Șrimad Bhagavatam 10.41

Nachdem Akrur die Offenbarung Krișnas und Raams im Geburt-Ozean - Garbha-Dhaka - wahrgenommen hat, fuhr mit Ihnen nach Mathura

śrī-śuka uvāca
stuvatas tasya bhagavān
 darśayitvā jale vapuḥ
bhūyaḥ samāharat kṛṣṇo
 naṭo nāṭyam ivātmanaḥ
so 'pi cāntarhitaṁ vīkṣya
 jalād unmajya satvaraḥ
kṛtvā cāvaśyakaṁ sarvaṁ
 vismito ratham āgamat 1-2

Șri Șuka sagte, "Nach seiner Lobpreisung (von Akrura) - śrī-śukaḥ uvāca stuvataḥ tasya
unterbrach der Höchste Transzendentaler, Krișna, - bhagavān kṛṣṇaḥ samāharat
die Offenbarung der Form, die im Wasser gezeigt wurde - darśayitvā vapuḥ jale
wie ein Schauspieler, welcher seine eigene Identität wieder einnimmt - iva naṭaḥ bhūyaḥ nāṭyam ātmanaḥ
und nachdem dieser (Akrur) sah, dass es verschwunden war - api ca saḥ vīkṣya antarhitam
kam aus dem Wasser raus, führte schnell die Vorgeschriebene Ritten aus - unmajya jalāt kṛtvā satvaraḥ sarvam āvaśyakam
und ging verblüfft zum Wagen - ca āgamat vismitaḥ ratham

tam apṛcchad dhṛṣīkeśaḥ
 kiṁ te dṛṣṭam ivādbhutam
bhūmau viyati toye vā
 tathā tvāṁ lakṣayāmahe
śrī-akrūra uvāca
adbhutānīha yāvanti
 bhūmau viyati vā jale
tvayi viśvātmake tāni
 kiṁ me 'dṛṣṭaṁ vipaśyataḥ
yatrādbhutāni sarvāṇi
 bhūmau viyati vā jale
taṁ tvānupaśyato brahman
 kiṁ me dṛṣṭam ihādbhutam 3-5

Der Kontrolleur der Sinnen (Krișna) fragte ihn, - hṛṣīkśaḥ apṛcchat tam
"Was für ein Wunder hast du auf Erde, in der Luft oder im Wasser gesehen- kim adbhutam te dṛṣṭam iva bhūmau viyati va
Warum siehst du so durcheinander?- tathā tvām lakṣayāmahe
Akrur sagte, "Alle Wunder hier auf Erde, - śrī-akrūraḥ uvāca yāvanti adbhutāni iha bhūmau
in der Luft oder im Wasser, befinden sich in Dir - viyati vā jale viśva-ātmake tvayi


Wie könnte ich sie nicht sehen, wenn ich dich sehe? - kim me tāni adṛṣṭam vipaśyataḥ
Wenn man Dich, den Transzendentalen sehe - anupaśyataḥ tvā tam brahman
Welcher in allen Wundern auf Erde, in der Luft oder im Wasser ist - yatra sarvāṇi adbhutāni bhūmau viyati vā jale
Was bleibt noch außergewöhnliches hier zu sehen? - kim me dṛṣṭam adbhutam iha

ity uktvā codayām āsa
 syandanaṁ gāndinī-sutaḥ
mathurām anayad rāmaṁ
 kṛṣṇaṁ caiva dinātyaye 6

Als der Sohn von Gandini (Akrura) das sagte, fuhr er mit dem Wagen los - uktvā iti gāndinī-sutaḥ codayām āsa syandanam
und am Ende des Tages brachte er Raam und Krișna in Mathura - ca atyaye dina anayat rāmam kṛṣṇam mathurām eva

Akrura lädt Krișna, Raam und die Kuhhirten zu sich daheim

mārge grāma-janā rājaṁs
 tatra tatropasaṅgatāḥ
vasudeva-sutau vīkṣya
 prītā dṛṣṭiṁ na cādaduḥ
tāvad vrajaukasas tatra
 nanda-gopādayo 'grataḥ
puropavanam āsādya
 pratīkṣanto 'vatasthire 7-8

