Șrimad Bhagavatam 10.42

Șrimad Bhagavatam 10.42

Das Richten Trivakras

Die Zufriedenstellung des Transzendentale Herrn
und Ihn zu sehen bringt gute Ergebnisse, vor allem spirituelle

śrī-śuka uvāca
atha vrajan rāja-pathena mādhavaḥ
 striyaṁ gṛhītāṅga-vilepa-bhājanām
vilokya kubjāṁ yuvatīṁ varānanāṁ
 papraccha yāntīṁ prahasan rasa-pradaḥ
kā tvaṁ varorv etad u hānulepanaṁ
 kasyāṅgane vā kathayasva sādhu naḥ
dehy āvayor aṅga-vilepam uttamaṁ
 śreyas tatas te na cirād bhaviṣyati 1-2

Șri Șuka sagte, "Als Madhav (Krișna) auf dem Königsweg ging - śrī-śukaḥ uvāca atha mādhavaḥ vrajan rāja-pathena
sah Er eine junge Frau - vilokya yuvatīm striyam
die ein schönes Gesicht, aber auch einen Buckel hatte und - vara-ānanām kubjām
Sie trug ein Tablet mit Körpersalbe - gṛhīta bhājanām vilepa aṅga

Derjenige, welcher das Geschmack der Liebe gibt, ging zu ihr und fragte sie: - pradaḥ rasa prahasan yāntīm papraccha
"Oh Mädchen mit schöne Schenkel, sage mir, wer du bist, - u ha aṅgane vara-ūru kathayasva kā tvam
und für wen sind diese außergewöhnlichen Salben? - vā kasya etat anulepanam sādhu
Ich bitte dich uns aus diesen exzellenten Salben zu schenken - dehi naḥ āvayoḥ uttamam aṅga
und somit wirst du sehr schnell einen Nutzen haben." - na cirāt tataḥ te bhaviṣyati śreyaḥ

sairandhry uvāca
dāsy asmy ahaṁ sundara kaṁsa-sammatā
 trivakra-nāmā hy anulepa-karmaṇi
mad-bhāvitaṁ bhoja-pater ati-priyaṁ
 vinā yuvāṁ ko 'nyatamas tad arhati 3

Die Dienerin entgegnete: "Schönling, ich bin eine Dienerin- sairandhrī uvāca sundara dāsī asmi aham
Kamsas und heiße Trivakra (dreierlei gekrümmt) - kaṁsa trivakra-nāmā
Ich bin wirklich von dem Führer der Bhoja- Dynastie - hi bhoja-pateḥ
für meine Salben-Erstellungskunst geachtet - karmaṇi mat bhāvitam anulepa sammatā
Wer sonst außer euch, Lieblinge, würde sie verdienen - kaḥ anyatamaḥ vinā yuvām ati-priyam arhati tat

rūpa-peśala-mādhurya
 hasitālāpa-vīkṣitaiḥ
dharṣitātmā dadau sāndram
 ubhayor anulepanam 4

Weil ihre Seele von der entzückenden und süßen Form, - ātmā peśala mādhurya rūpa
von den Lächeln, den Worten und die Blicke der Beiden überwältig war - hasita ālāpa vīkṣitaiḥ ubhayoḥ dharṣita
gab sie ihnen Salben im Überfluss - dadau anulepanam sāndramTika:
Dieser Vorkommnis wird auch in Viṣṇu Purāṇ (5.20.7) erwähnt:

śrutvā tam āha sā kṛṣṇaṁ
 gṛhyatām iti sādaram
anulepanaṁ pradadau
 gātra-yogyam athobhayoḥ

"Als sie das hörte, entgegnete respektvoll zu Kṛṣṇa, 'Bitte nimm.' und gab den Beiden Salben für ihren Körper."

tatas tāv aṅga-rāgeṇa
 sva-varṇetara-śobhinā
samprāpta-para-bhāgena
 śuśubhāte 'nurañjitau 5

