Vishnu

Vishnu

śrī-viṣṇur yathā tṛtīye tal loka-padmaḿ sa u eva viṣṇuḥ
prāvīviśat sarva-guṇāvabhāsam tasmin svayaḿ vedamayo vidhātā
svayambhuvaḿ yaḿ sma vadanti so 'bhūt" iti  33

Sri Vishnu wird im dritten Kanto von Bhagavat Puran (3.8.15) (beschrieben) - śrī-viṣṇur yathā tṛtīye
Aus dem Reservoir aller Eigenschaften - avabhāsam sarva guṇa
befruchtete gewiss, Sri Vishnu - prāvīviśat u eva sa viṣṇuḥ
Jenen universalen Lotus, - tat loka-padmaḿ
Wo die personifizierte Veda selbst (das erste Lebewesen Brahmaa) - tasmin veda-mayaḥ svayamDer Kontrollierende des Universum, der selbst geborene so manifestiert wurde - vidhātā svayam-bhuvam abhūt
So wurde über Ihm in der Vergangenheit gesagt - yaḿ sma vadanti so 'bhūt" iti

Tika: Das wurde von dem großen Weisen Maitreya Muni zu Vidura offenbart.

yo viṣṇuḥ paṭhyate so 'sau kśīrāmbudhi-śayo mataḥ
garbhodaśāyinas tasya vilāsatvān munīśvaraiḥ
nārāyaṇo virāò antaryāmī cāyaḿ nigadyate  34

Jener Vishnu beschrieben (hier) - yo viṣṇuḥ paṭhyate
Ist als Derselbe, Welcher in dem Milchozean ausruht, betrachtet - so 'sau kśīra-ambudhi-śayo mataḥ
Und von den großen Munis als ein Lila-Avatar (Spiel - Avatar) - ca munīśvaraiḥ vilāsatvān
Desjenigen, Welcher im Ozean des Gebären ruht (Garba-udaka Vishnu), betrachtet - tasya garbha-udasayinaḥ
Bekannt als Narayan, die Universale Form und der Alldurchdringende (Überseele) - nigadyate nārāyaṇo virāò antaryāmī

viṣṇu-dharmottarādy-uktayaḥ pūryo 'jāṇḍa-madhyataḥ
santi viṣṇu-prakāśānāḿ tāḥ kathyante samśsataḥ

Die Residenz Vishnus in dem materiellen Universum - puryaḥ viṣṇu madhyataḥ ajāṇḍa
Ist eine Manifestation dessen - prakāśānāḿ yaḥ
beschrieben (in den spirituellen Schriften wie) angefangen mit Vishnu-dharma-uttara Puran - ukta ady viṣṇu-dharmottara
Diese ist in eine allgemeine Art der Beschreibung - tāḥ samśsataḥ kathyante

yathā rudropariṣṭhād aparaḥ paṣcāyuta-pramāṇataḥ
agamyaḥ sarva-lokānāḿ viṣṇulokaḥ prakīrtitaḥ
tasyopariṣṭād brahmāṇḍaḥ kaṣcanoddīpta-saḿyutaḥ
meros tu pūrva-dig-bhāge madhye tu lavaṇodadheḥ
viṣṇuloko mahān proktaḥ salilāntara-saḿsthitaḥ
tatra svāpīti gharmānte deva-devo janārdanaḥ
lakṣḿi-sahāyaḥ satataḿ ṣeṣa-paryańkam āsthitaḥ  36-38

So wie gemäß großen Authoritäten beschrieben - yathā pramāṇataḥ prakirtitaḥ
Śiva keinen Konkurent kennt - rudra upariṣṭhād
genauso ist die Stätte Viṣṇus unerreichbar - viṣṇulokaḥ agamyaḥ
und ungehindert über alle Planeten- paṣcāyuta aparaḥ sarva-lokānāḿ
Welcher über dem Universum steht - tasyopariṣṭād brahmāṇḍaḥ
verbunden mit dem goldig ausstrahlenden Meru Gebirge - samyutaḥ kaṣcana uddīpta meroḥ
Welcher nur ein voriger Teil ist - tu pūrva-dig-bhāge

In der Mitte des Salzozeans - madhye tu lavaṇodadheḥ
Ist beschrieben die großartige Stätte Vishnus - proktaḥ mahān viṣṇu loko
Gelegen darin - saḿsthitaḥ antara salila

Da ruht am Ende des Sommers der Gott der Götter Janardan - tatra svāpīti ante gharma janārdanaḥ
Ständig begleitet von der Glücksgöttin - satataḿ sahāyaḥ lakṣḿi
Gelegt auf der Couch (bereitet von dem Körper) Seṣas - āsthitaḥ paryańkam ṣeṣa

meroś ca pūrva-dig-bhāge
madhye kṣīrārṇavasya ca
kṣīrāmbu-madhya-gā śubhrā
devasyānyā tathā purī
lakṣmī-sahāyas tatrāste
śeṣāsana-gataḥ prabhuḥ
tatrāpi caturo māsān
suptas tiṣṭhati varśikān 39 and 40

Auch im Osten der Meru Gebirge - ca pūrva meroś
Mit allen Füllen ausgestattet -dik-bhage
In der Mitte des Milchozeans - madhye kṣīrārṇavasya
Gibt es eine andere weiße Stadt - tathā anya śubhrā purī
Und in der Mitte befindet sich der Höchste Herr - ca madhya-ga devasya
Da, begleitet von der Glücksgöttin, bleibt der Herr - tatra sahayaḥ lakṣmī aste prabhuḥ
Im Schlaf während der vier Monate des Monsuns - suptas caturo māsān varśikān
Gelegt auf dem Ananta Śeṣa - tisthati śeṣāsana-gataḥ.

tasminn avāci dig-bhāge
madhye kṣīrārṇavasya tu
yojanānāḿ sahasrāṇi
maṇḍalaḥ paṣca-viḿśatiḥ
śvetadvīpatyā khyāto
dvīpaḥ parama-śobhanaḥ  41

Hier, wo alle Füllen anwesend sind - tasminn avāci dig-bhāge
In der Mitte des Milchozeans - madhye kṣīrārṇavasya
Ist gefeiert ein Ort bekannt als die Weiße Insel - maṇḍalaḥ khyāto śvetadvīpatyā
Ein Insel der höchsten Schönheit- dvīpaḥ parama-śobhanaḥ
5 Mal 20 Tausend yojana breit - paṣca-viḿśatiḥ sahasrāṇi yojanānāḿ

narāḥ sūrya-prabhās tatra
śitāḿśu-sama-darśanāḥ
tejasā durṇirikṣyāś ca
devānām api yādava  42

O Yadava, die Leute da sind leuchtend wie die Sonne - yādava narāḥ tatra prabhās sūrya
Dem Mond gleich zu sehen - sama śitāḿśu
und sogar für die Halbgötter ist es schwierig ihr Glanz anzuschauen - ca api devānām tejasā durṇirikṣyāś

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s