Șrimad Bhagavatam 10.58

Șrimad Bhagavatam 10.58

Krishnas Ankunft in Hastinapur

śrī-śuka uvāca
ekadā pāṇḍavān draṣṭuṁ pratītān puruṣottamaḥ
indraprasthaṁ gataḥ śṛīmān yuyudhānādibhir vṛtaḥ
dṛṣṭvā tam āgataṁ pārthā mukundam akhileśvaram
uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam
pariṣvajyācyutaṁ vīrā aṅga-saṅga-hatainasaḥ
sānurāga-smitaṁ vaktraṁ vīkṣya tasya mudaṁ yayuḥ 3
yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam
phālgunaṁ parirabhyātha yamābhyāṁ cābhivanditaḥ 4
paramāsana āsīnaṁ kṛṣṇā kṛṣṇam aninditā
navoḍhā vrīḍitā kiñcic chanair etyābhyavandata 5
tathaiva sātyakiḥ pārthaiḥ pūjitaś cābhivanditaḥ
niṣasādāsane 'nye ca pūjitāḥ paryupāsata 6
pṛthām samāgatya kṛtābhivādanas tayāti-hārdārdra-dṛśābhirambhitaḥ
āpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁ pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ 7
tam āha prema-vaiklavya- ruddha-kaṇṭhāśru-locanā
smarantī tān bahūn kleśān kleśāpāyātma-darśanam 8
tadaiva kuśalaṁ no 'bhūt sa-nāthās te kṛtā vayam
jñatīn naḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā 9
na te 'sti sva-para-bhrāntir viśvasya suhṛd-ātmanaḥ
tathāpi smaratāṁ śaśvat kleśān haṁsi hṛdi sthitaḥ 10

Șri Șuka sagte, "Einmal ging die Höchste Persönlichkeit (Krișna), der Besitzer der Opulenz
śrī-śukaḥ uvāca ekadā puruṣa-uttamaḥ śrī-mān gataḥ ​
begleitet von Yuyudhāna (Sātyaki) und andere zu Indraprastha , um die Pandavas zu sehen
vṛtaḥ yuyudhāna-ādibhir indraprastham draṣṭum pāṇḍavān ​
die erschienen wurden (siehe Ausbruch von Varanavata 146-152) - pratītān

Als die Helden, die Söhne Prithas, den Befreier, den Kontrolleur aller Lebewesen kommen sahen
vīraḥ pārthāḥ tam mukundam īśvaram akhila āgatam dṛṣṭvā​
standen alle auf einmal auf, wie bei der Ankunft des Haupt-, lebendigen Atem
uttasthuḥ yugapat iva āgatam prāṇāḥ mukhyam
 

Die Helden umarmten den Unfehlbaren und durch die körperliche Berührung gesellt, zerstörten
vīrāḥ pariṣvajya acyutam saṅga aṅga hata 
​sie die Sünden und sie freuten sich als sie Sein Antlitz und zuneigungsvollen Lächeln sahen
enasaḥ yayuḥ mudam vīkṣya tasya vaktram smitam sa-anurāga​

Er (Krishna) hat Yudhiṣṭhir und Bhīma Seine Ehrerbietung dargebracht, und hat fest
kṛtvā pāda abhivandanam yudhiṣṭhirasya bhīmasya parirabhya
​Falgun (Arjuna) umarmt und akzeptierte die Ehrerbietung der beiden Zwillings (Nakula und Sahadev)
phālgunam ca atha abhivanditaḥ yamābhyām ​

Beschwingen, näherte sich langsam die reine Krișnaa (Draupadi), die neue Frau (der Pandavas),
parama aninditā etya śanaiḥ kṛṣṇā nava ūḍhā ​
die auf einem Sitzplatz saß, etwas schüchtern dem Krișna und brachte Ihm ihre Ehrerbietung dar
āsīnam āsane kiñcit vrīḍitā kṛṣṇam abhyavandata ​

Auch Sātyaki wurde gegrüßt und von den Söhne Prithas verehrt und nahm Platz
tathā eva sātyakiḥ abhivandita pūjitaḥ pārthaiḥ ca niṣasāda āsane 
​Die andere wurden auch verehrt und nahmen auch Platz rum herum
anye ca pūjitāḥ paryupāsata ​