O, König, auf dem Weg durch die Dörfer die Leute näherten sich - rājan mārge grāma janāḥ upasaṅgatāḥ
hin und wieder den zwei Söhnen Vasudevas - tatra tatra vasudeva-sutau
und als sie sie liebevoll ansahen, konnte sie ihren Blicken von Ihnen nicht weg nehmen - vīkṣya prītāḥ na ādaduḥ dṛṣṭim

Bevor die von Nanda geführten Bewohner von Vraja, - tāvat vraja-okasaḥ nanda-gopa-ādayaḥ
die Stadt erreichten, setzten sie sich in einem Garten - āsādya pura agrataḥ avatasthire upavanam
um da zu warten - pratīkṣantiaḥ tatra

tān sametyāha bhagavān
 akrūraṁ jagad-īśvaraḥ
gṛhītvā pāṇinā pāṇiṁ
 praśritaṁ prahasann iva
bhavān praviśatām agre
 saha-yānaḥ purīṁ gṛham
vayaṁ tv ihāvamucyātha
 tato drakṣyāmahe purīm
śrī-akrūra uvāca 9-10

Die Transzendentale Persönlichkeit, der Herr des Universums - bhagavān jagat-īśvaraḥ
der zusammen mit ihnen war, - sametya tān
nahm die Hand Akruras in Seiner Hand - gṛhītvā pāṇinā akrūram pāṇim
und lächelnd, sagte demütig, - prahasan āha praśritam iva
"Lieber Herr, du sollst zuerst den Wagen - bhavān praviśatām agre saha yānaḥ
zu deinem Haus in der Stadt bringen und wir werden hier warten. - gṛham purīm tu vayam avamucya iha
Danach werden wir uns in der Stadt sehen." - atha tataḥ drakṣyāmahe purīmn

āhaṁ bhavadbhyāṁ rahitaḥ
 pravekṣye mathurāṁ prabho
tyaktuṁ nārhasi māṁ nātha
 bhaktaṁ te bhakta-vatsala
āgaccha yāma gehān naḥ
 sa-nāthān kurv adhokṣaja
sahāgrajaḥ sa-gopālaiḥ
 suhṛdbhiś ca suhṛttama 11-12

Śrī Akrūra sagte, "O Herr, ich werde Mathura ohne euch nicht betreten - śrī-akrūraḥ uvāca prabho na aham pravekṣye mathurām rahitaḥ bhavadbhyām
Herr, Du, welcher Deine Geweihte beschützt, verlasse mich nicht - nātha bhakta-vatsala na arhasi tyaktum mām
denn ich bin Dein Geweihter - bhaktam te
Herr, Transzendentale Persönlichkeit, Liebster - nāthān adhokṣaja suhṛt-tama
lass uns zusammen mit Deinem älteren Bruder - yāma naḥ sa kuru saha agra-jaḥ
die Kuhhirten und die Liebsten zu mir daheim fahren - sa-gopālaiḥ suhṛdbhiḥ ca gehān āgaccha

punīhi pāda-rajasā
 gṛhān no gṛha-medhinām
yac-chaucenānutṛpyanti
 pitaraḥ sāgnayaḥ surāḥ 13

Der Staub euren Füßen wird mein Heim und uns - rajasā pāda gṛhān naḥ
welcher von der Familienleben angetan sind läutern - gṛha-medhinām punīhi
Diese Läuterung wird unsere Ahnen zusammen mit - yat śaucena pitaraḥ sa
dem rituellen Feuer und die Sura-Götter zufriedenstellen - agnayaḥ surāḥ anutṛpyanti

Krișna wird durch die Erinnerung einiger seiner Avatars gelobt
Das Hören und Erzählen über dem Transzendentalen Herrn sind fromme Tätigkeiten

avanijyāṅghri-yugalam
 āsīt ślokyo balir mahān
aiśvaryam atulaṁ lebhe
 gatiṁ caikāntināṁ tu yā 14

Als Asura Bali (der Enkel von Prahlad) Deine Füße gewaschen hat, erreichte er - avanijya aṅghri-yugalam baliḥ āsīt
nicht nur unvergleichliche Ruhm und Reichtum - ślokyaḥ mahān aiśvaryam atulam
sondern auch die Bestimmung der Transzendentalisten - tu lebhe ca gatīm yā ekāntinām

āpas te 'ṅghry-avanejanyas
 trīḻ lokān śucayo 'punan
śirasādhatta yāḥ śarvaḥ
 svar yātāḥ sagarātmajāḥ
deva-deva jagan-nātha
 puṇya-śravaṇa-kīrtana
yadūttamottamaḥ-śloka
 nārāyaṇa namo 'stu te 15-16

