Șrimad Bhagavatam 10.49

Șrimad Bhagavatam 10.49

Akrur ist über die ungebührenden Absichten der Söhne Dhṛtarāṣṭras informiert

śrī-śuka uvāca
sa gatvā hāstinapuraṁ  pauravendra-yaśo-'ṅkitam
dadarśa tatrāmbikeyaṁ  sa-bhīṣmaṁ viduraṁ pṛthām
saha-putraṁ ca bāhlīkaṁ  bhāradvājaṁ sa-gautamam
karnaṁ suyodhanaṁ drauṇiṁ  pāṇḍavān suhṛdo 'parān 1-2
yathāvad upasaṅgamya  bandhubhir gāndinī-sutaḥ
sampṛṣṭas taiḥ suhṛd-vārtāṁ  svayaṁ cāpṛcchad avyayam 3
uvāsa katicin māsān  rājño vṛtta-vivitsayā
duṣprajasyālpa-sārasya  khala-cchandānuvartinaḥ 4
teja ojo balaṁ vīryaṁ  praśrayādīṁś ca sad-guṇān
prajānurāgaṁ pārtheṣu  na sahadbhiś cikīṛṣitam
kṛtaṁ ca dhārtarāṣṭrair yad  gara-dānādy apeśalam
ācakhyau sarvam evāsmai pṛthā vidura eva ca
5-6

Șri Șuka sagte, "Dieser (Akrūra) fuhr nach Hastina-pur - śrī-śukaḥ uvāca saḥ gatvā hāstina-
Die Stadt der hochangesehenen und ruhmreichen Führer der Dynastie Purus, - puram aṅkitam yaśaḥ paurava-indra
(siehe Yayati nimmt sein Alter zurück und Puru wird König)
Und sah da den Sohn Ambikās (Dhṛtarāṣṭra) zusammen mit - dadarśa tatra āmbikeyam sa
Bhīṣma, Vidura, Pṛthā (Kunti - die Witwe Pandus) und ihrer Söhne - bhīṣmam viduram pṛthām saha-putram
Den König Bāhlīka, Bharadvagi (Drona) mit Gautama (Kripa) - ca bāhlīkam bhāradvājam sa gautamam
Karṇa (der Sohn Kuntis mit dem Sonnengott), Suzodhan (Duryodhan) - karṇam suyodhanam
den Sohn Dronas (Aśvatthāmā), die Söhne Pandus (die Stiefbrüder Karṇas) - drauṇim pāṇḍavān
und andere Freunde - aparān suhṛdaḥ

Das Treffen des Sohnes Gāndinīs (Akrūra) mit seinen Verwandten - upasaṅgamya gāndinī-sutaḥ bandhubhiḥ
Lief wie gewöhnlich; er fragte die Liebsten - yathā-vat sampṛṣṭaḥ taiḥ suhṛt
Über Neuigkeiten und er selbst wurde über seine Wohlbefinden gefragt - vārtām svayam ca apṛcchat avyayam

Er blieb (da) einige Monate, weil über die Tätigkeiten - uvāsa katicit māsān
Königs (Dhṛtarāṣṭra), dessen Söhne böse waren zu erfahren wollte - rājñaḥ duṣprajasya vivitsayā vṛtta
Dessen Entschlossenheit schwach war, weil er geneigt war die Wünsche dieser Bösen zu folgen - sārasya alpa anuvartinaḥ chanda khala

Kuntī und Vidura erzählten ihm alles - pṛthā viduraḥ eva ca ācakhyau asmai sarvam
Über die ungebührenden Absichten der Söhne Dhṛtarāṣṭras - cikīrṣitam apeśalam dhārtarāṣṭraiḥ
Welche die tugendhaften Eigenschaften der Söhne Pṛthas - sat guṇān pārtheṣu
wie deren Energie, Gewandtheit, Kraft, Tapferkeit, Bescheidenheit, u.s.w. - tejaḥ ojaḥ balam vīryam praśraya ādīn
Wie auch die Zuneigung der Bürger für sie nicht ausstehen konnten - ca prajā anurāgam na sahadbhiḥ
(Sie erzählte auch über) die Tatsache, dass (die Söhne Dhṛtarāṣṭras)  Gifte und andere Methoden (gegen die Pandavas) benutzten - kṛtam ca yat gara dāna ādi eva

