Șrimad Bhagavatam 10.17

Der Flucht Kaliyas vor Garuda in der Tiefe Yamunas

śrī-rājovāca
nāgālayaṁ ramaṇakaṁ
 kathaṁ tatyāja kāliyaḥ
kṛtaṁ kiṁ vā suparṇasya
 tenaikenāsamañjasam 1

Der König sagte, "Warum verließ die mystische Schlange Kāliya" - śrī-rājā uvāca katham nāga tatyāja kāliyaḥ
Seine Residenz (auf dem Insel) Ramaṇaka - ālayam ramaṇakam
Und was hat die majestätische Vogel (Garuda) - kim vā kṛtam suparṇasya
So dass er mit ihm (mit Kaliya) so feindlich gestimmt war - asamañjasam ekena tena

śrī-śuka uvāca
upahāryaiḥ sarpa-janair
 māsi māsīha yo baliḥ
vānaspatyo mahā-bāho
 nāgānāṁ prāṅ-nirūpitaḥ
svaṁ svaṁ bhāgaṁ prayacchanti
 nāgāḥ parvaṇi parvaṇi
gopīthāyātmanaḥ sarve
 suparṇāya mahātmane 2-3

Șri Șuka sagte , "Um sich zu schützen, brachten " - śrī-śukaḥ uvāca gopīthāya ātmanaḥ
Diejenigen aus dem Volk der Schlangen ihren Anteil der Opfern - sarpa-janaiḥ bhāgam prayacchanti
Jeder, der Reihe nach - sarve nāgāḥ svam svam
O Mächtige, jeden Monat am Füße eines Baumes - mahā-bāhoupahāryaiḥ māsi māsi vānaspatyaḥ
Als Tribut, wie die mystischen Schlagen befahlen, - baliḥ iha prāk nirūpitaḥ nāgānām
für die großartigen Seele - parvaṇi parvaṇi mahā-ātmane
Die majestätische Vogel (Garuda) - yaḥ suparṇāya

viṣa-vīrya-madāviṣṭaḥ
 kādraveyas tu kāliyaḥ
kadarthī-kṛtya garuḍaṁ
 svayaṁ taṁ bubhuje balim 4

Aber Kaliya, der Sohn Kadrus vertieft und berauscht - tu kāliyaḥ kādraveyaḥ āviṣṭaḥ mada
Durch die Kraft, die durch seinen eigenen Gift ihm verliehen wurde - vīrya svayam viṣa
missachtete Garuda - kadarthī-kṛtya garuḍam
und aß selbst jene Opferungen - bubhuje tam balim

tac chrutvā kupito rājan
 bhagavān bhagavat-priyaḥ
vijighāṁsur mahā-vegaḥ
 kāliyaṁ samapādravat 5
tam āpatantaṁ tarasā viṣāyudhaḥ
 pratyabhyayād utthita-naika-mastakaḥ
dadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥ
 karāla-jihrocchvasitogra-locanaḥ 5-6

O König, als der Allmächtige (Garuda) - rājan, bhagavān
Der dem Transzendentalen Herrn sehr lieb ist, dies hörte - bhagavat-priyaḥ tat śrutvā
Wurde zornig und eilte - kupitaḥ samupādravat
Den großen Schurken Kāliya zu töten - vijighāṁsuḥ mahā-vegaḥ kāliyam 

Der Vogel kam runter auf ihn (Kaliya) - suparṇam abhyayāt āpatantam tarasā tam
Dessen Waffe der Gift war - āyudhaḥ viṣa
Und dessen Häupter empor hob - utthita na eka mastakaḥ
Um (Garuda) mit seinen giftigen Zähne zu beißen - prati vyadaśat dadbhiḥ
Welche seine schrecklichen Waffen waren - dat-āyudhaḥ karāla
Und dessen Atem, Zungen und Augen überwältigend waren - ucchvasita jihvā ugra locanaḥ

taṁ tārkṣya-putraḥ sa nirasya manyumān
 pracaṇḍa-vego madhusūdanāsanaḥ
pakṣeṇa savyena hiraṇya-rociṣā
 jaghāna kadru-sutam ugra-vikramaḥ 7