Somit haben sie sich die Körper mit Farben - tataḥ tau anurañjitau aṅga rāgeṇa
im Gegensatz zu ihr eigener leuchtenden Farbe gesalbt - itara sva varṇa śobhinā
und zeigten ihre höchste Opulenz der Schönheit - samprāpta para bhagena śuśubhāte

prasanno bhagavān kubjāṁ
 trivakrāṁ rucirānanām
ṛjvīṁ kartuṁ manaś cakre
 darśayan darśane phalam
padbhyām ākramya prapade
 dry-aṅguly-uttāna-pāṇinā
pragṛhya cibuke 'dhyātmam
 udanīnamad acyutaḥ
sā tadarju-samānāṅgī
 bṛhac-chroṇi-payodharā
mukunda-sparśanāt sadyo
 babhūva pramadottamā 6-8

Weil der Transzendentale Herr mit Trivakra zufrieden war - bhagavān prasannaḥ trivakrā
und um das (gute) Ergebnis seines Anblicken zu zeigen - darśayan phalam darśane
beschloss den Buckel des Mädchen mit schönem Gesicht zu richten - manaḥ cakre kartum ṛjvīm kubjām ānanām rucira
und somit stellte der Unfehlbare Seine beide Füße - ākramya acyutaḥ dvi padbhyām
auf ihre Füße und Zehen - prapade aṅguli
griff ihr Kinn mit Seinen Händen - pragṛhya cibuke pāṇinā
und zog ihr Körper hoch - udanīnamat adhyātmam uttāna

Somit wandelte sie Derjenige der Befreiung gewährt - tadā mukunda-sparśanāt babhūva sā
auf einem Mal in einer perfekten Frau - sadyaḥ pramadā uttamā
mit großen Schenkel und Busen um - śroṇi payaḥ-dharā bṛhat
Ihre Gliedmaßen wurden gerichtet und angeglichen - aṅgī ṛju samāna

Krișna lehnt die erotische Einladung Trivakras ab

tato rūpa-guṇaudārya-
 sampannā prāha keśavam
uttarīyāntam akṛṣya
 smayantī jāta-hṛc-chayā 9
ehi vīra gṛhaṁ yāmo
 na tvāṁ tyaktum ihotsahe
tvayonmathita-cittāyāḥ
 prasīda puruṣarṣabha 10

Somit mit Schönheit und Großzügigkeit gesegnet - tataḥ sampannā rūpa guṇa audārya
zog sie (ihn) Keșava am Ende Seiner Utariya (langes Hemd) - ākṛṣya keśavam antam uttarīya -
und aufgrund des erschienenen erotischen Wunsches in ihrem Herzen sprach sie Ihn lächelnd, - jāta hṛt-aśayā prāha smayantī

"Du Held, lass uns zu mir daheim gehen - ehi vīra yāmaḥ gṛham
Ich kann nicht aushalten dich hier zu verlassen - na tvām utsahe tyaktum iha
Oh größte Persönlichkeit hast Mitleid mit mir - puruṣa-ṛṣabha prasīda
denn meine Sinne sind von Dir erregt worden." - cittāyāḥ unmathita tvayā

evaṁ striyā yācyamānaḥ
 kṛṣṇo rāmasya paśyataḥ
mukhaṁ vīkṣyānu gopānāṁ
 prahasaṁs tām uvāca ha 11
eṣyāmi te gṛhaṁ su-bhru
 puṁsām ādhi-vikarśanam
sādhitārtho 'gṛhāṇāṁ naḥ
 pānthānāṁ tvaṁ parāyaṇam 12