Dann bewegte sich (Krișna) auf Pritha, die Schwester Seinem Vater (Vasudev) zu und brachte ihr
samāgatya pṛthām svasāram pitṛ kṛta ​
Ehrerbietung dar. Er wurde von ihr mit außergewöhnlicher Zuneigung und mit Tränen in den Augen umarmt
abhivādanaḥ abhirambhitaḥ ati hārda ardra dṛśā tayā ​
und zusammen mit ihrer Schwiegertochter fragte sie Ihn über das Wohlergehen der Verwandten
saha snuṣām āpṛṣṭavān tām kuśalam paripṛṣṭa bāndhavaḥ ​

Aufgrund der Erinnerungen und dem vielen Leiden agitiert und mit Tränen in den Augen
vaiklavya smarantī tān bahūn kleśān aśru locanā ​
sprach sie voller Liebe, mit erstickter Stimme, Denjenigen, Welcher das Leiden der Seele entfernt,
āha prema tam apāya kleśa ātma kaṇṭhā ruddha ​
"O Kṛṣṇa, es gab kein Wohlstand für uns, deine Verwandten, solange Du dich nicht an uns erinnert hast
kṛṣṇa kṛtāḥ abhūt kuśalam naḥ jñātīn te tadā eva naḥ smaratā​
und meinem Bruder Akrūra zu uns gesendet hast, oh Herr" (siehe Srimad Bhagavatam 10.48.12-36)
preṣitaḥ tvayā bhrātā me nāthāḥ sa vayam​

Liebste Seele des Universums, für dich gibt es nicht die Illusion "meins" und "deren"
te ātmanaḥ suhṛt viśvasya na asti bhrāntiḥ sva para universe​und trotzdem,
Weil Du im Herzen (allen) bist, zerstörst Du das Leid desjenigen welcher ständig sich (an Dich) erinnert
tathā api sthitaḥ hṛdi smaratām śaśvat haṁsi kleśān​ 

yudhiṣṭhira uvāca kiṁ na ācaritaṁ śreyo na vedāham adhīśvara
yogeśvarāṇāṁ durdarśo yan no dṛṣṭaḥ ku-medhasām 11
iti vai vārṣikān māsān rājñā so 'bhyarthitaḥ sukham
janayan nayanānandam indraprasthaukasāṁ vibhuḥ 12
ekadā ratham āruhya vijayo vānara-dhvajam
gāṇḍīvaṁ dhanur ādāya tūṇau cākṣaya-sāyakau
sākaṁ kṛṣṇena sannaddho vihartuṁ vipinaṁ mahat
bahu-vyāla-mṛgākīrṇaṁ prāviśat para-vīra-hā 14
tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn
śarabhān gavayān khaḍgān hariṇān śaśa-śallakān 15
tān ninyuḥ kiṅkarā rājñe medhyān parvaṇy upāgate
tṛṭ-parītaḥ pariśrānto bibhatsur yamunām agāt 16
tatropaspṛśya viśadaṁ pītvā vāri mahā-rathau
kṛṣṇau dadṛśatuḥ kanyāṁ carantīṁ cāru-darśanām 17
tām āsādya varārohāṁ su-dvijāṁ rucirānanām
papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām 18
kā tvaṁ kasyāsi su-śroṇi kuto vā kiṁ cikīrṣasi
manye tvāṁ patim icchantīṁ sarvaṁ kathaya śobhane 19
śrī-kālindy uvāca ahaṁ devasya savitur duhitā patim icchatī
viṣṇuṁ vareṇyaṁ vara-daṁ tapaḥ paramam āsthitaḥ 20
nānyaṁ patiṁ vṛṇe vīra tam ṛte śrī-niketanam
tuṣyatāṁ me sa bhagavān mukundo 'nātha-saṁśrayaḥ 21
kālindīti samākhyātā vasāmi yamunā-jale
nirmite bhavane pitrā yāvad acyuta-darśanam 22
tathāvadad guḍākeśo vāsudevāya so 'pi tām
ratham āropya tad-vidvān dharma-rājam upāgamat 23

