Șrimad Bhagavatam 10.18

Der Sommer im irdischen Vrindavan war
aufgrund der Anwesenheit Krishnas und Raam wie Frühling 

śrī-śuka uvāca
atha kṛṣṇaḥ parivṛto
 jñātibhir muditātmabhiḥ
anugīyamāno nyaviśad
 vrajaṁ gokula-maṇḍitam

Șri Șuka sagte: Dann, begleitet von Seinen Gefährten, welche - śrī-śukaḥ uvāca atha jñātibhiḥ parivṛtaḥ
von Natur aus freudig waren, welche den Gesang Krishnas folgten - mudita-ātmabhiḥ kṛṣṇaḥ anugīyamānaḥ
Kamen in Vraja ein - nyaviśat vrajam
Welche mit Kuhherden geschmückt ist - maṇḍitam go-kula

vraje vikrīḍator evaṁ
 gopāla-cchadma-māyayā
grīṣmo nāmartur abhavan
 nāti-preyāñ charīriṇām 2

Somit als (Krishna und Raam) in Vraja - evam vraje
Verkleidet durch die Illusorischen Energie als Kuhhirten spielten - chadma gopāla māyayā vikrīḍatoḥ
Kamm die Jahreszeit des Sommers - abhavat ṛtuḥ nāma grīṣmaḥ
Welcher den verkörperten Wesen nicht ganz lieb ist - na ati-preyān śarīriṇām

sa ca vṛndāvana-guṇair
 vasanta iva lakṣitaḥ
yatrāste bhagavān sākṣād
 rāmeṇa saha keśavaḥ 3

Aber, weil direkt der Transzendentale Herr Keșava (Krișna) - ca sākṣāt bhagavān keśavaḥ
Zusammen mit Raam anwesend da in Vrindavan war - rāmeṇa saha āste yatra vṛndāvana
Manifestierten sich die Eigenschaften dieser (Jahreszeit) - guṇaiḥ saḥ lakṣitaḥ
Als wäre es Frühling gewesen - iva vasantaḥ

yatra nirjhara-nirhrāda-
 nivṛtta-svana-jhillikam
śaśvat tac-chīkararjīṣa-
 druma-maṇḍala-maṇḍitam 4

Da bedeckten die durchschlagenden Klänge der Wasserfälle - yatra svana nirhrāda nirjhara
Die Klänge der Grillen - nivṛtta tat jhillikam
Und verzierten unentwegt die Gruppen der Bäume - maṇḍitam śaśvat maṇḍala druma
Mit dem Saft ihrer Wassertropfen - ṛjīṣa śīkara

sarit-saraḥ-prasravaṇormi-vāyunā
 kahlāra-kañjotpala-reṇu-hāriṇā
na vidyate yatra vanaukasāṁ davo
 nidāgha-vahny-arka-bhavo 'ti-śādvale 5

Die Windströme trugen den Blütenstaub - prasravaṇa vāyunā hāriṇā reṇu
Der Lotos namens kahlāra, kañja und utpala - kahlāra-kañja-utpala
Von den Wogen der Flüsse und Teiche - ūrmi sarit saraḥ
Zu den Waldbewohner, wo es eine Fülle vom frischen Grass gab, - vana-okasām yatra bhavaḥ ati-śādvale
Und somit waren sie vom lodernden Feuer der Sommersonne nicht gequellt - na vidyate davaḥ vahni arka nidāgha

agādha-toya-hradinī-taṭormibhir
 dravat-purīṣyāḥ pulinaiḥ samantataḥ
na yatra caṇḍāṁśu-karā viṣolbaṇā
 bhuvo rasaṁ śādvalitaṁ ca gṛhṇate 6

Überall brachten die Wasserwellen der tiefen Flüsse - samantataḥ toya ūrmibhiḥ hradinī agādha
Weiche Erde auf die sandigen Ufer - taṭa pulinaiḥ purīṣyāḥ dravat
Und die kräftigen Sonnenstrahlen konnten weder den Saft der Erde - ca ulbaṇāḥ aṁśu-karāḥ rasam bhuvaḥ
Entfernen noch das Grass niederbrennen - na caṇḍa gṛhṇate yatra viṣa śādvalitam

vanaṁ kusumitaṁ śrīman
 nadac-citra-mṛga-dvijam
gāyan mayūra-bhramaraṁ
 kūjat-kokila-sārasam 7