Somit von der Frau gebeten, schaute Krișna - evam yācya nānaḥ striyā kṛṣṇaḥ paśyataḥ
dem Gesicht Raams, dann den Kuhhirten an - mukham rāmasya anu vīkṣya gopānām
und lächelnd sagte -prahasan tām uvāca ha
"Oh, du mit den schönen Augenbrauen ich werde zu dir gehen - su-bhru eṣyāmi te; gṛham
Wenn ich Mein Ziel, die Ausrottung des ursprünglichen - arthaḥ vikarśanam ādhi
Problem der Leuten (die Angst von Kamsa) erreicht habe - puṁsām agṛhāṇām sādhita
denn du bist der beste Zuflucht für uns Reisende." - tvam para ayanam naḥ pānthānām

visṛjya mādhvyā vāṇyā tām
 vrajan mārge vaṇik-pathaiḥ
nānopāyana-tāmbūla-
 srag-gandhaiḥ sāgrajo 'rcitaḥ 13
tad-darśana-smara-kṣobhād
 ātmānaṁ nāvidan striyaḥ
visrasta-vāsaḥ-kavara
 valayā lekhya-mūrtayaḥ 14

Er verließ diejenige mit süßen Worten und ging auf dem Weg - visṛjya tām vāṇyā mādhvyā vrajan mārge
wo die Kaufleute ihn und Seinen älteren Bruder respektvoll - vaṇik-pathaiḥ sa agra-jaḥ upāyana
mit verschiedenen Düften, Betel-Nüsse und Girlanden verehrten - nānā gandhaiḥ tāmbūla srak arcitaḥ
Ihn Anblicken hat die Seelen der Frauen erotisch agitiert - darśana tat kṣobhāt smara ātmānam striyaḥ
und sie konnten auf ihre Kleidung, Haare und Armreifen - na avidan vāsaḥ kavara valayāḥ
die gestört wurden, nicht mehr achten und sie standen da still wie in einer Gemälde - visrasta mūrtayaḥ lekhya

Krișna bricht den Opferbogen

tataḥ paurān pṛcchamāno
 dhanuṣaḥ sthānam acyutaḥ
tasmin praviṣṭo dadṛśe
 dhanur aindram ivādbhutam 15
puruṣair bahubhir guptam
 arcitaṁ paramarddhimat
vāryamāṇo nṛbhiḥ kṛṣṇaḥ
 prasahya dhanur ādade 16
kareṇa vāmena sa-līlam uddhṛtaṁ
 sajyaṁ ca kṛtvā nimiṣeṇa paśyatām
nṛṇāṁ vikṛṣya prababhañja madhyato
 yathekṣu-daṇḍaṁ mada-kary urukramaḥ 17
dhanuṣo bhajyamānasya
 śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
 kaṁsas trāsam upāgamat 18

Dann fragte der Unfehlbare die Bürger wo - tataḥ acyutaḥ pṛcchamānaḥ paurān sthānam
das Bogenopfer stattfinden wird und da angekommen, sah er den wunderbaren Bogen - dhanuṣaḥ praviṣṭaḥ tasmin dadṛśe dhanuḥ adbhutam
welcher wie der Bogen Indras war. - iva aindram

Jener perfekte Bogen war bewacht und - dhanuḥ ṛddhi guptam
von vielen Menschen für seine höchste Perfektion verehrt - bahubhiḥ puruṣaiḥ mat ṛddhi parama arcitam
Er wurde trotz dem Widerstreben der Wache mit Gewalt von Krișna genommen - ādade prasahya kṛṣṇaḥ vāryamāṇaḥ nṛbhiḥ

Urukram (Name von Krșna als Er in zwei Schritte das Universm überquerte) - urukrama
hob ihn spielerisch mit Seiner linken Hand hoch - uddhṛtam sa-līlam kareṇa vāmena
legte ihm augenblicklich eine Sehne an und als Er angeschaut war - nimiṣeṇa kṛtvā sajyam ca nṛṇām paśyatām
spante ihn bis er in der Mitte brach - vikṛṣya prababhañja madhyataḥ
wie ein erregter Elefant mit einem Rohrzuckerstab tut es - yathā mada-karī daṇḍam ikṣu

Der Klang des Bogenbrach füllte alle Richtungen - śabdaḥ bhajyamānasya dhanuṣaḥ pūrayām āsa diśaḥ
den Himmel und die Erde. Beim dessen Hören - rodasī kham śrutvā yam
wurde Kamsa von Schrecken überwältigt - kaṁsaḥ upāgamat trāsam

tad-rakṣiṇaḥ sānucaraṁ
 kupitā ātatāyinaḥ
gṛhītu-kāmā āvavrur
 gṛhyatāṁ vadhyatām iti 19