Das Wasser, welches aus Deinen Füßen erschienen ist, - āpaḥ te aṅghri avanejanyaḥ
läutert die drei Welten (in der Form der drei Ganga-Flüsse) immer - śucayaḥ trīn lokān apunan
Dies wurde von Șiva auf seinem Haupt akzeptiert - yāḥ ādhatta śarvaḥ śirasā
(und durch die Berührung dieses Wassers) erreichten die Söhne des Königs Sagara die Paradisische Welten (der Halbgötter) - sagara-ātmajāḥ yātāḥ svaḥ

Tika:
Hier wird "das Wasser" des Ozeans der Ursachen gemeint, welche im Universum erschienen ist
als die Transzendentale Persönlichkeit in der Form Vaman-Devas
mit Seinen Zehen die Bedeckung des Universums durchbohrt hat. Dieses Universum, wie alle anderen schwimmen im Ozean der Ursachen. 

Das Hören und Erzählen über Dich sind fromme Tätigkeiten - śravaṇa kīrtana te puṇya
Ehrerbietung (Dir) Herr des Universums - namaḥ astu jagat-nātha
Gott der Götter, gepriesen durch exzellente Verse, - deva-deva uttamaḥ-śloka
Narayan, der höchste der Yadus- nārāyaṇa yadu-uttama

śrī-bhagavān uvāca
āyāsye bhavato geham
 aham arya-samanvitaḥ
yadu-cakra-druhaṁ hatvā
 vitariṣye suhṛt-priyam 17

Transzendentale Persönlichkeit sagte, "Ich werde - śrī-bhagavān uvāca aham
zusammen mit Meinem älteren Bruder zu dir kommen - samanvitaḥ ārya āyāsye bhavataḥ geham
(aber ich muss) die Liebsten aus der Kreis der Yadavas - vitariṣye priyam yadu-cakra
zufriedenstellen und so ihren Feind (Kamsa) töten - suhṛt hatvā druham

śrī-śuka uvāca
evam ukto bhagavatā
 so 'krūro vimanā iva
purīṁ praviṣṭaḥ kaṁsāya
 karmāvedya gṛhaṁ yayau 18

Śri Śuka sagte, "Somit von der Transzendentalen Persönlichkeit angesprochen, - śrī-śukaḥ uvāca evam uktaḥ bhagavatā
kam Akrura irgendwie bedrückt in die Stadt hinein - saḥ akrūraḥ praviṣṭaḥ iva vimanāḥ purīm
und nachdem er Kamsa über seine Tätigkeiten informiert hat, fuhr daheim - āvedya kaṁsāya karma gṛham yayau

athāparāhne bhagavān
 kṛṣṇaḥ saṅkarṣaṇānvitaḥ
mathurāṁ prāviśad gopair
 didṛkṣuḥ parivāritaḥ 19

Dann ging die Transzendentale Persönlichkeit, Krișna, nachmitag - atha aparāhne bhagavān kṛṣṇaḥ
zusammen mit Sankarșan (Raam) und den Kuhhirten - saṅkarṣaṇa-anvitaḥ gopaiḥ
Mathura zu sehen - prāviśat parivāritaḥ didṛkṣuḥ mathurām

Der Ankunft Krișnas in Mathura und die Reaktion der Frauen

dadarśa tāṁ sphāṭika-tuṇga-gopura-
 dvārāṁ bṛhad-dhema-kapāṭa-toraṇām
tāmrāra-koṣṭhāṁ parikhā-durāsadām
 udyāna-ramyopavanopaśobhitām
sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ
 śreṇī-sabhābhir bhavanair upaskṛtām
vaidūrya-vajrāmala-nīla-vidrumair
 muktā-haridbhir valabhīṣu vediṣu
juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv
 āviṣṭa-pārāvata-barhi-nāditām
saṁsikta-rathyāpaṇa-mārga-catvarāṁ
 prakīrṇa-mālyāṅkura-lāja-taṇḍulām
āpūrṇa-kumbhair dadhi-candanokṣitaiḥ
 prasūna-dīpāvalibhiḥ sa-pallavaiḥ
sa-vṛnda-rambhā-kramukaiḥ sa-ketubhiḥ
 sv-alaṅkṛta-dvāra-gṛhāṁ sa-paṭṭikaiḥ 20-23