Yudhiṣṭhir sagte: Ursprüngliche Kontrolleur, ich weiß es nicht, welche fromme Tätigkeiten habe ich ausgeübt
yudhiṣṭhiraḥ uvāca adhīśvara aham na veda kim śreyaḥ naḥ ācaritam​
um den Meister der Mystischen Macht, welcher für die Unintelligenten schwer zu Gesicht zu bekommen ist, zu sehen
naḥ dṛṣṭaḥ īśvarāṇām yoga yat durdarśaḥ ku-medhasam​

So wurde Er vom König eingeladen, während der Regenzeit da (zu bleiben)
iti vai saḥ abhyarthitaḥ rājñā māsān vārṣikān vibhuḥ​
und machten die Augen der Bewohner von Indrapastha glücklich, welche ekstatisch wurden
janayan sukham na yana indraprastha-okasām ānandam​

Einmal stieg Vijay (Arjun), in Rüstung, in den Kampfwagen auf dessen Flagge
ekadā vijayaḥ sannaddhaḥ āruhya ratham dhvajam​
der Affe (Hanuman) war, nahm seinen Bogen Gandiva und die 2 Köcher mit unerschöpflichen Pfeilen.
vānara ādāya dhanuḥ gāṇḍīvam ca tūṇau sāyakau akṣaya​

Er fuhr in den Wald, welcher voll von große Beutetiere war
prāviśat vipinam ākīrṇam mahat vyāla-mṛga​
zusammen mit Krișna, welcher viele feindliche Helden getötet hatte, um (das Schießen) zu üben
sākam kṛṣṇena hā bahu vīra para vihartum​

Er hat mit seinen Pfeilen Tiger, Wildschweine, Bisons, Antilope, Hirsche, Büffel, Nashörner
tatra avidhyat śaraiḥ vyāghrān śūkarān mahiṣān rurūn śarabhān gavayān khaḍgān​
schwarze Hirsche, Hasen und Stachelschweine geschlagen - hariṇān śaśa śallakān

Die Diner des Königs trugen sie um sie (als Opfergaben) in den Opferritten zu benutzen.
kiṅkarāḥ rājñe tān ninyuḥ parvaṇi medhyān​
Als Arjuna durstig und müde wurde, fuhr er zu Yamuna
parītaḥ tṛṭ pariśrāntaḥ bibhatsuḥ agāt upāgate yamunām​

Die zwei Krișna (Nara und Narayan - Mahabharata 67) badeten da und tranken aus dem klaren Wasser
kṛṣṇau upaspṛśya tatra pītvā vāri viśadam​
Die zwei großen Kämpfer sahen ein entzückendes Mädchen, das vorbei ging
mahā-rathau dadṛśatuḥ kanyām cāru-darśanām carantīm​

Gesendet von seinem Freund, näherte sich Falgun (Arjun) dem außergewöhnlichen Mädchen
preṣitaḥ sakhyā phālgunaḥ āsādya varā pramadā​
mit schönen Schenkeln, strahlenden Zähne und einem herrlichen Antlitz und fragte sie,
tām ārohām su dvijām rucira ānanām uttamām papraccha​
"Wer und wessen Tochter bist du, diejenige mit einer schönen Taille? Wo kommst du her, und was möchtest du?
kā kasya asi tvam su-śroṇi kutaḥ vā kim cikīrṣasi​I
ch denke, du wünschst dich einen Mann. Sag mir alles, oh Schönheit."
manye tvām icchantīm patim kathaya sarvam śobhane​

Śrī Kālindī sagte, "Ich bin die Tochter des Sonnengottes und wünsche mir Vișnu al Mann
śrī-kālindī uvāca aham duhitā devasya savituḥ icchatī viṣṇum patim​
Um meine Wahl genehmigt zu bekommen, habe ich mich in großen Entbehrungen geübt
vareṇyam vara-dam āsthitaḥ tapaḥ paramam​
Ich werde keinen anderen als Mann wählen, außer dem Held und Zuflucht der Glücksgöttin
na vṛṇe anyam patim ṛte tam vīra niketanam śrī​

Sei es, dass der Transzendentale Herr, welcher die Befreiung gewährt, der Zuflucht derjenigen ohne einen Herrn, mit mir zufrieden wird
bhagavān mukundaḥ saṁśrayaḥ anātha saḥ tuṣyatām me​
Ich heiße Kalindi und wohnte in einem Palast, gebaut von meinem Vater in Yamunas Gewässer
iti samākhyātā kālindī vasāmi bhavane nirmite pitrā yamunā-jale
​bis ich den Unfehlbaren (Krișna) gesehen habe - yāvat darśanam acyuta

