Șrimad Bhagavatam 10.57

Șrimad Bhagavatam 10.57

śrī-bādarāyaṇir uvāca
vijñātārtho 'pi govindo dagdhān ākarṇya pāṇḍavān
kuntīṁ ca kulya-karaṇe saha-rāmo yayau kurūn 1
bhīṣmaṁ kṛpaṁ sa viduraṁ gāndhārīṁ droṇam eva ca
tulya-duḥkhau ca saṅgamya hā kaṣṭam iti hocatuḥ 2
labdhvaitad antaraṁ rājan śatadhanvānam ūcatuḥ
akrūra-kṛtavarmāṇau maniḥ kasmān na gṛhyate 3
yo 'smabhyaṁ sampratiśrutya kanyā-ratnaṁ vigarhya naḥ
kṛṣṇāyādān na satrājit kasmād bhrātaram anviyāt 4
evaṁ bhinna-matis tābhyāṁ satrājitam asattamaḥ
śayānam avadhīl lobhāt sa pāpaḥ kṣīṇa jīvitaḥ 5
strīṇāṁ vikrośamānānāṁ krandantīnām anātha-vat
hatvā paśūn saunika-van maṇim ādāya jagmivān 6

Śrī Bādarāyaṇi sagte, "Obwohl Govind (Krișn) wusste, was sich ereignet hatte,
śrī-bādarāyaṇiḥ uvāca api govindaḥ vijñāta arthaḥ ​
als Er über die Verbrennung der Pandavas und Kuntis hörte, fuhr Er zusammen mit Raam
dagdhān pāṇḍavān kuntīm ca ākarṇya yayau saha-rāmaḥ ​
aufgrund der Familien-Verpflichtungen zu den Kauravas - karaṇe kulya kurūn

Tika: Siehe die Verschwörung für die Verbrennung der Pandavas Mahabharat 1.143-146 #265 - #266

Da traff Er Bhișma, Kripa, Vidura, Gandhari und Drona,
iti ca saṅgamya bhīṣmam kṛpam sa-viduram gāndhārīm droṇam
und weil sie genauso traurig aussahen, sagte Er ihnen "Oh, weh, was für eine Traurigkeit!"
eva ca tulya duḥkhau ha ūcatuḥ hā kaṣṭam

Tika:
Über das Leben Bhișmas ließ Mahabharat 1.95-99: #198 - #204
Über das Leben Kripas ließ Mahabharat 1.130 #244
Über das Leben Viduras ließ Mahabharat 1.106-110: #217 - #221
Über das Leben Dronas ließ Mahabharat 1.131-135 #245 - #248
Über das Leben Gandharis ließ Mahabharat 1.110: #221

Oh König, Akrūr und Kṛtavarmā nutzten diese Gelegenheit aus um Śata-dhanvā zu sagen
rājan labdhvā etat antaram akrūra kṛtavarmāṇau ūcatuḥ śatadhanvānam
"Warum nimmst du nicht das (Syamantaka) Juwel." - kasmāt na gṛhyate maniḥ

Satrajit versprach das Mädchen und das Juwel. Die Vergabe (des Mädchens) Krișna war für uns eine Beleidigung
satrājit asmabhyam sampratiśrutya kanyā ratnam yaḥ naḥ vigarha adāt kṛṣṇāya​
Warum sollte er (Satrajit) nicht seinen Bruder folgen (sterben)? - kasmāt na anviyāt bhrātaram

Somit von den beiden beeinflusst, tötete (Śatadhanvā) den Ignoranten Satrajit
evam bhinna matiḥ tābhyām avadhīt asat-tamaḥ satrājitam ​
in Schlaff, aufgrund der Gier (und somit) aufgrund der Sünde, verkürzte er ihm seinen Lebensdauer
lobhāt saḥ pāpaḥ kṣīṇa jīvitaḥ ​

Als die Frauen schrien und unbeholfen weinten, nahm (Śata-dhanvā) das Juwel
strīṇām vikrośamānānām anātha krandantīnām ādāya maṇim​
und ging wie ein Jäger, welcher ein Tier getötet hat
jagmivān vat saunika hatvā paśūn​