Er sah (die Stadt) mit einem hohen aus Cristal (gebauten) Eingang - dadarśa tam gopura sphāṭika tuṅga gopura
und riesigen aus Gold (gebauten) Toren - dvārām bṛhat hema kapāṭa
Lagerhäuser aus Kupfer und Messing - toraṇām tāmra āra koṣṭhām
unpassierbaren Schutzgräber - parikhā durāsadām
und schöne öffentlichen Gärten und Parks - udyāna ramya upavana upaśobhitam

An Kreuzungen gab es goldige Villen mit Gärten - śṛṅgāṭaka harmya sauvarṇa niṣkuṭaiḥ
und Versammlungshäuser der Handwerker und Häuser verziert - sabhābhiḥ śreṇī bhavanaiḥ upaskṛtām
mit Vaidurya-Edelsteinen, Diamanten, Kristallen, Saphiren - vaidūrya vajra amala nīla
Korallen, Perlen und Smaragden - vidrumaiḥ muktā haridbhiḥ

Die Klänge der Pfauen und Tauben die in der Öffnung - nāditām barhi pārāvata āviṣṭa randhra
der Fenster der Paläste-Doms und der Schreinen widerhallten - jāla-āmukha valabhīṣu vediṣu juṣṭeṣu
Die königliche Wege waren mit Edelsteine verziert und alle Straßen - mārga rathyā āpaṇa kuṭṭimeṣu
und die Hoffe waren mit Wasser besprengt und mit Blumengirlanden verziert - catvarām saṁsikta mālya prakīrṇa

Es gab Behälter mit Knospen, Getreide, Reis und Joghurt - kumbhaiḥ aṅkura āpūrṇa lāja taṇḍulām dadhi
gestrichen mit Sandelholz-Paste und die Türen waren mit - ukṣitaiḥ candana dvāra gṛhām
Blumen, Blätter, Lampen-Reihen, Blumen-Sträußen -prasūna dīpa-āvalibhiḥ sa-pallavaiḥ sa-vṛnda
Bananenbaum-Stämme, Betel-Nüsse, Fahnen und Schleifen schön verziert - rambhā kramukaiḥ sa-ketubhiḥ su-alaṅkṛta sa-paṭṭikaiḥ

tāṁ sampraviṣṭau vasudeva-nandanau
 vṛtau vayasyair naradeva-vartmanā
draṣṭuṁ samīyus tvaritāḥ pura-striyo
 harmyāṇi caivāruruhur nṛpotsukāḥ
kāścid viparyag-dhṛta-vastra-bhūṣaṇā
 vismṛtya caikaṁ yugaleṣv athāparāḥ
kṛtaika-patra-śravanaika-nūpurā
 nāṅktvā dvitīyaṁ tv aparāś ca locanam
aśnantya ekās tad apāsya sotsavā
 abhyajyamānā akṛtopamajjanāḥ
svapantya utthāya niśamya niḥsvanaṁ
 prapāyayantyo 'rbham apohya mātaraḥ 24-26

O König, um die Söhne Vasudevas (Bal und Krishna) - nṛpa nandanau vasudeva
welche zusammen mit Ihren jungen Freunden waren - tām sampraviṣṭau vayasyaiḥ
die Götter mit menschlichen Formen waren, zu sehen - nara-deva vṛtau draṣṭum
kamen die Stadtfrauen schnell in den Straßen - samīyuḥ striyaḥ pura tvaritāḥ vartmanā
und dann stiegen sie auf die Dächer der Häuser aufgrund des Wunsches (Sie zu sehen) - ca eva āruruhuḥ harmyāṇi utsukāḥ

Manche kleideten und verzierten sich verkehrt - kaścit dhṛta vastra bhūṣaṇaḥ viparyak
und dabei vergaßen sie das Einen oder das Paar oder das Andere - vismṛtya; ca ekam yugaleṣu atha aparāḥ
Sie benutzten nur ein Ohrring oder Glöckchen für nur einen Fuß - kṛta eka patra śravaṇa eka nūpurāḥ
oder trugen Make-up nur auf einem Augen - na aṅktvā dvitīyam tu aparāḥ ca locanam