Gudakeșa (Argiuna) sagte dies zu Vasudev (Krișna), welche es schon wusste.
guḍākeśaḥ avadat tathā vāsudevāya saḥ api vidvān​
Er nahm sie in seinem Kampfwagen und fuhr zurück zum König der Vorgeschriebenen Pflichten (Yudhiṣṭhir - Dharmas Sohn)
tām āropya tat ratham upāgamat dharma-rājam​

yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṁ paramādbutam
kārayām āsa nagaraṁ vicitraṁ viśvakarmaṇā 24
bhagavāṁs tatra nivasan svānāṁ priya-cikīrṣayā
agnaye khāṇḍavaṁ dātum arjunasyāsa sārathiḥ 25
so 'gnis tuṣṭo dhanur adād dhayān śvetān rathaṁ nṛpa
arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ 26
mayaś ca mocito vahneḥ sabhāṁ sakhya upāharat
yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ 27
sa tena samanujñātaḥ suhṛdbhiś cānumoditaḥ
āyayau dvārakāṁ bhūyaḥ sātyaki-pramakhair vṛtaḥ 28
athopayeme kālindīṁ su-puṇya-rtv-ṛkṣa ūrjite
vitanvan paramānandaṁ svānāṁ parama-maṅgalaḥ 29

Bei der Bitte Krișnas baute Viśvakarmā für die Söhne Prithas (Pandavas)
sandiṣṭaḥ kṛṣṇaḥ viśvakarmaṇā kārayām āsa pārthānām ​
die meist atemberaubende Stadt voll von allen möglichen Mannigfaltigkeiten
parama adbhutam nagaram yadā eva vicitram ​

Der Transzendentale Herr blieb da mit Seinen Liebsten. (In dem Zusammenhang)
bhagavān nivasan tatra svānām priya ​
wollte Er dem Feuergott den Khandava-Wald geben (siehe Khandava-daha 226-228)
cikīrṣayā agnaye khāṇḍavam ​
und selbst der Führer des Kampfwagens Arjunas (im Krieg von Kuru-Kșetra) werden
āsa sārathiḥ dātum arjunasya​

Oh König, zufrieden mit der versprochenen Hilfe gab Agni ihm (Arjuna) einen Bogen, 
nṛpa tuṣṭaḥ agniḥ adāt saḥ dhanuḥ hayān śvetān ​
zwei Köcher mit unerschöpflichen (Pfeilen), weiße Pferde, einen Kampfwagen und undurchdringliche Rüstung
tūṇau ratham akṣayau ca varma abhedyam astribhiḥ ​

Weil Asura Maya vom (entflammten) Wald befreit wurde, baute er für seinen Freund (Arjuna)
mayaḥ ca mocitaḥ vahneḥ upāharat sakhye​
einen Versammlungspalast, wo Duryodhan das gesehene Wasser für festen Boden hielt
sabhām yasmin duryodhanasya āsīt bhramaḥ jala dṛśi sthala​

Er (Krișna) nahm von ihm (Arjuna) und den anderen Liebsten Abschied
saḥ samanujñātaḥ tena ca su-hṛdbhiḥ ​
und sie akzeptierten, dass Er nach Dvaraka, in Begleitung von Satyaki fährt
anumoditaḥ āyayau bhūyaḥ dvārakām vṛtaḥ sātyaki-pramukhaiḥ ​

Da hat Er Kalindi (die Göttin des Flusses Yamuna) an der glückverheißendsten Konstellation des
atha upayeme kālindīm su puṇya ​
Mondhauses geheiratet und verbreitete die exzellente Ekstase seiner höchsten Glückseligkeit
ṛkṣe ṛtu vitanvan ūrjite ānandam parama parama svānām maṅgalaḥ​

