Śiva

Śiva 

rudra ekādaśa-vyühas
tathāṣṭa-tanur apy asau
prāyaḥ paṣcānanās try-akṣo
daśa-bāhur udīryate  26

Siva erscheint in elf Formen - rudra ekādaśa-vyühas
Und auch in acht Formen - tathāṣṭa-tanur apy asau
Im allgemeinen ist Er mit fünf Gesichter - prayaḥ asau panca ananaḥ
Mit je drei Augen und zehn Arme beschrieben - tri-aksaḥ dasa-bahuḥ udiryate

kvacij jīva-viśeṣatvaḿ
harasyoktam vidher iva
tat tu śeṣavad evāstaḿ
tad-aḿśatvena kīrtanāt  27

Es wurde über Śiva gesagt, dass wie Brahmaa - uktam harasya tat iva vidheḥ
manchmal ein speziell (qualifizieten gewöhnliches) Lebewesen ist - kvacit jiva-visesatvam astam
aber sicherlich wird auch als Ananta Śeṣa - tu eva sesa-vat
eine directe Erweiterung des Höchsten Herrn gepriesen - tad-aḿśatvena kirtanat

haraḥ puruṣa-dhāmatvān
nirguṇaḥ prāya eva saḥ
vikāravān iha tamoyogāt
sarvaih pratīyate yathā daśame
śivaḥ śakti-yutaḥ śaśvat tri-lińgo guṇa-samvṛtaḥ  28

Im Allgemeinen Śiva ist eine Erweiterung Vishnus - prayaḥ haraḥ purusa-dhamatvat
und sicherlich hat Er keine materielle Eigenschaften - eva saḥ nirgunaḥ
Wie von jedem akzeptiert - sarvaih pratīyate
In dieser Welt ist Er durch die Verbindung mit der Erscheinungsweisen der Dunkelheit umgewandelt - iha tamoyogāt vikāravān

Wie im zehnten Kanto (von Bhagavat Puran 10.88.3) (angegeben): - yathā daśame
Śiva ist immer mit der (illusorischen) Energie verbunden - śivaḥ śaśvat śakti-yutaḥ
(Energie) deren Eigenschaften auf drei Art und Weisen (Tugend, Leidenschaft, Unwissenheit) manifestiert sind - guṇa tri-lińgo samvṛtaḥ

yathā brahma-samhitāyām
kṣīraḿ yathā dadhi vikāra-viśeṣa-yogāt
saṣjāyate na hi tataḥ pṛthag asti hetoḥ
yaḥ śambhutām api tathā samupaiti kāryāt
govindam ādi-puruṣaḿ tam ahaḿ bhājami  29

Wie in Brahma-saḿhitā (5.45) (angegeben): yathā brahma-samhitāyām
So wie Milch im Yogurt durch eine besondere Verbindung umgewandelt wird - yathā kṣīram dadhi viśeṣa yogāt vikāra
und denoch das darasus Umgewandelte (Yogurt) nicht verschieden von seiner Quelle (die Milch) ist - tu tataḥ saṣjayate na pṛthak hetoḥ asti
so verehre ich diese originale Person Govinda - bhajāmi ahaḿ tam ādi-puruṣaḿ govindam
dessen Stand als Śiva so angenommen wurde - yaḥ śambhutām api iti samupa
um dementsprechend zu handeln - tathā kāryāt.

vidher janmāsya
kadācit kamalā-pateḥ
kālāgni rudraḥ kalpānte
bhavet sańkarṣaṇād api  30

Manchmal (findet) sein Gerburt (in der materiellen Welt)  aus der Stirn Brahmaas (statt) - kadācit asya janma lalātāj vidher
Wie auch aus Viṣṇu (oder) Sańkarṣaṇ - api kamala-pateḥ sańkarṣaṇād
Șiva wird als das Feuer in der Zeit - rudraḥ kālāgni 
am Ende der Kalpas (der Tage Brahmaas) (siehe Universelle Zyklen ) manifestiert - kalpānte bhavet

sadāśivākhya tan-mūrtis tamo-gandha-vivarjitā
sarva-kāraṇa-bhūtāsāv ańga-bhūta svayam-prabhoḥ
vāyavyādiṣu saiveyaḿ śiva-loke pradarśitā 31

Jene seine Form, Sada-shiva genannt, - tan-mūrtis akhya sadāśiva
Die Quelle aller Lebewesen, - kāraṇa sarva bhūta
Manifestiert sich aus dem Höchsten Herrn selbst und - ańga-bhūta prabhoḥ svayam
ist frei von der geringsten Berührung mit der Erscheinungsweise der Ignoranz - asāu vivarjitā gandha tamo
Er residiert  sicherlich auf Siva-loka Planet (in der spirituellen Welt) - eva sa iyam śiva-loke
Wie es in Vayu Puran und andere spirituelle Schriften gelehrt wird - vāyavya adiṣu pradarśitā

tathā ca brahma-saḿhitāyām ādi-śiva-kathane
niyatiḥ sā ramā devī tat priyā tad vaśaḿ tadā
tal-lińgaḿ bhagavān śambhur jyotī-rūpaḥ sanātanaḥ
yā yoniḥ sā parā śaktiḥ ity ādi  32

Ähnlich auch in Brahma-saḿhitā (5.8) wird der origininale (sada) Siva beschrieben - tathā ca brahma-saḿhitāyām ādi-śiva-kathane
Zur Zeit der Schöpfung, Sie, die Regulierende (materiele Energie - Maya), - iti ādi tadā sā niyatiḥ 
Seine Geliebte, Göttin Ramaa, ist unter Seine Kontrolle - tat priyā ramā devī tad vaśaḿ
Der Höchste Herr bekannt als Śiva -bhagavān śambhuḥ
erscheint als eine ewige leuchtende Phalus Form - tat sanātanaḥ jyotī lińgam rūpaḥ
Und seine nicht absolute (materielle) Energie als das sexuelle Frauenorgan - yā sā aparā śaktiḥ yoniḥ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s