Die mit den Waffen in den Händen zornige Wachen - rakṣiṇaḥ kupitāḥ ātatāyinaḥ
wollten Ihn und seine Begleiter fangen - kāmāḥ gṛhītu tat sa anucaram
und somit umkreisten sie sie um sie zu fangen und zu töten- iti āvavruḥ gṛhyatām vadhyatām

Krișna und Raam bezaubern die Einwohner Mathuras mit ihren Heldenmut und Schönheit

atha tān durabhiprāyān
 vilokya bala-keśavau
kruddhau dhanvana ādāya
 śakale tāṁś ca jaghnatuḥ 20
balaṁ ca kaṁsa-prahitaṁ
 hatvā śālā-mukhāt tataḥ
niṣkramya ceratur hṛṣṭau
 nirīkṣya pura-sampadaḥ 21

Als Bal und Keșava ihre (der Soldaten) feindliche Absicht bemerkten - atha vilokya tān durabhiprāyān bala-keśavau
wurden sie wütend, nahmen die zwei Teile des Bogens - kruddhau ādāya śakale dhanvanaḥ
und schlugen sie sie damit - tān ca jaghnatuḥ

Nachdem die Zwei die von Kamsa gesandten Soldaten getötet haben, - ca tataḥ hatvā balam kaṁsa-prahitam
kamen sie durch das Tor aus dem Opfer-Arena raus - ceratuḥ niṣkramya mukhāt śālā
und schauten sich glücklich die Opulenz der Stadt an - nirīkṣya hṛṣṭau sampadaḥ pura

tayos tad adbhutaṁ vīryaṁ
 niśāmya pura-vāsinaḥ
tejaḥ prāgalbhyaṁ rūpaṁ ca
 menire vibudhottamau 22
tayor vicaratoḥ svairam
 ādityo 'stam upeyivān
kṛṣṇa-rāmau vṛtau gopaiḥ
 purāc chakaṭam īyatuḥ 23

Als die Stadtbewohner die außergewöhnliche Tapferkeit der Beiden, wie auch - pura-vāsinaḥ adbhutam vīryam tayoḥ ca
ihre Macht, Kühnheit und Schönheit sahen - tejaḥ prāgalbhyam rūpam tat niśāmya
betrachtete sie sie als die höchste Götter - menire uttamau vibudha

Als Krișna und Raam nach Belieben spazierten, ging die Sonne unter - kṛṣṇa-rāmau vicaratoḥ svairam ādityaḥ astam
und dann, von Kuhhirten begleitet, - tayoḥ vṛtau gopaiḥ
Verließen sie die Stadt und näherten sie sich ihren Karen - īyatuḥ purāt upeyivān śakaṭam

gopyo mukunda-vigame virahāturā yā
 āśāsatāśiṣa ṛtā madhu-pury abhūvan
sampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁ
 hitvetarān nu bhajataś cakame 'yanaṁ śrīḥ 24

Als Mukunda (Krishna) (der Befreier aus dem Kreis der Wiedergeburt in verschiedensten Rollen) weg ging, - mukunda-vigame
sprachen die Gopis (Kuhhirten-Mädchen) - āśāsata gopyaḥ
Welche von der Gefühlen der Trennung von Ihm gequält waren, - āturāḥ viraha yāḥ
Über das Segen, das die Bewohner von Mathura bekommen werden- āśiṣaḥ abhūvan madhu-puri
indem sie Denjenigen, auf dessen Körper - puruṣa gātra
die Verzierung der Glücksgöttin befindet, - bhūṣaṇa lakṣmīm
welche alle verehren und bei Ihr Zuflucht suchen- ṛtāḥ itarān nu bhajataḥ cakame ayanam śrīḥ
aber (Krishna) aufgegeben hat, sehen werden - hitvā sampaśyatām 

avaniktāṅghri-yugalau
 bhuktvā kṣīropasecanam
ūṣatus tāṁ sukhaṁ rātriṁ
 jñātvā kaṁsa-cikīrṣitam 25