Krișna heiratet Mitravindā und Nagnajiti

vindyānuvindyāv āvantyau duryodhana-vaśānugau
svayaṁvare sva-bhaginīṁ kṛṣṇe saktāṁ nyaṣedhatām 30
rājādhidevyās tanayāṁ mitravindāṁ pitṛ-ṣvasuḥ
prasahya hṛtavān kṛṣṇo rājan rājñāṁ prapaśyatām 31
nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ
tasya satyābhavat kanyā devī nāgnajitī nṛpa 32
na tāṁ śekur nṛpā voḍhum ajitvā sapta-go-vṛṣān
tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān 33
tāṁ śrutvā vṛṣa-jil-labhyāṁ bhagavān sātvatāṁ patiḥ
jagāma kauśalya-puraṁ sainyena mahatā vṛtaḥ 34
sa kośala-patiḥ prītaḥ pratyutthānāsanādibhiḥ
arhaṇenāpi guruṇā pūjayan pratinanditaḥ 35
varaṁ vilokyābhimataṁ samāgataṁ narendra-kanyā cakame ramā-patim
bhūyād ayaṁ me patir āśiṣo 'nalaḥ karotu satyā yadi me dhṛto vrataḥ 36
yat-pāda-paṅkaja-rajaḥ śirasā bibharti śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ
līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ kāle 'dadhat sa bhagavān mama kena tuṣyet 37
arcitaṁ punar ity āha nārāyaṇa jagat-pate
ātmānandena pūrṇasya karavāṇi kim alpakaḥ 38
śrī-śuka uvāca tam āha bhagavān hṛṣṭaḥ kṛtāsana-parigrahaḥ
megha-gambhīrayā vācā sa-smitaṁ kuru-nandana 39
śrī-bhagavān uvāca narendra yācñā kavibhir vigarhitā
rājanya-bandhor nija-dharma-vartinaḥ
tathāpi yāce tava sauhṛdecchayā kanyāṁ tvadīyāṁ na hi śulka-dā vayam 40

Vindya und Anuvindya von Avanti waren Vasallen und Anhänger Duryodhanas. Sie verbaten
vindya-anuvindyau āvantyau duryodhana-vaśa-anugau nyaṣedhatām
​ihre Schwester, welche von Krișna angezogen war, (Ihn) in der Wahlzeremonie (zu wählen)
bhaginīm sva saktām kṛṣṇe svayamvare.​

Oh König (Parikșit), dann entführte Krișna Mitravindā, die Tochter
rājan kṛṣṇaḥ hṛtavān prasahya mitravindām tanayām​
der Königin Rājādhi-devī, die Schwester seines Vaters, unter den Augen der anderen Könige
rājādhidevyāḥ svasuḥ pitṛ prapaśyatām rājñām​

Der König von Koșala (Ayodhyā) namens Nagnajit folgte streng die Vorgeschriebene Pflicht (Dharma)
rājā kauśalyaḥ nāma nagnajit āsīt ati dhārmikaḥ
​Oh König (Parikșit), seine tugendhafte Tochter, welche eine Göttin war, hieß Nagnajiti
nṛpa kanyā tasya satyā abhavat devī nāgnajitī ​

Die Könige durften sie heiraten unter der Bedingung: 7 unbändigen Bullen mit scharfen Hörner
nṛpāḥ na śekuḥ tām voḍhum sapta durdharṣān go-vṛṣān śṛṅgān tīkṣṇa ​
sehr böse und die nicht mal den Geruch der Krieger ausstehen konnten, zu bezwingen
su khalān asahān gandha vīrya ajitvā​

Als der Transzendentale Herr, Welcher die Tugendhaften beschützt, über diejenige, welche durch
bhagavān patiḥ sātvatām tām 
​das Bezwingen der Bullen geheiratet wird, hörte, fuhr er, gefolgt von einer großen Armee, zu der Stadt von Kauśalya,
labhyām jit vṛṣa śrutvā jagāma vṛtaḥ mahatā sainyena kauśalya-puram​

Der Herr von Koșala war sehr glücklich Ihn (Krișna) zu sehen und stand von seinem Sitz auf
kośala-patiḥ prītaḥ saḥ pratyutthāna āsana​
(und brachte Ihm) seine Ehrerbietung usw. entgegen und Dieser grüßte ihn
arhaṇena ādibhiḥ api pūjayan guruṇā pratinanditaḥ ​