Der Wald war aufgrund der Blumen, - vanam kusumitam
Der Klängen der Tiere, der Gesängen der Vögel - nadat mṛga gāyan dvijam
Wie Pfauen, Kuckucke und Kraniche - mayūra kokila sārasam
Wie auch aufgrund der Bienen-summen äußerst schön - kūjat bhramaram citra śrīmat

Krișna zusammen mit Raam und die Kuhhirtenjungen kommen in den Wald ein
Um zusammen Spaß zu haben

krīḍiṣyamāṇas krṣṇo
 bhagavān bala-saṁyutaḥ
veṇuṁ viraṇayan gopair
 go-dhanaiḥ saṁvṛto 'viśat 8

Mit der Absicht zu spielen, kam der Transzendentale Herr Krișna - krīḍiṣyamāṇaḥ bhagavān kṛṣṇaḥ
Von Bal und den Kuhhirten-jungen begleitet - saṁyutaḥ bala gopaiḥ
Und von den kostbaren Kühe umgeben - saṁvṛtaḥ dhanaiḥ go
Da im (Wald) ein als Er die Flöte spielte - aviśat tat viraṇayan veṇum

pravāla-barha-stabaka-
 srag-dhātu-kṛta-bhūṣaṇāḥ
rāma-kṛṣṇādayo gopā
 nanṛtur yuyudhur jaguḥ 9

Er trug Ornamente, Zweige mit frischen Blättern - kṛta-bhūṣaṇāḥ pravāla
Pfauenfeder, Blumensträuße, Girlanden und gefärbte Lehm-arten - barha stabaka srak dhātu
Die Kuhhirten-jungen, geführt von Raam und Krișna - gopāḥ rāma-kṛṣṇa-ādayaḥ
Tanzten, sangen und kämpften miteinander - nanṛtuḥ jaguḥ yuyudhuḥ

kṛṣṇasya nṛtyataḥ kecij
 jaguḥ kecid avādayan
veṇu-pāṇitalaiḥ śṛṅgaiḥ
 praśaśaṁsur athāpare 10

Als Krișna tanzte, manche sangen und anderen spielten - kṛṣṇasya nṛtyataḥ kecit jaguḥ kecit avādayan
Flöten, Zimbeln und Hörner - veṇu pāṇi-talaiḥ śṛṅgaiḥ
Während andere Ihn priesen - atha apare praśaśaṁsuḥ

gopa-jāti-praticchannā
 devā gopāla-rūpiṇau
īḍire kṛṣṇa-rāmau ca
 naṭā iva naṭaṁ nṛpa
bhramaṇair laṅghanaiḥ kṣepair
 āsphoṭana-vikarṣaṇaiḥ
cikrīḍatur niyuddhena
 kāka-pakṣa-dharau kvacit 11-12

O König, die Götter als Kuhhirten-jungen verkleidet - nṛpa devāḥ praticchannāḥ gopa-jāti
priesen Krișna und Raam an - īḍire kṛṣṇa-rāmau
Welche auch Kuhhirten-jungen Formen hatten - gopāla-rūpiṇau ca
So wie ein Tänzer einen anderen Tänzer erkennt - iva naṭāḥ naṭam
So spielten und streiften durch den Wald, sprangen, legten sich hin, - cikṛīḍatuḥ bhramaṇaiḥ laṅghanaiḥ kṣepaiḥ
Klatschten in den Händen, zogen an Seilen, kämpften - āsphoṭana vikarṣaṇaiḥ niyuddhena
Und manchmal hielten ihre Haare zur Seite (nicht oben geknotet) - kvacit dharau kāka-pakṣa

kvacin nṛtyatsu cānyeṣu
 gāyakau vādakau svayam
śaśaṁsatur mahā-rāja
 sādhu sādhv iti vādinau 13