Dann wurden die Füße der Beiden (Krișna und Raam) gewaschen - aṅghri-yugalau avanikta
und sie aßen Milchreis - bhuktvā kṣīra-upasecanam
Sie blieben über Nacht glücklich da - rātrim ūṣatuḥ sukham tām
wohl wissend was Kamsa vorhat - jñātvā kaṁsa-cikīrṣitam

Böse Omen für Kamsa

kaṁsas tu dhanuṣo bhaṅgaṁ
 rakṣiṇāṁ sva-balasya ca
vadhaṁ niśamya govinda-
 rāma-vikrīḍitaṁ param
dīrgha-prajāgaro bhīto
 durnimittāni durmatiḥ
bahūny acaṣṭobhayathā
 mṛtyor dautya-karāṇi ca
adarśanaṁ sva-śirasaḥ
 pratirūpe ca saty api
asaty api dvitīye ca
 dvai-rūpyaṁ jyotiṣāṁ tathā
chidra-pratītiś chāyāyāṁ
 prāṇa-ghoṣānupaśrutiḥ
svarṇa-pratītir vṛkṣeṣu
 sva-padānām adarśanam
svapne preta-pariṣvaṅgaḥ
 khara-yānaṁ viṣādanam
yāyān nalada-māly ekas
 tailābhyakto dig-ambaraḥ
anyāni cetthaṁ-bhūtāni
 svapna-jāgaritāni ca
paśyan maraṇa-santrasto
 nidrāṁ lebhe na cintayā 26-31

Aber der böse Kamsa wurde erschrocken als er das Bogenbrechen - tu durmatiḥ kaṁsaḥ bhītaḥ bhaṅgam dhanuṣaḥ
und über das spielerische Töten der Wachen und Soldaten - vadham vikrīḍitam rakṣiṇām sva balasya ca
die von den außergewöhnlichen Govind und Raam getätigt wurden, hörte - govinda-rāma param niśamya

Lange Zeit blieb er wach und in beiden Fällen (wach oder in Schlaf) - dīrgha prajāgaraḥ ca ubhayathā
sah er viele böse Omen, Botschafter des Todes - acaṣṭa bahūni durnimittāni dautya-karāṇi mṛtyoḥ 
Er sah in seiner eigenen Spiegelung den Kopf nicht
- sva pratirūpe adarśanam śirasaḥ
und obwohl er anwesend war, war er trotzdem abwesend - ca api sati asati api

Die scheinende Gestirne verdoppelten sich, als hätten sie zwei Körper - jyotiṣām dvitīye tathā dvai-rūpyam
und in seinem Schatten gab es ein Loch - ca chāyāyām pratītiḥ chidra
Der Strom seines Atemzuges war nicht mehr hörbar - ghoṣaprāṇa anupaśrutiḥ
Die Bäume wurden goldig - vṛkṣeṣu pratītiḥ svarṇa
und die Spuren seiner Fußstapfen waren nicht mehr sichtbar - sva padānām adarśanam 

Während des Schlaffens war er von Geister umarmt, - svapne pariṣvaṅgaḥ preta
riet einen Maultier und schluck Gift - yānam khara adanam viṣa
Ein nackter Mann ging, Öl geschmiert, - ekaḥ ambaraḥ abhyaktaḥ taila yāyāt
und trug eine Girlande aus rosa-violett Blumen wie Dornen - mālī nalada

Als er auch andere böse Omen wie diese sah, - paśyan dik anyāni ca ittham-bhūtāni
sowohl im Schlaff wie auch wach, wurde er vom bevor stehenden Tod erschrocken - svapna jāgaritāni ca santrastaḥ maraṇa
und aus lautem Angst konnte er nicht mehr schlaffen - cintayā nidrām lebhe na