Als die Tochter des Königs den entzückenden Freier, den Mann der Glücksgöttin kommend sah,
kanyā narendra abhimatam varam patim ramā vilokya samāgatam
​wünschte sie sich: "Sei es, dass ich Ihn als mein Mann bekomme. Wenn ich meinen Gelübden einhielt,
cakame bhūyāt ayam me patiḥ yadi me dhṛtaḥ vrataḥ ​
sei es, dass das Opferfeuer wirklich mich segnet. - karotu analaḥ āśiṣaḥ satyāḥ

Die Glücksgöttin, der aus Lotos-geborene (Brahmaa - erstes bedingte Lebewesen), der Meister vom Berg (Șiva)
śṛīḥ abja-jaḥ giri-śaḥ 
​zusammen mit den Führer verschiedenen Planeten tragen auf ihren Häuptern den Fuß-staub
sa saha pālaiḥ loka bibharti śirasā rajaḥ pāda ​
des Transzendentalen Herrn, Welcher um die Regeln (der Vorgeschriebenen Pflichten) zu schützen
paṅkaja bhagavān yat parīpsayā setu ​
während der Zeitaltern verschieden Formen in Seinen Spielen annimmt. Möge Er mit mir zufrieden sein."
yaḥ kṛta kāle tanuḥ līlā sva adadhat saḥ tuṣyet mama kena ​

(Nagnajit) verehrte Ihn weiter und somit sagte, "Oh Nārāyaṇ, Herr des Universums,
arcitam punaḥ āha iti nārāyaṇa pate jagat 
​vollkommene und ekstatische Seele, was kann eine unbedeutende Person wie ich (für Dich tun)?
ātma pūrṇasya ānandena kim karavāṇi alpakaḥ​

Șri Śuka sagte, "Oh Nachfahre der Kauravas (Parikșit), der Transzendentale Herr wurde zufriedengestellt,
śrī-śukaḥ uvāca nandana kuru bhagavān hṛṣṭaḥ ​
akzeptierte einen Sitzplatz, lächelte und mit einer tiefen Stimme wie die des Donners, sagte,
kṛta parigrahaḥ āsana smitam sa vācā gambhīrayā megha tam āha ​

Der Transzendentale Herr sagte, "Führer der Menschen, die Gelehrten verurteilen die Mitglieder
śrī-bhagavān uvāca nara-indra kavibhiḥ vigarhitā bandhoḥ​
des königlichen Standes, welche, obwohl sie ihre eigene Vorgeschriebene Pflicht folgen, betteln
rājanya tathā api vartinaḥ nija dharma
​Ich wünsche mir deine Freundschaft und somit erbitte um deine Tochter und werde nichts zahlen
icchayā sauhṛda tava yāce kanyām tvadīyām​

Geschehen bei der Heirat Krishnas mit Nagnajiti
Der Heirat mit Bhadra, Lakșmana und andere tausende Prinzessinnen

śrī-rājovāca ko 'nyas te 'bhyadhiko nātha kanyā-vara ihepsitaḥ
guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī 41
kintv asmābhiḥ kṛtaḥ pūrvaṁ samayaḥ sātvatarṣabha
puṁsāṁ vīrya-parīkṣārthaṁ kanyā-vara-parīpsayā 42
saptaite go-vṛṣā vīra durdāntā duravagrahāḥ
etair bhagnāḥ su-bahavo bhinna-gātrā nṛpātmajāḥ 43
yad ime nigṛhītāḥ syus tvayaiva yadu-nandana
varo bhavān abhimato duhitur me śriyaḥ-pate 44
evaṁ samayam ākarṇya baddhvā parikaraṁ prabhuḥ
ātmānaṁ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān 45
baddhvā tān dāmabhiḥ śaurir bhagna-darpān hataujasaḥ
vyakarsal līlayā baddhān bālo dāru-mayān yathā 46
tataḥ prītaḥ sutāṁ rājā dadau kṛṣṇāya vismitaḥ
tāṁ pratyagṛhṇād bhagavān vidhi-vat sadṛśīṁ prabhuḥ 4
rāja-patnyaś ca duhituḥ kṛṣṇaṁ labdhvā priyaṁ patim
lebhire paramānandaṁ jātaś ca paramotsavaḥ 48
śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ
narā nāryaḥ pramuditāḥ suvāsaḥ-srag-alaṅkṛtāḥ 49
daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ
yuvatīnāṁ tri-sāhasraṁ niṣka-grīva-suvāsasam
nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān
rathāc chata-guṇān aśvān aśvāc chata-guṇān narān 51
dampatī ratham āropya mahatyā senayā vṛtau
sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ 52
śrutvaitad rurudhur bhūpā nayantaṁ pathi kanyakām
bhagna-vīryāḥ su-durmarṣā yadubhir go-vṛṣaiḥ purā 53
tān asyataḥ śara-vrātān bandhu-priya-kṛd arjunaḥ
gāṇḍīvī kālayām āsa siṁhaḥ kṣudra-mṛgān iva 54
pāribarham upāgṛhya dvārakām etya satyayā
reme yadūnām ṛṣabho bhagavān devakī-sutaḥ 55
śrutakīrteḥ sutāṁ bhadrāṁ upayeme pitṛ-ṣvasuḥ
kaikeyīṁ bhrātṛbhir dattāṁ kṛṣṇaḥ santardanādibhiḥ 56
sutāṁ ca madrādhipater lakṣmaṇāṁ lakṣaṇair yatām
svayaṁvare jahāraikaḥ sa suparṇaḥ sudhām iva 57
anyāś caivaṁ-vidhā bhāryāḥ kṛṣṇasyāsan sahasraśaḥ
bhaumaṁ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ 58