Manche aßen und haben es aufgegeben - ekaḥ aśnantyaḥ tat apāsya
oder die Massage und das angefangene Baden nicht zu Ende gebracht - abhyajyamānāḥ akṛta upamajjanāḥ sa-utsavaḥ
oder sind aufgrund des Tumultes erwacht - utthāya svapantyaḥ niśamya niḥsvanam
und die Mütter, die die Kinder stillten, stellte sie zur Seite - mātaraḥ prapāyayantyaḥ arbham apohya

manāṁsi tāsām aravinda-locanaḥ
 pragalbha-līlā-hasitāvalokaiḥ
jahāra matta-dviradendra-vikramo
 dṛśāṁ dadac chrī-ramaṇātmanotsavam 27

Derjenige mit Augen wie Lotos (Krishna), frech lächelnd - locanaḥ aravinda hasita pragalbha
stellte ihre Geister mit seiner Blicken und seinem Gang - tāsām jahāra manāṁsi avalokaiḥ vikramaḥ
wie ein königliche Elefant zur Paarungszeit, - dvirada-indra matta
erschaffend mit seinem Spiel, welches das Genuss der Seele der Glücksgöttin ist - dadat līlā ramaṇa ātmanā śrī
ein Fest für ihre Augen - utsavam dṛśām

Die Frauen von Mathura erreichen die Transzendentale Ekstase; sie sagten,
Oh, welche große Entbehrungen sollen die Kuhhirten-Frauen aus Vrindavan in vorigen Leben ausgeführt haben, um Kṛiṣṇa und Balarām in diesem Leben ständig gesehen zu haben!, siehe
Șrimad Bhagavatam Kanto 10, Kapitel 22. 

Das Hören der Flöte: der Angriff Cupidons; Das Gelübde der jungen Gopis - Katayani-Vrata

dṛṣṭvā muhuḥ śrutam anudruta-cetasas
 taṁ tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ
ānanda-mūrtim upaguhya dṛśātma-labdhaṁ
 hṛṣyat-tvaco jahur anantam arindamādhim 28

Sie hörten immer wieder über Ihn (Krișna) - śrutam muhuḥ tam
und als Sie Ihn tatsächlich sahen, sind ihre Herzen geschmolzen - dṛṣṭvā tat cetasaḥ anudruta
und sie fühlten sich geehrt, dass sie den Nektar-gleichen Dusche - mānāḥ labdha ukṣaṇa sudhā
Seiner Blicken und weites Lächeln bekommen haben - prekṣaṇa ut-smita

Oh, Bezwinger deiner Feinde (Parīkṣit) - arim-dama
Durch ihren Augen, in ihren Seelen umarmten sie (jene) Form (des Transzendentalen Herrn) - upaguhya dṛśā ātma mūrtim
erreichten die Transzendentale Ekstase, kriegten Gänsehaut - labdham ānanda tvacaḥ hṛṣyat
und sie befreiten sich aus den unbegrenzten Pflichten (dieser Welt) - jahuḥ ādhim anantam

prāsāda-śikharārūḍhāḥ
 prīty-utphulla-mukhāmbujāḥ
abhyavarṣan saumanasyaiḥ
 pramadā bala-keśavau 29

Mit Gesichter wie die blühenden Lotos - mukha ambujāḥ utphulla
stiegen die anziehenden Frauen auf die Dächer - pramadāḥ ārūḍhāḥ śikhara prāsāda
und streuten mit Zuneigung Blumen über Bal und Keșava - prīti abhyavarṣansau manasyaiḥ bala-keśavau

dadhy-akṣataiḥ soda-pātraiḥ
 srag-gandhair abhyupāyanaiḥ
tāv ānarcuḥ pramuditās
 tatra tatra dvijātayaḥ 30

Immer wieder wurden die Zwei von den Zweimal-Geborenen - tatra tatra dvi-jātayaḥ tau
mit Joghurt, Reis, Behälter mit Wasser, Girlanden - dadhi akṣataiḥ sa uda-pātraiḥ srak
Parfüms und andere bezaubernde Verehrungsartikel verehrt - gandhaiḥ pramuditāḥ abhyupāyanaiḥ ānarcuḥ

ūcuḥ paurā aho gopyas
 tapaḥ kim acaran mahat
yā hy etāv anupaśyanti
 nara-loka-mahotsavau 31