O große König, manchmal tanzten sie und selbst die anderen Zwei (Krishna und Ram) - mahā-rāja kvacit nṛtyatsu ca svayam anyeṣu
(begleiteten sie) mit Musikinstrumenten - gāyakau vādakau
Und lobten sie, sagend, "Sehr gut, sehr gut!" - śaśaṁsatuḥ vādinau sādhu sādhu itikvacid bilvaiḥ 

kvacit kumbhaiḥ
 kvacāmalaka-muṣṭibhiḥ
aspṛśya-netra-bandhādyaiḥ
 kvacin mṛga-khagehayā 14

Manchmal spielten sie indem sie in ihren Händen Dinge versteckten - kvacit aspṛśya muṣṭibhiḥ
Wie bilva-, kumbha- und amalaka-Obst - bilvaiḥ kumbhaiḥ āmalaka
Manchmal spielten mit gebundenen Augen - aspṛśya-netra-bandhādyaiḥ
Andermal ahmten sie Tiere und Vögel nach u. s. w. - kvacit īhayā mṛga khaga ādyaiḥ

kvacic ca dardura-plāvair
 vividhair upahāsakaiḥ
kadācit syandolikayā
 karhicin nṛpa-ceṣṭayā 15

Manchmal sprangen sie wie Frösche oder rissen alle mögliche Witze - kvacit plāvaiḥ ca dardura vividhaiḥ upahāsakaiḥ
Manchmal schaukelten sie in Schaukeln - kadācit syandolikayā
Und andermal behaupteten sie sein Könige - karhicit nṛpa-ceṣṭayā

evaṁ tau loka-siddhābhiḥ
 krīḍābhiś ceratur vane
nady-adri-droṇi-kuñjeṣu
 kānaneṣu saraḥsu ca 16

Auf diese Art und Weise die zwei (Krișna und Raam) - evam tau
Den perfekten Personen und den Spielen zu liebe - loka-siddhābhiḥ krīḍābhiḥ
Streiften sie durch die Wälder, an Flüsse, Gebirgen und Täler - ceratuḥ vane nadī adri droṇi
Durch Hainen und kleine Wälder, entlang der Seen - kuñjeṣu kānaneṣu saraḥsu ca

Der Asura Gott Pralamba versucht Krișna zu entführen
Die Spiele in denen die Verlierer, die Gewinner auf dem Rücken tragen
Krișna akzeptiert seinen Freund Șridam (Radhas Bruder) auf dem Rücken zu tragen

paśūṁś cārayator gopais
 tad-vane rāma-kṛṣṇayoḥ
gopa-rūpī pralambo 'gād
 asuras taj-jihīrṣayā 17

Während Raam, Krișna und die Kuhhirtenjungen - rāma-kṛṣṇayoḥ gopaiḥ
Das Vieh in jenem Wald hüteten - cārayatoḥ paśūn tat-vane
Kam da der Asura Gott Pralamba - agāt tat asuraḥ pralambaḥ
als Kuhhirtenjunge verkleidet um (Krișna) zu entführen - gopa-rūpī jihīrṣayā

taṁ vidvān api dāśārho
 bhagavān sarva-darśanaḥ
anvamodata tat-sakhyaṁ
 vadhaṁ tasya vicintayan 18

Weil der Transzendentale Herr der in der Dynastie Dașarha (erschienen war) - bhagavān dāśārhaḥ
Allwissend ist, verstand Er worum es ging - sarva-darśanaḥ vidvān tam
Und trotzdem, akzeptierte Er seine Freundschaft - api tasya anvamodata sakhyam
Und dachte dabei wie man ihn töten wird - vicintayan tat vadham

tatropāhūya gopālān
 kṛṣṇaḥ prāha vihāra-vit
he gopā vihariṣyāmo
 dvandvī-bhūya yathā-yatham 19

Somit rief Krișna, der Kenner der Spielen, - tatra upāhūya kṛṣṇaḥ vihāra-vit
Die Kuhhirten-jungen zu Sich und sagte - gopālān prāha
"He, Kuhhirten-jungen, lass uns spielen, indem wir uns in zwei Mannschaften teilen" - he gopāḥ vihariṣyāmaḥ dvandvī-bhūya yathā-yatham

tatra cakruḥ parivṛḍhau
 gopā rāma-janārdanau
kṛṣṇa-saṅghaṭṭinaḥ kecid
 āsan rāmasya cāpare 20