Der König (Nagnajit) sagte, "(Mein) Herr, wer ist höher als Du und wer könnte besser
śrī-rājā uvāca nātha kaḥ te abhyadhikaḥ varaḥ​
und wünschenswerter da, für (meine) Tochter sein als Du, dessen Körper die Stätte einzigartigen
īpsitaḥ iha kanyā yasya aṅge dhāmnaḥ eka 
​Eigenschaften ist, wo die Glücksgöttin residiert, welche sie nie verlässt - guṇa vasaty śrīḥ anapāyinī

Aber wir, oh höchster aller Satvata, ich stellte vorher eine Bedingung für die Leute
sātvata-ṛṣabha kintu asmābhiḥ kṛtaḥ pūrvam samayaḥ puṁsām​
mit dem Ziel ihren Mut zu testen, mit dem Wunsch den Besten für (meine) Tochter zu finden
artham parīkṣā vīrya parīpsayā vara kanyā ​

Oh Held, diese sieben Bullen sind wild und unbezwungen
vīra ete sapta go-vṛṣāḥ durdāntāḥ duravagrahāḥ​
sie besiegten viele Prinzen und brach ihre Glieder
etaiḥ bhagnāḥ su-bahavaḥ ātma-jāḥ nṛpa bhinna gātrāḥ ​

Oh, Herr der Glücksgöttin, Nachfahren der Yadavas, wenn sie du bezwingen wirst, wirst du
pate śriyaḥ yadu-nandana yat nigṛhītāḥ ime syuḥ tvayā 
​wirklich der meist ersehnte für meine Tochter, oh Herr - eva varaḥ duhituḥ me bhavān

Somit als der Herr die Bedingungen vernommen hatte, zog Er seinen Gurt, versieben-fachte sich
evam ākarṇya samayam prabhuḥ baddhvā parikaram ātmānam kṛtvā saptadhā 
​und spielerisch bezwang Er sie - nyagṛhṇāt līlayā eva tān

Șauri (Krișna) band sie mit Seilen, zerstörte ihr Hochmut und brachte sie dazu ihre Kraft zu verlieren.
śauri baddhvā tān dāmabhiḥ bhagna darpān hata ojasaḥ​
Șauri schleifte sie spielerisch und band sie wie ein Kind mit einem Stück Holz tut
śauriḥ vyakarṣat līlayā baddhān yathā bālaḥ mayān dāru ​

Somit gab der König (Nagnajit), zufrieden und verwundert, seine Tochter zu Krișna;
tataḥ rājā prītaḥ vismitaḥ dadau sutām kṛṣṇāya 
​und der Transzendentale Herr akzeptierte sie gem. der Vedischen Ritten
bhagavān prabhuḥ pratyagṛhṇāt tām sadṛśīm vidhi-vat​