satyabhāmā ca pitaraṁ hataṁ vīkṣya śucārpitā
vyalapat tāta tāteti hā hatāsmīti muhyatī 7
taila-droṇyāṁ mṛtaṁ prāsya jagāma gajasāhvayam
kṛṣṇāya viditārthāya taptācakhyau pitur vadham 8
tad ākarṇyeśvarau rājann anusṛtya nṛ-lokatām
aho naḥ paramaṁ kaṣṭam ity asrākṣau vilepatuḥ 9
āgatya bhagavāṁs tasmāt sa-bhāryaḥ sāgrajaḥ puram
śatadhanvānam ārebhe hantuṁ hartuṁ maṇiṁ tataḥ 10
so 'pi kṛtodyamaṁ jñātvā bhītaḥ prāṇa-parīpsayā
sāhāyye kṛtavarmāṇam ayācata sa cābravīt 11
nāham īsvarayoḥ kuryāṁ helanaṁ rāma-kṛṣṇayoḥ
ko nu kṣemāya kalpeta tayor vṛjinam ācaran
kaṁsaḥ sahānugo 'pīto yad-dveṣāt tyājitaḥ śriyā
jarāsandhaḥ saptadaśa-saṁyugād viratho gataḥ 13
pratyākhyātaḥ sa cākrūraṁ pārṣṇi-grāham ayācata
so 'py āha ko virudhyeta vidvān īśvarayor balam 14
ya idaṁ līlayā viśvaṁ sṛjaty avati hanti ca
ceṣṭāṁ viśva-sṛjo yasya na vidur mohitājayā 15

Als Satyabhāmā ihren getöteten Vater gesehen hat, von Leid übernommen, fing sie zu klagen an
ca satyabhāmā vīkṣya pitaram hatam śucā-arpitā vyalapat ​
"Oh Vater, Vater, somit wurde ich auch getötet." und wurde ohnmächtig
hā tata tāta iti asmi hatā iti muhyatī ​

Der Verstorbene wurde in einem Behälter mit Öl gestellt und (Satyabhāmā) ging zu Hastināpur
mṛtam prāsya droṇyām taila jagāma gaja-sāhvayam 
​(wo) Krișna (hingegangen war), Welcher die Lage kannte, und sie berichtete Ihm, leidend, über dem Tot des Vaters
kṛṣṇāya vidita-arthāya ācakhyau taptā vadham pituḥ​

Oh König, als die zwei Kontrolleure sie hörten, ahmten sie das menschliche Benehmen nach
rājan tat īśvarau ākarṇya anusṛtya nṛ-lokatām ​
und klagten mit weinenden Augen, "Oh, das größte Unglück ist auf uns gestürzt."
vilepatuḥ akṣau asra aho paramam kaṣṭam naḥ iti ​

Somit kehrte der Transzendentale Herr zusammen mit Seiner Frau und Bruder zurück
tasmāt bhagavān āgatya sa-bhāryaḥ sa-agrajaḥ ​
in (seiner) Stadt und bereitete sich Śata-dhanvā vor zu töten und ihm das Juwel zu nehmen
puram ārebhe hantum śatadhanvānam hartum maṇim tataḥ

​Als dieser (Śatadhanvā) über die Vorbereitungen erfuhr, erschrak er, wollte sein Leben retten
jñātvā api kṛta-udyamam saḥ bhītaḥ parīpsayā prāṇa 
​und ging zu Kṛtavarmā; aber dies sagte,
ayācata sāhāyye kṛtavarmāṇam saḥ ca abravīt​

"Ich möchte kein Vergehen gegen den Kontrollierenden Raam und Krișna begehen
aham na kuryām helanam īśvarayoḥ rāma-kṛṣṇayoḥ
​Wer kann in Wahrheit das Glückverheißende erreichen, (wenn) er die Zwei ärgern wird
nu kaḥ kalpeta kṣemāya ācaran vṛjinam tayoḥ ​

Kamsa und seine Nachfolger sind aufgrund ihrer Feindschaft von uns gegangen
kaṁsaḥ saha anugaḥ apītaḥ yat dveṣāt ​
und Jarasandha verlor seine Opulenz und wurde 17-mal in Kampf besiegt und von seinem Kampfwagen weggejagt."
jarāsandhaḥ tyājitaḥ śriyā saptadaśa saṁyugāt virathaḥ gataḥ​

Abgelehnt, flehte dieser (Śatadhanvā) Akrur an, ihm zu helfen
pratyākhyātaḥ saḥ ayācata ca akrūram pārṣṇi-grāham ​
und dieser sagte, "Wer würde sich den Zwei Kontrollierenden widersetzen, (wenn) er ihre Macht kennt
api saḥ āha kaḥ virudhyeta īśvarayoḥ vidvān balam ​