Der wütende Sohn Tarkșya (Kașyapa) (welcher Garuda ist) - manyu-mān tārkṣya-putraḥ
Bewegte sich mit außergewöhnlicher Geschwindigkeit - pracaṇḍa-vegaḥ
Und schützte sich vor ihm, - nirasya tam
Derjenige auf dem Madhusūdan (Vișnu) reitet - madhusūdana-āsanaḥ
Er Schlug kräftig, mit seiner außerordentlichen linken Flügel - jaghāna vikramaḥ ugra pakṣeṇa savyena
Der wie Gold strahlte - rociṣā hiraṇya
Diesen Sohn Kadrus (Kaliya) - saḥ kadru-sutam

suparṇa-pakṣābhihataḥ
 kāliyo 'tīva vihvalaḥ
hradaṁ viveśa kālindyās
 tad-agamyaṁ durāsadam 8

Von dem Flügel des Vogels (Garuda) geschlagen, - abhihataḥ pakṣa suparṇa
wurde Kaliya sehr betroffen  - atīva vihvalaḥ kāliyaḥ
Und ging in der Tiefe Yamunas - viveśa hradam kālindyāḥ
Wo dieser (Garuda) nicht gehen durfte - tat-agamyam durāsadam

Garuda ist von Saubari Muni verwünscht

tatraikadā jala-caraṁ
 garuḍo bhakṣyam īpsitam
nivāritaḥ saubhariṇā
 prasahya kṣudhito 'harat
mīnān su-duḥkhitān dṛṣṭvā
 dīnān mīna-patau hate
kṛpayā saubhariḥ prāha
 tatratya-kṣemam ācaran 9-10

Einmal wünschte sich Garuda da (im Yamuna) - ekadā tatra garuḍa īpsitam
Wasserlebewesen zu essen - bhakṣyam jala-caram
Und obwohl Saubhari Muni ihm das verboten hatte, - saubhariṇā nivāritaḥ
weil er Hunger hatte, fasste er Mut und nahm (von den Wasserlebewesen) - kṣudhitaḥ prasahya aharat

Als Saubhari sah wie die armen Fischen gelitten haben - saubhariḥ dṛṣṭvā su-duḥkhitān dīnān mīnān
Wie auch den Tod des Fischen-Führers - hate mīna-patau
Weil er Mitleid mit ihnen hatte, handelte er - kṛpayā ācaran
Und für das Wohl der Wesen sprach, - tatratya kṣemam prāha

atra praviśya garuḍo
 yadi matsyān sa khādati
sadyaḥ prāṇair viyujyeta
 satyam etad bravīmy aham 11

Wenn du Garuda hier her nochmal kommst - yadi garuḍaḥ praviśya atra
Um Fische zu essen - khādati matsyān
Wirst du auf der Stelle von dem Lebensluft beraubt sein - saḥ sadyaḥ viyujyeta prāṇaiḥ
Was ich sage ist wahr - etat aham bravīmi satyam

tat kāliyaḥ paraṁ veda
 nānyaḥ kaścana lelihaḥ
avātsīd garuḍād bhītaḥ
 kṛṣṇena ca vivāsitaḥ 12

Nur Kaliya wußte darüber - param kāliyaḥ veda tam
Keine andere Schlangen - na anyaḥ kaścana lelihaḥ
Und wohnte er da (in Yamuna) aus Angst vor Garuda - ca avātsīt bhītaḥ garuḍāt
bis Krișna (ihn) weggejagt hat - kṛṣṇena vivāsitaḥ