Die Frauen des Königs erlebten das höchste Glück, weil die Tochter ihren Mann
patnya rāja lebhire parama ānandam duhituḥ​
den lieben Krișna als Mann bekommen hatte und veranstalteten sie ein großes Fest
labdhvā priyam kṛṣṇam patim ca jāta ca parama utsavaḥ ​

Die Musikinstrumente, Muschel, Hörner, Trommeln und Lieder hallten als die Brahmanen
vādya śaṅkha bherī ānakāḥ gīta neduḥ dvija​
Segnungen rezitierten. Begeisterte Männer und Frauen waren in besondere Kleidung und mit Girlanden verziert
āśiṣaḥ narāḥ nāryaḥ pramuditāḥ su-vāsaḥ alaṅkṛtāḥ srak​

Als Mitgift schenkte (Nagnajit) 10 000 Kühe, 3000 Mädchen
pāribarham vibhuḥ adāt daśa sahasrāṇi dhenu tri-sāhasram yuvatīnām 
​welche um den Hals Goldornamente trugen und exzellente Kleidung, 9000 Elefanten
niṣka grīva su vāsasam nava sahasrāṇi nāga ​
100 Mal mehr Kampfwagen als Elefanten, 100 Mal mehr Pferde als Kampfwagen
śata-guṇān rathān nāgāt śata-guṇān aśvān rathāt ​
und 100 Mal mehr Menschen als Pferde - śata-guṇān narān aśvāt

Der König Koșalas, mit dem von Zuneigung geschmolzenen Herzen ließ den Mann und Frau im Wagen steigen
kośalaḥ hṛdayaḥ praklinna sneha āropya dam-patī ratham yāpayām​
und sandte sie von einem großen Heer umgeben fort - āsa vṛtau mahatyā senayā

Als die Könige, welche die Yadavas nicht ausstehen konnten, darüber hörten, versuchten sie Ihn auf dem Weg zu halten
bhū-pāḥ durmarṣāḥ yadubhiḥ śrutvā etat rurudhuḥ pathi ​
um seine Braut weg zu nehmen, (aber) sie wurdem, wie vorher mit den Bullen geschehen, voller Mut bezwungen
nayantam kanyakām bhagna vīryāḥ su purā go-vṛṣaiḥ​

Sein lieber Freund (Krișnas), der Besitzer des Gandiva-Bogens, Argiuna, reagierte und schoss
priya bandhu tān gaṇḍīvī arjunaḥ kṛt asyataḥ​
eine Vielzahl von Pfeilen und hat sie vertrieben, wie ein Löwe mit unbedeutenden Tieren tut
vrātān śara kālayām āsa iva siṁhaḥ mṛgān kṣudra

Der Transzendentale Herr, der Sohn Devakis, der Höchste der Yadavas
bhagavān devakī-sutaḥ ṛṣabhaḥ yadūnām​
kam in Dvaraka mit dem Mitgift an und genoss den Erfolg
etya dvārakām upāgṛhya pāribarham reme satyayā 

Die Brüder der Prinzessin aus Kaikeya, (namens) Bhadrā, die Tochter Śrutakīrti, die Schwester des Vaters Krișnas
bhrātṛbhiḥ kaikeyīm bhadrām sutām śrutakīrteḥ pitṛ-svasuḥ
​geführt von Santardana, gab sie (zu Krișna) als Frau
santardana-ādibhiḥ dattām upayeme ​

Dieser nahm in der Zeremonie der Wahl des Bräutigams, die einzige Tochter des Führers von Madra,
saḥ jahāra svayam-vare iva suparṇaḥ sutām adhipateḥ madra​
namens Lakṣmaṇā, ausgestattet mit allen guten Eigenschaften mit Ihm , so wie Garuda den Nektar (der Götter gewaltsam) nahm
lakṣmaṇām yutām ca lakṣaṇaiḥ ekaḥ​

Und andere Tausende Prinzessinnen, deren Erscheinung auch so bezaubernd wie die der (früheren) Frauen war
ca anyāḥ sahasraśaḥ darśanāḥ evam-vidhāḥ cāru ​
wurden die Frauen Krișnas, als sie von der Gefangenschaft Bhauma, welcher getötet wurde, befreit wurden.
āsan bhāryāḥ kṛṣṇasya āhṛtāḥ nirodhāt bhaumam hatvā tat ​

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s