Für Sie sind die Schöpfung, Erhaltung und Zerstören dieses Universums nur ein Spiel

yaḥ sṛjati avati hanti idam viśvam ca līlayā
​Die nachträgliche Schöpfer (geführt von Brahmaa) kennen ihre Ziele nicht
viśva-sṛjaḥ na viduḥ ceṣṭām yasya ​
denn sie sind vom Unfehlbaren illusioniert - mohitāḥ ajayā

Tika: Das erste Teil der Schöpfung findet in der absoluten, transzendentalen Welt statt
und ist vom Transzendentalen Herr Maha-Vișnu durchgeführt;
das erste Teil der Schöpfung ist anderen Religionen nicht bekannt,
denn sie fangen mit der Beschreibung der Schöpfung erst im materiellen Universum an, siehe Bausteine der Materiellen Natur
Transzendenz und Schöpfung
Schöpfung und Bibel

Krișna tötet Śatadhanvā
Bal lehrt Duryodhan, den Sohn Dhṛtarāṣṭras, (der Feind der Pandavas) den Keulenkampf

yaḥ sapta-hāyanaḥ śailam utpāṭyaikena pāṇinā
dadhāra līlayā bāla ucchilīndhram ivārbhakaḥ 16
namas tasmai bhagavate kṛṣṇāyādbhuta-karmaṇe
anantāyādi-bhūtāya kūṭa-sthāyātmane namaḥ 17
pratyākhyātaḥ sa tenāpi śatadhanvā mahā-maṇim
tasmin nyasyāśvam āruhya śata-yojana-gaṁ yayau 18
garuḍa-dhvajam āruhya rathaṁ rāma-janārdanau
anvayātāṁ mahā-vegair aśvai rājan guru-druham 19
mithilāyām upavane visṛjya patitaṁ hayam
padbhyām adhāvat santrastaḥ kṛṣṇo 'py anvadravad ruṣā 20
padāter bhagavāṁs tasya padātis tigma-neminā
cakreṇa śira utkṛtya vāsasor vyacinon maṇim 21
alabdha-maṇir āgatya kṛṣṇa āhāgrajāntikam
vṛthā hataḥ śatadhanur maṇis tatra na vidyate 22
tata āha balo nūnaṁ sa maṇiḥ śatadhanvanā
kasmiṁścit puruṣe nyastas tam anveṣa puraṁ vraja 23
ahaṁ vaideham icchāmi draṣṭuṁ priyatamaṁ mama
ity uktvā mithilāṁ rājan viveśa yada-nandanaḥ 24
taṁ dṛṣṭvā sahasotthāya maithilaḥ prīta-mānasaḥ
arhayāṁ āsa vidhi-vad arhaṇīyaṁ samarhaṇaiḥ 25
uvāsa tasyāṁ katicin mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena janakena mahātmanā
tato 'śikṣad gadāṁ kāle dhārtarāṣṭraḥ suyodhanaḥ 26

(Akrur sagte)
Als Er (Krishna) nur ein 7-jähriges Kind war, entwurzelte einen Berg
yaḥ bālaḥ sapta hāyanaḥ utpāṭya śailam ​
und hielt ihn in einer Hand, wie ein Kind, welches mit einem Pilz spielt
dadhāra ekena pāṇinā iva arbhakaḥ līlayā ucchilīndhram​

Ich beuge mich vor Krișna, dem Transzendentalen Herrn, dessen Taten atemberaubend sind
namaḥ kṛṣṇāya tasmai bhagavate karmaṇe adbhuta 
​die unendliche Urquelle des Daseins, Hauptseele, Ehrerbietung Dir
anantāya sthāya ādi-bhūtāya ātmane kūṭa namaḥ ​

Somit auch von diesem (Akrur) abgelehnt, ließ Śatadhanvā das Juwel bei ihm
api pratyākhyātaḥ saḥ tena śatadhanvā nyasya mahā-maṇim tasmin 
​stieg den Pferd ein, welcher 100 yojana (1 yogeana = 8 Miles) fahren konnte und lag los
āruhya aśvam gam śata yojana go yayau
 ​
Oh König (Parīkṣit), Raam und Janardan (Krișna) stiegen den Kampfwagen (Krișnas)
rājan rāma janārdanau āruhya ratham ​
mit schnellen Pferden ein, welcher den Garuda-Flagge trug und folgten
aśvaiḥ mahā-vegaiḥ garuḍa-dhvajam anvayātām ​
denjenigen, welcher seinen "Höhergestellten" (Satrājit - den Schwiegervater) tötete
druham guru ​