Die Klage Kuntis, die Tante Krișnas

Kṛṣṇa, große Yogi, Seele des Universums, Höchste Kontrollierende,
der Befreier aus dem Kreislauf der SeelenwanderungKrișna, das Absolute und reine Wahrheit, Überseele, Kontrollierende der Kraft der Gemeinschaft - Yoga
Durch Yoga kann man Seine Gemeinschaft erreichen

pṛthā tu bhrātaraṁ prāptam  akrūram upasṛtya tam
uvāca janma-nilayaṁ  smaranty aśru-kalekṣaṇā 7
api smaranti naḥ saumya  pitarau bhrātaraś ca me
bhaginyau bhrātṛ-putrāś ca  jāmayaḥ sakhya eva ca 8
bhrātreyo bhagavān kṛṣṇaḥ  śaraṇyo bhakta-vatsalaḥ
paitṛ-ṣvasreyān smarati  rāmaś cāmburuhekṣaṇaḥ 9
sapatna-madhye śocantīṁ  vṛkānāṁ hariṇīm iva
sāntvayiṣyati māṁ vākyaiḥ pitṛ-hīnāṁś ca bālakān 10
kṛṣṇa kṛṣṇa mahā-yogin  viśvātman viśva-bhāvana
prapannāṁ pāhi govinda  śiśubhiś cāvasīdatīm 11
nānyat tava padāmbhojāt paśyāmi śaraṇaṁ nṛṇām
bibhyatāṁ mṛtyu-saṁsārād  īsvarasyāpavargikāt 12
namaḥ kṛṣṇāya śuddhāya  brahmaṇe paramātmane
yogeśvarāya yogāya  tvām ahaṁ śaraṇaṁ gatā
13

Als Pritha (Kunti) zusammen mit ihrem Bruder Akrur kam - pṛthā prāptam tu bhrātaram akrūram upasṛtya
erinnerte sie sich über ihrem Geburtsort - smarantī nilayam janma
und sprach ihn mit Trennen-Spuren in den Augen an, - uvāca tam kalā aśru īkṣaṇā

"Oh, du, Liebevoller, erinnern sie sich die Eltern, die Brüder - saumya api smaranti naḥ pitarau bhrātaraḥ
die Schwester oder die Enkeln, die Tochter und unsere Freude an uns? - ca me bhaginyau ca bhrātṛ-putrāḥ jāmayaḥ sakhyaḥ eva ca
Erinnert sich mein Enkel, der Transzendentale Herr (siehe Transzendenz und Schöpfung), Krișna, - smarati bhrātreyaḥ bhagavān kṛṣṇaḥ
welcher seinen Lieben Geweihten Schutz gewährt, an den Söhnen der Schwester seines Vaters - śaraṇyaḥ bhakta vatsalaḥ paitṛ-svasreyān
Und Raam, mit Augen wie Lotosblätter (tut er das)? - rāmaḥ ca īkṣaṇaḥ amburuha

Klagend in der Mitte meiner Feinde - śocantīm madhye sapatna
wie ein Reh zwischen Wölfe - iva hariṇīm vṛkānām
wird Er mich und meine vaterlosen Kinder mit seinen Worten beruhigen? - sāntvayiṣyati mām vākyaiḥ ca bālakān hīnān pitṛ

Kṛṣṇa, Kṛṣṇa! Große Yogi, Seele des Universums - kṛṣṇa kṛṣṇa mahā-yogin viśva-ātman
O Govind, Herr des Universums, ich ergebe mich Dir, bitte beschütze mich - govinda viśva-bhāvana prapannām pāhi
und meine Kinder, den ich versinke im Elend - śiśubhiḥ ca avasīdatīm

Höchste Kontrollierende, Befreier deren - īśvarasya āpavargikāt
die den Tod und die Seelenwanderung befürchten, - nṛṇām bibhyatām mṛtyu saṁsārāt
ich sehe keinen anderen Zuflucht, außer deiner Füße wie Lotos - na paśyāmi anyat śaraṇam tava pada-ambhojāt
Ehrerbietung Dir Krișna, Absolute reine Wahrheit - namaḥ kṛṣṇāya śuddhāya brahmaṇe
Überseele, Kontrolleur der Kraft der Gemeinschaft - parama-ātmane yoga īśvarāya
durch Yoga werde ich deinen Zuflucht erreichen? - yogāya aham gatā śaraṇam tvām

Für den Weisen ist das Glück und der Leid dieser Welt gleich
Jegliches Lebewesen wird allein geboren, stirbt auch mit sich selbst
Und genießt die guten oder schlechten Reaktionen ihrer eigenen Taten

Diejenige die nicht weise sind, können nicht unparteiisch sein,
Weil sie aufgrund der Selbst-Identifizierung mit der Rolle,
welche sie in einem Leben spielen,
sich mit den Nahstehenden (Familie, Verwandten, Freunde, Gemeinde, Religion, Nation) identifizieren