Die Stadtfrauen riefen aus, " Oh, welche große Entbehrungen - paurāḥ ūcuḥ aho kim mahat tapaḥ
sollen die Kuhhirten-Frauen (aus Vrindavan) (in vorigen Leben) ausgeführt haben - acaran gopyaḥ yāḥ hi
um die Zwei (Kṛiṣṇa und Balarām), welche wie ein großes Fest - etau mahā-utsavau
für die menschliche Gesellschaft sind, (in diesem Leben) ständig gesehen zu haben - anupaśyanti nara-loka

Krișna und Bal nehmen sich andere Kleider
Sie erteilen die Befreiung bekannt als Sarupya -
das Erreichen der Selber Form des Transzendentalen Herrn.

rajakaṁ kañcid āyāntaṁ
 raṅga-kāraṁ gadāgrajaḥ
dṛṣṭvāyācata vāsāṁsi
 dhautāny aty-uttamāni ca 32
dehy āvayoḥ samucitāny
 aṅga vāsāṁsi cārhatoḥ
bhaviṣyati paraṁ śreyo
 dātus te nātra saṁśayaḥ 33

Als der ältere Bruder von Gada (Krișna) ein Kleider- Wäscher und Färber sah - gada-agrajaḥ rajakam raṅga-kāram dṛṣṭvā
näherte sich ihm und verlangte (von ihm) - āyāntam kañcit ayācata
saubere Luxuskleider (indem er sagte) - vāsāṁsi dhautāni ati-uttamāni ca
"Liebster, gib uns die passende Kleider - aṅga dehi āvayoḥ vāsāṁsi samucitāni
die wir verdienen und ohne Zweifel - arhatoḥ na saṁśayaḥ
wirst du für diese Spende - atra dātuḥ
den Höchsten Nutzen erreichen." - te bhaviṣyati param śreyaḥ

sa yācito bhagavatā
 paripūrṇena sarvataḥ
sākṣepaṁ ruṣitaḥ prāha
 bhṛtyo rājñaḥ su-durmadaḥ 34
īdṛśāny eva vāsāṁsī
 nityaṁ giri-vane-caraḥ
paridhatta kim udvṛttā
 rāja-dravyāṇy abhīpsatha 35
yātāśu bāliśā maivaṁ
 prārthyaṁ yadi jijīvīṣā
badhnanti ghnanti lumpanti
 dṛptaṁ rāja-kulāni vai 36

Bei der Anfrage der Transzendentalen Persönlichkeit - yācitaḥ bhagavatā
die in allen Hinsichten vollkommen ist, - sarvataḥ paripūrṇena
wurde jene Diener des Königs wütend - saḥ bhṛtyaḥ rājñaḥ ruṣitaḥ
und aufgrund des falschen Ruhm beleidigte er Sie, - sa-ākṣepam su durmadaḥ prāha
"Was für eine Unverschämtheit, ihr, welche immer - kim udvṛttāḥ nityam
durch Berge und Wälder wandert, wünscht euch - giri vane carāḥ abhīpsatha
mit solcher Kleider, die eigentlich dem König gehören, zu kleiden." - īdṛśāni vāsāṁsi eva dravyāṇi rāja paridhatta

Törichter, geht weg - bāliśaḥ āśu yāta
Bettelt nicht so was, wenn ihr noch leben wollt - mā prārthyam evam yadi jijīviṣā
Wer den Mut zu plündern hat - dṛptam lumpanti
ist von den Soldaten des Königs gefesselt und getötet."- badhnanti ghnanti rāja-kulāni vai

evaṁ vikatthamānasya.
 kupito devakī-sutaḥ
rajakasya karāgreṇa
 śiraḥ kāyād apātayat 37
tasyānujīvinaḥ sarve
 vāsaḥ-kośān visṛjya vai
dudruvuḥ sarvato mārgaṁ
 vāsāṁsi jagṛhe 'cyutaḥ 38
vasitvātma-priye vastre
 kṛṣṇaḥ saṅkarṣaṇas tathā
śeṣāṇy ādatta gopebhyo
 visṛjya bhuvi kānicit 39

Somit unverschämt, beleidigte er den Sohn Devakis - evam vikatthamānasya kupitaḥ devakī-sutaḥ
welcher mit der vordere Seite der Hand - agreṇa kara
den Kopf des Wäschers vom Körper weggeschlagen hat - śiraḥ rajakasya apātayat kāyāt
Seine Mitarbeiter ließen alle Kleiderpackungen fallen - anujīvinaḥ tasya visṛjya sarve kośān vāsaḥ
und rannten in allen Richtungen - vai dadruvuḥ mārgam sarvataḥ
Der Unfehlbaren (Krișna) nahm die Kleider - acyutaḥ jagṛhe vāsāṁsi

