3700 = 346 Unzen = 9,8 Kg
Das Juwel Syamanta erzeugte 8 bhara = 78,4 Kg Gold/Tag​

Einmal verlangte Șauri (Krișna) von ihm (von Satrajit) das Juwel dem König der Yadavas zu geben
kva api śauriṇā yācitaḥ saḥ prādāt maṇim yadu-rājāya​
aber der nach Reichtum gierige (Satrajt) missachtete Seine Forderung und somit beleidigte er Ihn
kāmukaḥ artha na atarkayan yācñā eva bhaṅgam​

Einmal stellte Prasena (der Bruder Satrajits) das Juwel um den Hals, welches stark leuchtete
ekadā prasenaḥ pratimucya kaṇṭhe maṇim tam prabham mahā​
bestieg er sein Pferd und fuhr in den Wald zu jagen
āruhya hayam vyacarat mṛgāyām vane​

Ein Löwe tötete Prasena samt seinem Pferd und nahm das Juwel
Keśarī hatvā prasenam sa hayam ācchidya maṇim
​Als er in der Berge kam, wurde er von Jambavan, welcher das Juwel wollte, getötet
viśan girim nihataḥ jāmbavatā icchatā maṇim​
und dieser (Jambavan) bastelte aus dem Juwel ein Spielzeug für sein Kind in einer Grote
api saḥ cakre maṇim krīḍanakam kumārasya bile​

Als Satragit sein Bruder nicht mehr sah, machte er sich sorgen aufgrund seines Bruders
apaśyan bhrātaram satrājit paryatapyata bhrātā​
Somit (sagte er), "Wahrscheinlich wurde mein Bruder von Krișna getötet, weil er das Juwel trug
iti prāyaḥ bhrātā mama nihataḥ kṛṣṇena grīvaḥ maṇi
​als er in den Wald fuhr. Als die Leute dies hörten, gaben es sie vom Ohr zu Ohr weiter
gataḥ vanam tat śrutvā ajapan janāḥ karṇe karṇe​

Als der Transzendentale Herr diese Gemeinheit, die Ihn schändete, hörte,
upaśrutya tat duryaśaḥ liptam ātmani bhagavān​
um sie zu entfernen, ging Er den Fußstapfen Prasenas folgend, gefolgt von den Bewohnern der Stadt
mārṣṭum prasena-padavīm anvapadyata nāgaraiḥ​

Im Wald sahen sie Prasena und sein Pferd, welche (offensichtlich) von einem Löwen getötet wurden
vane vīkṣya prasenam ca aśvam hatam keśariṇā
​und auf einem Hang des Gebirges, sahen die Leute ihn (den Löwen) getötet von Ṛkṣa (Jāmbavān)
ca adri pṛṣṭhe ca adri janāḥ dadṛśuḥ tam nihatam ṛkṣeṇa​

Jambavan erkennt in Krișna den Transzendentalen Herrn

ṛkṣa-rāja-bilaṁ bhīmam andhena tamasāvṛtam
eko viveśa bhagavān avasthāpya bahiḥ prajāḥ 19
tatra dṛṣṭvā maṇi-preṣṭhaṁ bāla-krīḍanakaṁ kṛtam
hartuṁ kṛta-matis tasminn avatasthe 'rbhakāntike 20
tam apūrvaṁ naraṁ dṛṣṭvā dhātrī cukrośa bhīta-vat
tac chrutvābhyadravat kruddho jāmbavān balināṁ varaḥ 21
sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ
puruṣam prākṛtaṁ matvā kupito nānubhāva-vit 22
dvandva-yuddhaṁ su-tumulam ubhayor vijigīṣatoḥ
āyudhāśma-drumair dorbhiḥ kravyārthe śyenayor iva 23
āsīt tad aṣṭā-vimśāham itaretara-muṣṭibhiḥ
vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam 24
kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ
kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ 25
jāne tvāṁ saṛva-bhūtānāṁ prāṇa ojaḥ saho balam
viṣṇuṁ purāṇa-puruṣaṁ prabhaviṣṇum adhīśvaram 26
tvaṁ hi viśva-sṛjām sraṣṭā sṛṣṭānām api yac ca sat
kālaḥ kalayatām īśaḥ para ātmā tathātmanām 27
yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
vartmādiśat kṣubhita-nakra-timiṅgalo 'bdhiḥ
setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
rakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni 28

Der Transzendentale Herr verließ die Bürger da draußen und ging allein in der
bhagavān avasthāpya prajāḥ bahiḥ viveśa ekaḥ​in 
Dunkelheit verhüllten schrecklichen Grotte des Königs der Affen wo man nichts sehen konnte
bhīmam bilam āvṛtam tamasā ṛkṣa-rāja andhena