Somit bildeten die Kuhhirten-jungen zwei Mannschaften - tatra gopāḥ cakruḥ saṅghaṭṭinaḥ
Deren Führer Raam und Janardan (Krișna) waren - parivṛḍhau rāma-janārdanau
Manche an der Seiten Krișnas und andere an der Seiten Raams - kecit āsan kṛṣṇa ca apare rāmasya

ācerur vividhāḥ krīḍā
 vāhya-vāhaka-lakṣaṇāḥ
yatrārohanti jetāro
 vahanti ca parājitāḥ 21

Sie spielten alle möglichen Spiele -āceruḥ vividhāḥ krīḍāḥ
In denen die Gewinner - lakṣaṇāḥ yatra jetāraḥ
Von den Verlierern getragen wurden - vahanti parājitāḥ
Die Getragenen stiegen auf die Träger - vāhya ārohanti vāhaka

vahanto vāhyamānāś ca
 cārayantaś ca go-dhanam
bhāṇḍīrakaṁ nāma vaṭaṁ
 jagmuḥ kṛṣṇa-purogamāḥ 22

Somit tragend und getragen - vahantaḥ vāhyamānāḥ ca
Und die Kühe hütend - cārayantaḥ ca go-dhanam
von Krișna geführt, gingen sie zu einem Banyan Baum - kṛṣṇa-puraḥ-gamāḥ jagmuḥ vaṭam
namens Bhāṇḍīraka - bhāṇḍīrakam nāma

rāma-saṅghaṭṭino yarhi
 śrīdāma-vṛṣabhādayaḥ
krīḍāyāṁ jayinas tāṁs tān
 ūhuḥ kṛṣṇādayo nṛpa 23

O, König, als Șridam, Vrișabha und andere aus der Gruppe Raams - nṛpa yarhi śrīdāma-vṛṣabha-ādayaḥ rāma-saṅghaṭṭinaḥ
in jenen Spielen Gewinner wurden - jayinaḥ krīḍāyām
wurden sie von jedem in der Gruppe Krișnas getragen - tān tān kṛṣṇa-ādayaḥ ūhuḥ

uvāha kṛṣṇo bhagavān
 śrīdāmānaṁ parājitaḥ
vṛṣabhaṁ bhadrasenas tu
 pralambo rohiṇī-sutam 24

Als sie besiegt waren trug der Transzendentale Herr Krișna - parājitaḥ uvāha bhagavān kṛṣṇaḥ
Śrīdām, Vrișabha den  Bhadrasena - śrīdāmānam vṛṣabham bhadrasenaḥ
und Pralamba (trug) den Sohn Rohinis (Raam) - tu pralambaḥ rohiṇī-sutam

aviṣahyaṁ manyamānaḥ
 kṛṣṇaṁ dānava-puṅgavaḥ
vahan drutataraṁ prāgād
 avarohaṇataḥ param 25

Weil der danava (Pralamba) Krișna von vielen anderen - dānava kṛṣṇam puṅgavaḥ
als unbesiegbar betrachtete - aviṣahyam manyamānaḥ
trug er (Raam) schnell davon und brachte ihn- vahan prāgāt druta-taram
Weit von der Stelle, wo Er aussteigen sollte - param avarohaṇataḥ

tam udvahan dharaṇi-dharendra-gauravaṁ
 mahāsuro vigata-rayo nijaṁ vapuḥ
sa āsthitaḥ puraṭa-paricchado babhau
 taḍid-dyumān uḍupati-vāḍ ivāmbudaḥ 26

Wehrend der große Asura-Gott - iva mahā-asuraḥ
Ihn trug, wurde dieser (Raam) immer schwerer - udvahan tam gauravam
Wie der König der Bergen (der Universale Berg Sumeru) - dharaṇi-dhara-indra
Dann verschwand seine Schnelligkeit und nahm seine eigene (asura) Körper an - rayaḥ vigata āsthitaḥ nijam vapuḥ

Dieser (Pralamba) strahlte wie eine Wolke, die vom Mond erleuchtet wäre - saḥ babhau ambu-daḥ taḍit uḍu-pati
Und trug schimmernde Ornamente aus Gold - vāṭ paricchadaḥ puraṭa dyu-mān

nirīkṣya tad-vapur alam ambare carat
 pradīpta-dṛg bhru-kuṭi-taṭogra-daṁṣṭrakam
jvalac-chikhaṁ kaṭaka-kirīṭa-kuṇḍala-
 tviṣādbhutaṁ haladhara īṣad atrasatathāgata-smṛtir abhayo ripuṁ balo
 vihāya sārtham iva harantam ātmanaḥ
ruṣāhanac chirasi dṛḍhena muṣṭinā
 surādhipo girim iva vajra-raṁhasā 27-28