Zu der Erleichterung der Bewohner von Vraja kommt Krișna aus der Yamuna raus

kṛṣṇaṁ hradād viniṣkrāntaṁ
 divya-srag-gandha-vāsasam
mahā-maṇi-gaṇākīrṇaṁ
 jāmbūnada-pariṣkṛtam
upalabhyotthitāḥ sarve
 labdha-prāṇā ivāsavaḥ
pramoda-nibhṛtātmāno
 gopāḥ prītyābhirebhire
yaśodā rohiṇī nando
 gopyo gopāś ca kaurava
kṛṣṇaṁ sametya labdhehā
 āsan śuṣkā nagā api 13-15

Krișna kam aus dem Wasser raus, voll von - kṛṣṇam viniṣkrāntam hradāt ākīrṇam
Girlanden, Parfüms, göttlichen Kleider und - srak gandha vāsasam divya
Viele große Juwelen und mit goldigem Schmuck verziert - mahā-maṇi-gaṇa pariṣkṛtam jāmbūnada

Als sie Ihn sahen, hoch gehoben - upalabhya utthitāḥ
Haben sie alle ihrer Lebensluft wieder gewonnen - sarve labdha-prāṇāḥ
Und ihnen wurde das Leben und Freunde in der Seele wiedergegeben - iva asavaḥ pramoda nibhṛta-ātmānaḥ
Die Kuhhirten haben Ihn voller Zuneigung umarmt - gopāḥ prītyā abhirebhire
Yaśodā, Rohiṇī, Nanda Baba, die Kuhhirten und die Kuhhirtenfrauen - yaśodā rohiṇī nandaḥ gopyaḥ ca gopāḥ
Und sogar die trockenen Bäume - api nagāḥ śuṣkāḥ
O, Kaurava, erfüllten sich ihren Wunsch wieder - kaurava labdha īhāḥ
Gemeinschaft mit Krișna zu haben - āsan sametya kṛṣṇam

rāmaś cācyutam āliṅgya
 jahāsāsyānubhāva-vit
premṇā tam aṅkam āropya
 punaḥ punar udaikṣata
gāvo vṛṣā vatsataryo
 lebhire paramāṁ mudam 16

Raam (Balaram) umarmte mit Liebe den Unfehlbaren (Krișna) - rāmaḥ ca acyutam āliṅgya premṇā
Und lachte mit Ihm, weil er Seine Gefühle kannte - jahāsa anubhāva-vit asya
Den Er fixierte immer wieder den Körper um von - tam āropya aṅkam punaḥ punaḥ
Der Kühen, Ochsen und Kälber angeschaut zu sein, - gāvaḥ vṛṣāḥ vatsataryaḥ udaikṣata
Und erreichte somit höchste Freude - lebhire paramām mudam.

nandaṁ viprāḥ samāgatya
 guravaḥ sa-kalatrakāḥ
ūcus te kāliya-grasto
 diṣṭyā muktas tavātmajaḥ
dehi dānaṁ dvi-jātīnāṁ
 kṛṣṇa-nirmukti-hetave
nandaḥ prīta-manā rājan
 gāḥ suvarṇaṁ tadādiśat 17-18

Die Brahmanen und die Lehrer gingen - viprāḥ guravaḥ samāgatya
Mit ihren Frauen zu Nanda und sagten ihm, - sa-kalatrakāḥ nandam te ūcuḥ
Dein Sohn wurde vom Fangen Kaliyas aufgrund des Schicksals befreit - tava ātma-jaḥ muktaḥ kāliya-grastaḥ diṣṭyā
Und für die Sicherheit Krișnas sollst du - hetave kṛṣṇa-nirmukti dehi
Almosen den Brahmanas verschenken - dvi-jātīnām dānam

O König, mit ihnen zufriedengestellt, gab dann Nanda ihnen Kühe und Gold - rājan tadā nandaḥ prīta-manāḥ ādiśat gāḥ suvarṇam

yaśodāpi mahā-bhāgā
 naṣṭa-labdha-prajā satī
pariṣvajyāṅkam āropya
 mumocāśru-kalāṁ muhuḥ 19