​Aber Er sah da, das viel gewünschte Juwel, welches in einem Spielzeug für Kinder
dṛṣṭvā tatra maṇi-preṣṭham kṛtam krīḍanakam bāla
​umfunktioniert wurde, entschied es zu nehmen und näherte sich dem Kinde
kṛta-matiḥ hartum tasmin avatasthe arbhaka-antike

​Als die Betreuerin jene Person (Krișna) sah, die sie bevor (nie gesehen hatte), schrie aus Angst
dhātrī dṛṣṭvā tam naram apūrvam cukrośa bhīta-vat​
und als Jambavan, der Bester aller Kräftigsten jener (Schrei) hörte, rannte er zornig dahin
jāmbavān varaḥ ś balinām rutvā tat abhyadravat kruddhaḥ

​Seine (Krishnas) Natur nicht kennend und denkend Er sei ein gewöhnlicher Mensch, er (Jambavan)
na vit anubhāva matvā puruṣam prākṛtam saḥ
​kämpfte zornig mit dem Transzendentalen Herrn, welcher in Wirklichkeit seiner eigenen Meister war
yuyudhe kupitaḥ bhagavatā tena vai ātmanaḥ svāmīnā

​Der Kampf dieser zwei war sehr ungestüm; denn jeder wünschte zu siegen (sie benutzten)
yuddham dvandva su-tumulam ubhayoḥ vijigīṣatoḥ​
Waffen, Felsbroken, Bäume und ihren eigenen Armen, wie zwei Adler, die für Beute (kämpften)
āyudha aśma drumaiḥ dorbhiḥ iva śyenayoḥ arthe kravya​
und dies dauerte 28 Tage. Ihre Fäuste schlugen
tat āsīt aṣṭā-viṁśa aham muṣṭibhiḥ itara-itara niṣpeṣa​o
hne Unterlass Tag und Nacht mit der Kraft des Blitzes
aviśramam ahaḥ-niśam paruṣaiḥ vajra

​Unter den Faustschlägen Krishnas gefallen, wurde der riesige Körper (Jambavans) gefesselt
niṣpiṣṭa viniṣpāta kṛṣṇa-muṣṭi aṅga uru bandhanaḥ
​denn sein Kraft wurde sehr schwach, sein Körper schwitzte und sehr erstaunt sagte er Ihm
sattvaḥ kṣīṇa gātraḥ svinna vismitaḥ atīva āha tam

​"Ich erkenne in Dir das Lebendige Atem aller Lebewesen, die geistige und körperliche Kraft, den
jāne tvām prāṇaḥ sarva bhūtānām ojaḥ sahaḥ balam
​(Transzendentalen) Vishnu, die urälteste Persönlichkeit, der mächtigste und ursprüngliche Kontrolleur
viṣṇum puruṣam purāṇa prabhaviṣṇum adhīśvaram

​Du bist wahrlich der Schöpfer der Schöpfer des Universums und die schöpferische Substanz
tvam hi sraṣṭā sṛṣṭānām viśva api yat ca sat sṛjām
​der Sieger der Sieger, der Höchste Kontrolleur und die Überseele aller Seele
kālaḥ kalayatām īśaḥ paraḥ ātmā tathā ātmanām​
dessen Manifestation kleinsten Ärger durch einen Seitenblick (unter der Form Ramacandras)
yasya utkalita īṣat roṣa mokṣaiḥ kaṭā-akṣa​
befielst den tiefen Gewäser (des Ozeans) den Weg (zu Șri-Lanka) frei zu machen
ādiśat abdhiḥ vartma laṅkā

Du rührtest Krokodile, die riesigen Timinghila und listest auch eine Brücke dahin zu bauen, um dein Ruhm zu vergrößern
kṣubhita nakra timiṅgalaḥ kṛtaḥ setuḥ sva yaśaḥ
​Du setzest (die Stadt) des rakșa (Ravan) in Feuer, dessen Häupter, von deiner Pfeiler geschlagen wurden und auf dem Boden fielen
ujjvalitā rakṣaḥ ca śirāṁsi kṣatāni petuḥ bhuvi iṣu​