Als Derjenige, welcher den Pflug (als Waffe) trägt (Raam) - hala-dharaḥ
Seinen Körper am Himmel schnell bewegend sah - nirīkṣya vapuḥ tat carat alam ambare
Mit lodernden Augen und froren Augenbrauen - dṛk pradīpta bhru-kuṭi
Mit überwältigende Oberschenkeln und schreckliche Zähne und Haare - taṭa ugra daṁṣṭrakam śikham jvalat
Und dessen ausstrahlenden Armreifen, Krone und Ohrringe - adbhutam kaṭaka kirīṭa kuṇḍala
Glänzten aber auch ein wenig furchterregend waren, - tviṣā īṣat atrasat
Erinnerte er sich am neuen Ankommender und - atha smṛtiḥ āgata
Ohne Angst vorm Feind zu haben, verlass er - abhayaḥ ripum balaḥ vihāya
Die Gemeinschaft demjenigen welcher Ihn entführte - sārtham iva harantam
Und zornig schlug Er ihn kräftig mit dem Faust auf dem Kopf - ātmanaḥ ruṣā ahanat dṛḍhena śirasi muṣṭinā
So wie der Führer der Sura-Götter (Indra) - iva sura-adhipaḥ
Schnell mit dem Donnerkeil einen Berg schlegt - raṁhasā vajra girim

sa āhataḥ sapadi viśīrṇa-mastako
 mukhād vaman rudhiram apasmṛto 'suraḥ
mahā-ravaṁ vyasur apatat samīrayan
 girir yathā maghavata āyudhāhataḥ 29

Der Kopf dieser Asura (Pralamba) auf einmal geschlagen, spaltete sich; - mastakaḥ saḥ asura āhataḥ sapadi viśīrṇa
Aus dem Mund floss Blut, und er verlor sein Bewusstsein - mukhāt vaman rudhiram apasmṛtaḥ
Mit große Getöse fiel er leblos - mahā-ravam vyasuḥ
Und klang wie einen Berg, der von der Waffe Indras geschlagen war - samīrayan yathā giriḥ āhataḥ āyudha maghavataḥ

dṛṣṭvā pralambaṁ nihataṁ
 balena bala-śālinā
gopāḥ su-vismitā āsan
 sādhu sādhv iti vādinaḥ 30

Somit wunderten sich die Kuhhirten-jungen sehr, zu sehen - iti gopāḥ su-vismitāḥ dṛṣṭvā
Wie der kräftige Bal (Raam) den Pralamba tötete - bala-śālinā balena nihatam pralambam
Und riefen, "Exzellent! Exzellent!" - āsan vādinaḥ sādhu sādhu

āśiṣo 'bhigṛṇantas taṁ
 praśaśaṁsus tad-arhaṇam
pretyāgatam ivāliṅgya
 prema-vihvala-cetasaḥ 31

Sie brachten Ihm ihre Segnungen - tam abhigṛṇantaḥ āśiṣaḥ
Und verehrten Ihn, weil er es verdiente - praśaśaṁsuḥ tat-arhaṇam
Überwältigt in ihren Geister umarmten sie Ihn - vihvala cetasaḥ ālingya prema
Als wäre Er von den Toten erstanden - iva āgatam pretya

pāpe pralambe nihate
 devāḥ parama-nirvṛtāḥ
abhyavarṣan balaṁ mālyaiḥ
 śaśaṁsuḥ sādhu sādhv iti 32

Als der sündhafte Pralamba getötet wurde - pāpe pralambe nihate
Wurden die Sura-Götter sehr zufrieden, - devāḥ parama nirvṛtāḥ
ließen einen Blumenregen über Bal (Raam) fielen - abhyavarṣan mālyaiḥ balam
Und sagten, "Exzellent! Exzellent!" - śaśaṁsuḥ sādhu sādhu iti

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s