śrī-śuka uvāca
ity anusmṛtya sva-janaṁ  kṛṣṇaṁ ca jagad-īśvaram
prārudad duḥkhitā rājan  bhavatāṁ prapitāmahī 14
sama-duḥkha-sukho 'krūro  viduraś ca mahā-yaśāḥ
sāntvayām āsatuḥ kuntīṁ  tat-putrotpatti-hetubhiḥ
15

Șri Șuka sagte , "Somit als dein Urgroßmutter sich an Krișna - śrī-śukaḥ uvāca iti prapitāmahī kṛṣṇam
Der Kontrolleur des Universums und an ihrer Familie, erinnerte- īśvaram jagat ca sva-janam anusmṛtya
In ihrem Unglück, oh König, fing sie laut zu weinen an - bhavatām duḥkhitā rājan prārudat

Akrur und Vidur, deren Ruhm groß war und - akrūraḥ ca viduraḥ mahā-yaśāḥ
Denen der Leid oder das Glück gleich waren - duḥkha sukhaḥ sama
Trösteten sie zusammen Kunti - āsatuḥ sāntvayām kuntīm
(und erinnerten ihr) über die (göttliche) Herkunft ihrer Söhne - hetubhiḥ putra utpatti tat

yāsyan rājānam abhyetya  viṣamaṁ putra-lālasam
avadat suhṛdāṁ madhye  bandhubhiḥ sauhṛdoditam 16
akrūra uvāca
bho bho vaicitravīrya tvaṁ  kurūṇāṁ kīrti-vardhana
bhrātary uparate pāṇḍāv  adhunāsanam āsthitaḥ 17
dharmeṇa pālayann urvīṁ  prajāḥ śīlena rañjayan
vartamānaḥ samaḥ sveṣu  śreyaḥ kīrtim avāpsyasi 18
anyathā tv ācaraḻ loke  garhito yāsyase tamaḥ
tasmāt samatve vartasva  pāṇḍaveṣv ātmajeṣu ca 19
neha cātyanta-saṁvāsaḥ  kasyacit kenacit saha
rājan svenāpi dehena  kim u jāyātmajādibhiḥ 20
ekaḥ prasūyate jantur  eka eva pralīyate
eko 'nubhuṅkte sukṛtam  eka eva ca duṣkṛtam
21

Sie gingen zu König (Dhṛtarāṣṭra) welcher aufgrund der Parteilichkeit - yāsyan rājānam abhyetya viṣamam
An der Seite seiner Söhne war, an deren Worten hing - putra lālasam avadat
und in der Mitte seiner Liebsten und Freunden war. - madhye suhṛdām bandhubhiḥ
Sie sagten liebevoll - uditam sauhṛda

Akrur sagte, "Liebste, lieber Sohn Vicitraviryas - akrūraḥ uvāca bhoḥ bhoḥ vaicitravīrya
Du vermehrst den Ruhm der Kauravas - tvam vardhana kīrti kurūṇām
Als du jetzt auf dem Thron deines Bruders Pandu - adhunā āsanam bhrātari pāṇḍau
Welcher verschieden ist, sitzt - uparate āsthitaḥ

Wenn du deine Vorgeschriebene Pflichten folgst, indem du - dharmeṇa
Die Erde beschützt, die Bürger durch deinen edlen Charakter beglückst - pālayan urvīm rañjayan prajāḥ śīlena
Und unparteiisch deinen Verwandten gegenüber bleibst, - vartamānaḥ samaḥ sveṣu
Wirst du Erfolg haben und Ruhm erlangen - avāpsyasi śreyaḥ kīrtim

Wenn du aber anders agieren wirst, werden dich die Leute verurteilen - tu ācaran anyathā loke garhitaḥ
Und du wirst in Dunkelheit gehen - tasmāt yāsyase tamaḥ
Deswegen bitte ich dich, sei unparteiisch zwischen den Pandavas und deinen Söhnen - vartasva samatve pāṇḍaveṣu ātma-jeṣu ca

Oh König, in dieser Welt keiner kann unendlich - rājan iha na kasyacit ca atyanta
Zusammen mit seinen Nah-stehenden oder anderen sein; - saṁvāsaḥ svena kenacit saha
Nicht mal mit den als Frau und Kinder verkörperten Wesen. - api kim u dehena jāyā ātma-ja ādibhiḥ

Jegliches Lebewesen wird allein geboren (nicht mit der selben Familie wieder) - ekaḥ jantuḥ prasūyate ekaḥ
stirbt selbstverständlich allein (nicht mit der Familie) - eva pralīyate ekaḥ
Und genießt die gute oder schlechte Reaktionen ihres eigenen Taten - eva ca anubhuṅkte sukṛtam duṣkṛtam ekaḥ


Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s