Und die äußerst von Glück begünstigte und keusche Yașoda - api mahā-bhāgā satī yaśodā
(als sie dachte) sie hatte ihr Sohn verloren und (wieder) gewonnen - naṣṭa prajā labdha
Sie nahm Ihn auf ihrem Schoß, umarmte Ihn - āropya aṅkam pariṣvajya
Und stieß Kontinuierlich ein Fluss von Tränen - mumoca kalām muhuḥ aśru

tāṁ rātriṁ tatra rājendra
 kṣut-tṛḍbhyāṁ śrama-karṣitāḥ
ūṣur vrayaukaso gāvaḥ
 kālindyā upakūlataḥ 20

O Führer der Königen, weil das Vieh und die Bewohner Vrindavanas - rāja-indra vraja-okasaḥ gāvaḥ
Müde und von Hunger und Durst geschwächt waren - śrama karṣitāḥ kṣut-tṛḍbhyām
Blieben sie übers Nacht da, auf dem Ufer der Kalindis (Yamuna) - ūṣuḥ tām tatra rātrim upakūlataḥ kālindyāḥ

Krișna rettet die Bewohner Vrindavans aus dem lodernden Waldfeuer,
indem Er es schluckte

tadā śuci-vanodbhūto
 dāvāgniḥ sarvato vrajam
suptaṁ niśītha āvṛtya
 pradagdhum upacakrame 21

Dann, in der Nacht, wurden die schlafenden Bewohner Vrajas - tadā niśīthe vrajam suptam
Vom lodernden, wachsenden Waldfeuer - śuci udbhūtaḥ dāva agniḥ
Das den ganzen Wald zu verschlingen anfing, überfallen - pradagdhum vana sarvataḥ upacakrame āvṛtya

tata utthāya sambhrāntā
 dahyamānā vrajaukasaḥ
kṛṣṇaṁ yayus te śaraṇaṁ
 māyā-manujam īśvaram
kṛṣṇa kṛṣṇa mahā-bhaga
 he rāmāmita-vikrama
eṣa ghoratamo vahnis
 tāvakān grasate hi naḥ 22-23

Dann standen die Bewohner Vrajas auf - tataḥ vraja-okasaḥ utthāya
Und aufgrund des Waldbrandes sehr agitiert - sambhrāntāḥ dahyamānāḥ
Gingen sie zu Krișna, der Höchste Kontrollierende - te yayuḥ kṛṣṇam īśvaram
Welcher durch Seine Illusorische Energie eine menschliche Form hatte - māyā manujam
Um Seinen Zuflucht zu suchen - śaraṇam

Krișna, Krișna, Du bist höchst glückverheißend - kṛṣṇa kṛṣṇa mahā-bhāga
He, Raam, deine Kraft ist unbegrenzt - he rāma vikrama amita
Dieses Dein schreckliche Feuer verschlingt uns wirklich - eṣaḥ vahniḥ ghora-tamaḥ tāvakān hi naḥ grasate

su-dustarān naḥ svān pāhi
 kālāgneḥ suhṛdaḥ prabho
na śaknumas tvac-caraṇaṁ
 santyaktum akuto-bhayam 24

O Herr, wir sind dir lieb - prabho naḥ svān suhṛdaḥ
Schütze uns vor dem unvermeidlichen Feuer des Todes - pāhi agneḥ su-dustarāt kāla
Wir können an Deinen Füßen - santyaktum tvat-caraṇam
Die die Furcht beseitigt, nicht verzichten- akutaḥ-bhayam na śaknumaḥ

itthaṁ sva-jana-vaiklavyaṁ
 nirīkṣya jagad-īśvaraḥ
tam agnim apibat tīvram
 ananto 'nanta-śakti-dhṛk 25

Somit, sehend die Verzweiflung Seiner Gefährten - ittham nirīkṣya vaiklavyam sva-jana
Trank der Universelle Kontrollierende, der unbegrenzte Herr - apibat jagat-īśvaraḥ anantaḥ
Welcher unbegrenzten Energien besitzt - ananta-śakti-dhṛk
Jenes schreckliche Feuer - tam agnim tīvram

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s