Und so haben sich Krișna und Sankarșan (Bal) - tathā kṛṣṇaḥ saṅkarṣaṇaḥ
mit Kleider die ihren Seelen gefallen hat, gekleidet - vastre ātma-priye vasitvā
Den Rest gab Er den Kuhhirten - śeṣāṇi ādatta gopebhyaḥ
und letztendlich ein Teil davon wurde auf dem Boden geworfen - kānicit visṛjya bhuvi

tatas tu vāyakaḥ prītas
 tayor veṣam akalpayat
vicitra-varṇaiś caileyair
 ākalpair anurūpataḥ 40
nānā-lakṣaṇa-veṣābhyāṁ
 kṛṣṇa-rāmau virejatuḥ
sv-alaṅkṛtau bāla-gajau
 parvaṇīva sitetarau 41
tasya prasanno bhagavān
 prādāt sārūpyam ātmanaḥ
śriyaṁ ca paramāṁ loke
 balaiśvarya-smṛtīndriyam ​42​

Danach richtete ein Weber zuneigungsvoll die Kleider - tataḥ tu vāyakaḥ akalpayat prītaḥ veṣam
der Beiden mit Verzierungen aus verschiedenen Gewebe und zutreffenden Farben ein - tayoḥ vicitra ākalpaiḥ caileyaiḥ varṇaiḥ anurūpataḥ

Krișna und Raam strahlten, schön verziert - kṛṣṇa-rāmau virejatuḥ su-alaṅkṛtau
in ihrer Kleider mit verschiedenen Eigenschaften - veṣābhyām lakṣaṇa nānā
wie zwei junge Elefanten, einer weiß und der andere gegensätzlich (dunkel) zur Zeit eines Festes - iva bāla gajau sita itarau parvaṇi

Somit von ihm zufriedengestellt, erteilte ihm die Transzendentale Persönlichkeit - prasannaḥ tasya prādāt bhagavān
die selbe Form wie Seine Eigene - sārūpyam ātmanaḥ
in der Höchsten Welt (die spirituelle Welt Vaikuntha) und- paramām loke
die Reichtümer der Schönheit, Kraft, Gedächtnis und der Sinnen - aiśvarya śriyam ca bala smṛti indriyam

Tika:
Über die 4 Arten der Befreiung wird im 4. Kanto von Bhagavat Puran besprochen, siehe Befreiung.

Krișna und Raam bei dem Girlanden-Ersteller
Nur wer die spezielle Barmherzigkeit der Transzendentalen Persönlichkeit bekommt, wird in Seiner Dienst beschäftigt; in Wirklichkeit brauch Er keine Diener

Wünschenswert sind
die ständige Hingabe zu Krișna
Freundschaft mit Seiner Geweihten und
Transzendentale Barmherzigkeit zu allen Lebewesen

tataḥ sudāmno bhavanaṁ
 mālā-kārasya jagmatuḥ
tau dṛṣṭvā sa samutthāya
 nanāma śirasā bhuvi 43

Dann gingen sie zu Sudamas Haus - tataḥ jagmatuḥ bhavanam sudāmnaḥ
der Girlande-Macher und als Er sie sah - mālā-kārasya saḥ dṛṣṭvā tau
erhob er sich und beugte sich dann mit dem Haupt zu Boden - samutthāya nanāma; śirasā bhuvi

tayor āsanam ānīya
 pādyaṁ cārghyārhaṇādibhiḥ
pūjāṁ sānugayoś cakre
 srak-tāmbūlānulepanaiḥ 44
prāha naḥ sārthakaṁ janma
 pāvitaṁ ca kulaṁ prabho
pitṛ-devarṣayo mahyaṁ
 tuṣṭā hy āgamanena vām 45
bhavantau kila viśvasya
 jagataḥ kāraṇaṁ param
avatīrṇāv ihāṁśena
 kṣemāya ca bhavāya ca 46
na hi vāṁ viṣamā dṛṣṭiḥ
 suhṛdor jagad-ātmanoḥ
samayoḥ sarva-bhūteṣu
 bhajantaṁ bhajator api 47