Krișna bekommt Jambavati al Frau und gibt Satrajit das Juwel

iti vijñāta-viijñānam ṛkṣa-rājānam acyutaḥ
vyājahāra mahā-rāja bhagavān devakī-sutaḥ 29
abhimṛśyāravindākṣaḥ pāṇinā śaṁ-kareṇa tam
kṛpayā parayā bhaktaṁ megha-gambhīrayā girā 30
maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam
mithyābhiśāpaṁ pramṛjann ātmano maṇināmunā 31
ity uktaḥ svāṁ duhitaraṁ kanyāṁ jāmbavatīṁ mudā
arhaṇārtham sa maṇinā kṛṣṇāyopajahāra ha 32
adṛṣṭvā nirgamaṁ śaureḥ praviṣṭasya bilaṁ janāḥ
pratīkṣya dvādaśāhāni duḥkhitāḥ sva-puraṁ yayuḥ 33
niśamya devakī devī rakmiṇy ānakadundubhiḥ
suhṛdo jñātayo 'śocan bilāt kṛṣṇam anirgatam 34
satrājitaṁ śapantas te duḥkhitā dvārakaukasaḥ
upatasthuś candrabhāgāṁ durgāṁ kṛṣṇopalabdhaye 35
teṣāṁ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca
prādurbabhūva siddhārthaḥ sa-dāro harṣayan hariḥ 36
upalabhya hṛṣīkeśaṁ mṛtaṁ punar ivāgatam
saha patnyā maṇi-grīvaṁ sarve jāta-mahotsavāḥ 37
satrājitaṁ samāhūya sabhāyāṁ rāja-sannidhau
prāptiṁ cākhyāya bhagavān maṇiṁ tasmai nyavedayat 38
sa cāti-vrīḍito ratnaṁ gṛhītvāvāṅ-mukhas tataḥ
anutapyamāno bhavanam agamat svena pāpmanā 39

Oh König, Derjenige mit den Lotosaugen, der Sohn Devakis,
rājānam aravinda-akṣaḥ devakī-suraḥ ​
der auf eine spezielle Art barmherzig mit Seiner Geweihten ist, berührte mit Seiner 
parayā kṛpayā bhaktam tam abhimṛśya pāṇinā 
glückspendenden Hand den großen König der Affen, welcher verstand, dass Er der Unfehlbare ist.
kareṇa śam ​mahā-rāja ṛkṣa iti vijñāta-vijñānam acyutaḥ 

​Der Transzendentale Herr sagte ihm in einer tiefen Stimme, wie der grollenden Wolken,
bhagavān vyājahāra girā gambhīrayā megha
"Oh Herr der Affen, ich bin in dieser Grotte für dieses Juwel gekommen,
ṛkṣa-pate vayam prāptāḥ iha bilam maṇi ​
um die falsche Beschuldigung, bzgl. dem Juwel, was mich betrifft, abzuwenden."
pramṛjan mithyā abhiśāpam ātmanaḥ amunā maṇinā

Somit angesprochen, dieser gab Krișna mit allem Respekt und sehr glücklich seine eigene Tochter,
iti uktaḥ saḥ arhaṇa artham kṛṣṇāya mudā svām duhitaram 
​Fräulein Jambavati wie auch das Juwel
kanyām jāmbavatīmupajahāra ha maṇinā​

Als die Leute Șauri, (Krișna), welcher in die Grotte reinkam, nicht mehr kommen sahen
janaḥ adṛṣṭvā nirgamam śaureḥ praviṣṭasya bilam 
​nachdem sie 12 Tage warteten, gingen sie zurück in ihrer eigenen Stadt
pratīkṣya dvādaśa ahāni yayuḥ duḥkhitāḥ sva puram ​

Als Devaki, Rukmini, Anakadundubi (der Vater Vasudev), die Freunde und die Verwandten hörten,
bilāt devakī devī rukmiṇī ānakadundubhiḥ suhṛdaḥ jñātayaḥ niśamya ​
dass Krishna nicht mehr raus kam lamentierten sie - kṛṣṇam anirgatam aśocan

Die Bewohner Dvarakas, sehr unglücklich, verwünschten Satrajit und
dvārakā-okasaḥ te duḥkhitāḥ śapantaḥ satrājitam ​
verehrten Durga (die Aufsehering der materiellen Energie) unter der Form Candra-bhāgā
upatasthuḥ durgām candrabhāgām 
​um Krișna zu bekommen - kṛṣṇa-upalabdhaye

Nachdem sie die Göttin verehrten, bekamen sie den (gewünschten) Segen
tu upasthānāt devī teṣām pratyādiṣṭa āśiṣāḥ ​
und genau dann erschien Hari (Krișna) aufgrund Seiner Vollkommenheit
ca hariḥ prādurbabhūva siddha saḥ​
zusammen mit (Seiner neuen) Frau, um ihnen eine große Freude zu machen
sa-dāraḥ arthaḥ harṣayan ​