Die Kämpfer kommen in der Kampfarena

vyuṣṭāyāṁ niśi kauravya
 sūrye cādbhyaḥ samutthite
kārayām āsa vai kaṁso
 malla-krīḍā-mahotsavam 32
ānarcuḥ puruṣā raṅgaṁ
 tūrya-bheryaś ca jaghnire
mañcāś cālaṅkṛtāḥ sragbhiḥ
 patākā-caila-toraṇaiḥ 33
teṣu paurā jānapadā
 brahma-kṣatra-purogamāḥ
yathopajoṣaṁ viviśū
 rājānaś ca kṛtāsanāḥ 34
kaṁsaḥ parivṛto 'mātyai
 rāja-mañca upāviśat
maṇḍaleśvara-madhya-stho
 hṛdayena vidūyatā 35
vādyamānesu tūryeṣu
 malla-tālottareṣu ca
mallāḥ sv-alaṅkṛtāḥ dṛptāḥ
 sopādhyāyāḥ samāsata 36
cāṇūro muṣṭikaḥ kūtaḥ
 śalas tośala eva ca
ta āsedur upasthānaṁ
 valgu-vādya-praharṣitāḥ 37
nanda-gopādayo gopā
 bhoja-rāja-samāhutāḥ
niveditopāyanās ta
 ekasmin mañca āviśan 38

Oh Nachfahre der Kauravas, als die Nacht vorüber war - kauravya vyuṣṭāyām niśi
und die Sonne aus den Gewässer aufging - sūrye ca samutthite adbhyaḥ
fing Kamsa mit der Vorbereitungen - kaṁsaḥ kārayām āsa vai
des großen Festes für die Kampfspiele an - mahā-utsavam krīḍā malla

Die Leute führten das Verehrungsritual des Arena durch und - puruṣāḥ ānarcuḥ raṅgam
Die Musikinstrumente mit den Trommeln widerhallten - jaghnire tūrya bheryaḥ ca
Dann haben sie die Zuschauerbühnen mit Girlanden - mañcāḥ ca sragbhiḥ
Fähnchen, Schleifen und Bögen verziert - patākā caila toraṇaiḥ alaṅkṛtāḥ

Geführt von Brahmanen und Krieger, kamen die Stadtbewohner - puraḥ-gamāḥ brahma kṣatra viviśuḥ paurāḥ
und die aus den Vororten und setzten sich bequem da (im Arena) - jānapadāḥ yathā-upajoṣam teṣu
Die Königliche Familie hat auch ihre Sitzplätze bekommen - rājānaḥ ca kṛta asanāḥ

Von seinem Beratern umgeben und mit zitterndem Herz - parivṛtaḥ amātyaiḥ vidūyatā hṛdayena
nahm auch Kamsa Platz auf der königlichen Bühne - kaṁsaḥ upāviśati rāja-mañce
die Mitten in der versammelten Führer situiert war - sthaḥ madhya maṇḍala-īśvara

Als die Musikinstrumenten ein Kriegerrhythmus sangen, - vādyamāneṣu tūryeṣu tāla malla
kamen berühmte und stolze Kämpfer schön verziert - mallāḥ uttareṣu ca su-alaṅkṛtāḥ dṛptāḥ
und setzten sich da zusammen mit ihren Lehrer - samāsata sa-upādhyāyāḥ

Somit von der angenehmen Musik begeistert nahmen auch Canur, Muștik - praharṣitāḥ vādya valgu cāṇūraḥ muṣṭikaḥ
Kuta, Șala und Toșala Platz auf der Kampfmatte - kūṭaḥ śalaḥ tośalaḥ eva ca te āseduḥ upasthānam

Der König der Bhojas (Kamsa) rief Nanda - bhoja-rāja samāhutāḥ nanda gopa
und die anderen Kuhhirten zu sich, so dass sie ihre Gabe darbringen - ādayaḥ gopāḥ nivedita upāyanāḥ
und danach saßen sie sich auf einer Zuschauerbühne - te āviśan ekasmin mañce

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s