Nach dem er ihnen Sitzplätze anbot, brachte er Wasser für Waschung der Füße - tayoḥ āsanam ānīya pādyam
und der Händen und fing ihre Verehrung an - ca arghya arhaṇa ādibhiḥ pūjām sa-anugayoḥ
gab ihnen Girlanden, Speise aus Betel-Nüsse und Sandelholz-Paste - cakre srak tāmbūla anulepanaiḥ

Dann sagte er, "O Herren, unser Geburt hat sich gelohnt - prabho prāha janma naḥ sa-arthakam
denn unsere Familie und unsere Ahnen sind durch eure Ankunft geläutert - kulam pitṛ pāvitam ca āgamanena vām
und sicherlich sind die Götter und die Riși (die Sehenden) somit mit mir zufrieden - hi deva ṛṣayaḥ tuṣṭāḥ mahyam.

Ihr seid sicherlich die Transzendentale Quelle des gesamten Universums - bhavantau kila kāraṇam param viśvasya jagataḥ
Ihr seid hier runter zusammen mit eure Erweiterungen um Erlöse und Wohlstand zu geben gekommen- avatīrṇau iha aṁśena kṣemāya; ca bhavāya ca
weil ihr die Freunde aller Lebewesen im Universum seid - suhṛdoḥ bhūteṣu jagat
und alle Seelen gleich seht, denn ihr seid nicht voreingenommen, - vām dṛṣṭiḥ samayoḥ sarva ātmanoḥ na hi viṣamā
obwohl ihr diejenige verehren, die euch verehren - api bhajantam bhajatoḥ

tāv ajñāpayataṁ bhṛtyaṁ
 kim ahaṁ karavāṇi vām
puṁso 'ty-anugraho hy eṣa
 bhavadbhir yan niyujyate 48
ity abhipretya rājendra
 sudāmā prīta-mānasaḥ
śastaiḥ su-gandhaiḥ kusumair
 mālā viracitā dadau 49

Befehlt bitte eurem Diener, was soll ich tun? - tau ājñāpayatam bhṛtyam kim aham karavāṇi
denn diejenige welche eure spezielle Barmherzigkeit bekommen - puṁsaḥ yat anugrahaḥ vām ati
werden sicherlich in euren Dienst beschäftigt - hi niyujyate eṣaḥ bhavadbhiḥ

Oh, große König (Parīkṣit), somit alles verstanden - rāja-indra iti abhipretya
bedankte sich Sudāmā aus ganzem Herzen und gab ihnen Girlanden - sudāmā prīta-mānasaḥ dadau malaḥ
aus frischen und sehr duftenden Blumen - viracitāḥ kusumaiḥ śastaiḥ su-gandhaiḥ

tābhiḥ sv-alaṅkṛtau prītau
 kṛṣṇa-rāmau sahānugau
praṇatāya prapannāya
 dadatur vara-dau varān 50
so 'pi vavre 'calāṁ bhaktiṁ
 tasminn evākhilātmani
tad-bhakteṣu ca sauhārdaṁ
 bhūteṣu ca dayāṁ parām 51

Schön mit jenen (Girlanden) verziert, waren Krișna, Raam - su-alaṅkṛtau tābhiḥ kṛṣṇa-rāmau
und ihre Begleiter entzückt - saha anugau prītau
und die Segen-Geber gewährten demjenigen, der sich beugte - varadau dadatuḥ praṇatāya
und ihnen sich ergab, Segnungen frei wählbar - prapannāya varān - a choice of benedictions.
Aber er wählte die Ständige Hingabe - api saḥ vavre acalām bhaktim
an der Seele aller (Existierende) - tasmin eva ātmani akhila
Freundschaft mit Seinen Geweihten - sauhārdam bhakteṣu tat
und Transzendentale Barmherzigkeit zu allen Lebewesen (zu haben) - ca dayām parām bhūteṣu

iti tasmai varaṁ dattvā
 śriyaṁ cānvaya-vardhinīm
balam āyur yaśaḥ kāntiṁ
 nirjagāma sahāgrajaḥ 52

Somit gab Er (Krishna) ihm auch (andere) Segnungen: Reichtum, - iti tasmai dattvā varam śriyam
große Familie, Macht, langes Leben, Ruhm und Schönheit - ca anvaya vardhinīm balam āyuḥ yaśaḥ kāntim
und ging dann zusammen mit Seinem älteren Bruder weg - nirjagāma saha agra-jaḥ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s