Als sie den Kontrollierenden der Sinne (Krișna) wiedersahen, als wäre Er von den Toten zurückgekehrt.
upalabhya hṛṣīkeśam punaḥ iva āgatam mṛtam ​
zusammen mit Seiner Frau und mit dem Juwel um den Hals, veranstalteten sie alle ein großes Fest
saha patnyā maṇi grīvam jāta sarve mahā utsavāḥ ​

Der Transzendentalen Herr rief zu sich im Versammlungssaal Satragjt und in der Anwesenheit des Königs (Ugrasenas)
bhagavān samāhūya satrājitam sabhāyām ca sannidhau rāja ​
verständigte Er ihn, dass Er sein Juwel zurückholte (und dann) gab Er es ihm
ākhyāya prāptim maṇim tasmai nyavedayat ​

Dieser schämte sich sehr, nahm das Juwel und mit versenktem Kopf
saḥ ca ati vrīḍitaḥ gṛhītvā ratnam mukhaḥ avāk 
​ging daheim mit Gewissensbisse, aufgrund des eigenen sündhaften Benehmens
agamat tataḥ bhavanam anutapyamānaḥ svena pāpmanā​

Krișna lehnt das Juwel ab

so 'nudhyāyaṁs tad evāghaṁ balavad-vigrahākulḥ
kathaṁ mṛjāmy ātma-rajaḥ prasīded vācyutaḥ katham 40
kim kṛtvā sādhu mahyaṁ syān na śaped vā jano yathā
adīrgha-darśanaṁ kṣudraṁ mūḍhaṁ draviṇa-lolupam
dāsye duhitaraṁ tasmai strī-ratnaṁ ratnam eva ca
upāyo 'yaṁ samīcīnas tasya śāntir na cānyathā 42
evaṁ vyavasito buddhyā satrājit sva-sutāṁ śubhām
maṇiṁ ca svayam udyamya kṛṣṇāyopajahāra ha 43
tāṁ satyabhāmāṁ bhagavānupayeme yathā-vidhi
bahubhir yācitāṁ śīla-rūpaudārya-guṇānvitām 44
bhagavān āha na maṇiṁ pratīcchāmo vayaṁ nṛpa
tavāstāṁ deva-bhaktasya vayaṁ ca phala-bhāginaḥ 45

Besorgt aufgrund eines eventuellen Konfliktes mit dem Großmächtigen, wegen dem Vergehen,
ākulaḥ tat eva vigraha bala-vat āghaṁ saḥ ​
dachte (Satrajit), "Wie werde ich meine Seele, vom diesem Schmutz reinigen
anudhyāyan katham mṛjāmi ātma rajaḥ ​
oder wie werde ich den Unfehlbaren zufriedenstellen? Was sollte ich tun, dass es mir gut gehen wird
vā katham prasīdet acyutaḥ kim kṛtvā mahyam syāt sādhu ​
und von den Leuten, aufgrund meiner beengten, boshaften und dummen Sicht und aufgrund
vā janaḥ yathā darśanam adīrgha kṣudram mūḍham ​
der Gier für Reichtum verwünscht zu werden? Ich werde meine Tochter, ein Juwel unter den Frauen
lolupam draviṇa na śapet dāsye duhitaram ratnam strī 
​wie auch das Juwel (Syamantaka) Ihm geben.
eva ca ratnam tasmai ​
Dies ist das wirkungsvollste Mittel, um Ihn zu besänftigen und keinen anderen."
ayam upāyaḥ samīcīnaḥ śāntiḥ tasya na ca anyathā ​

Somit mit einer entschlossenen Intelligenz, bemühte sich Satrajit persönlich
evam buddhyā vyavasitaḥ satrājit udyamya svayam
​seine eigene Tochter wie auch das glückverheißende Juwel Krișna zu geben
upajahāra ha sva sutām ca śubhām maṇim kṛṣṇāya​

Der Transzendentale Herr heiratete Satyabhāmā gem. der Vedischen Ritten
bhagavān upayeme tām satyabhāmām yathā-vidhi 
​Viele Männer versuchten sie aufgrund des Charakters, Schönheit, Großzügigkeit
bahubhiḥ śīla rūpa audārya ​
und (anderer) Eigenschaften, die sie hatte, als Frau zu bekommen - guṇa anvitām yācitām

Der Transzendentale Herr sagte, "Oh König, wir wünschen uns nicht das Juwel zurück
bhagavān āha nṛpa vayam na pratīcchāmaḥ maṇim
Es soll besser bei dir bleiben, denn du bist ein Geweihter des (Sonnengottes
āstām tava bhaktasya deva
und somit die Benefizen (des Juwels) zu genießen." (siehe die Verse SB10.56.10-11)
ca bhāginaḥ phala

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s