In einem Garten am Mithilas Stadtrand gab er sein runter gefallenes Pferd auf
upavane mithilāyām visṛjya hayam patitam​
und voller Angst rannte er und somit rannte Krișna im Zorn ihm nach
santrastaḥ adhāvat padbhyām api kṛṣṇaḥ anvadravat ruṣā ​

Als dieser (Śatadhanvā) zu Fuß (rannte) (folgte ihn) der Transzendentale Herr auch zu Fuß und
tasya padātiḥ padāteḥ bhagavān ​
schnitt ihm den Kopf mit seinem mit scharfen Kanten Diskus und suchte seine Kleider nach dem Juwel
utkṛtya cakreṇa neminā tigma śiraḥ vyacinot vāsasoḥ maṇim ​

Als Krișna das Juwel nicht fand, kehrte zu seinem älteren Bruder zurück und sagte ihm,
alabdha maṇiḥ kṛṣṇaḥ āgatya agra-ja antikam āha ​
"Ich habe Śatadhanvā ohne einen Nutzen getötet; das Juwel war nicht bei ihm."
hataḥ śatadhanuḥ vṛthā maṇiḥ tatra na vidyate​

Dann sagte Bal zu Ihm, "Sicherlich hat Śatadhanvā das Juwel jemanden anvertraut
tataḥ balaḥ āha nūnam śatadhanvanā nyastaḥ maṇiḥ kasmiṁścit puruṣe
​Kehre zurück in die Stadt und such nach ihm
vraja puram saḥ anveṣa tam​

Ich möchte den König aus Videha besuchen, denn er ist mir sehr lieb."
aham icchāmi draṣṭum vaideham mama priya-tamam ​
Oh König, nachdem der Nachfahre der Yadavas (Bal) dies sagte, kam er in Mithila rein
rājan iti uktvā yadu-nandanaḥ viveśa mithilām​
Der König aus Mithila stand gleich auf, als er Ihn (Bal) sah und mit großer Zuneigung
maithila utthāya sahasā dṛṣṭvā tam prīta-mānasaḥ 
​gem. den Ritten verehrte Ihn; eine Verehrung mit aufwendigen Mittel
arhayām āsa vidhi-vat arhaṇīyam samarhaṇaiḥ ​

Der Allmächtige (Bal) lebte in Mithila viele Jahre, geehrt und durch seine Zuneigung zum (König)
vibhuḥ uvāsa mithilāyām katicit samāḥ mānitaḥ prīti-yuktena ​
Janak (aus Videha) gefesselt, welcher eine große Seele war und dann auch lehrte Duryodhan,
janakena tasyām mahā-ātmanā tataḥ aśikṣat suyodhanaḥ 
​den Sohn Dhṛtarāṣṭras, (der Feind der Pandavas) den Keulenkampf - dhārtarāṣṭraḥ gadām kāle​

keśavo dvārakām etyanidhanaṁ śatadhanvanaḥ
aprāptiṁ ca maṇeḥ prāha priyāyāḥ priya-kṛd vibhuḥ 27
tataḥ sa kārayām āsa kriyā bandhor hatasya vai
sākaṁ suhṛdbhir bhagavān yā yāḥ syuḥ sāmparāyikīḥ 28
akrūraḥ kṛtavarmā ca śrutvā śatadhanor vadham
vyūṣatur bhaya-vitrastau dvārakāyāḥ prayojakau 2
akrūre proṣite 'riṣṭāny āsan vai dvārakaukasām
śārīrā mānasās tāpā muhur daivika-bhautikāḥ 30
ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam
muni-vāsa-nivāse kiṁ ghaṭetāriṣṭa-darśanam 31
deve 'varṣati kāśīśaḥ śvaphalkāyāgatāya vai
sva-sutāṁ gāṇdinīṁ prādāt tato 'varṣat sma kāśiṣu 32
tat-sutas tat-prabhāvo 'sāv akrūro yatra yatra ha
devo 'bhivarṣate tatra nopatāpā na mārīkāḥ 33
iti vṛddha-vacaḥ śrutvā naitāvad iha kāraṇam
iti matvā samānāyya prāhākrūraṁ janārdanaḥ 34
pūjayitvābhibhāṣyainaṁ kathayitvā priyāḥ kathāḥ
vijñātākhila-citta jñaḥ smayamāna uvāca ha
nanu dāna-pate nyastas tvayy āste śatadhanvanā
syamantako maniḥ śrīmān viditaḥ pūrvam eva naḥ 36

Als der allmächtige Keșava (Krișna) in Dvaraka ankam erzählte Er seiner Liebste (Satyabhāmā)
etya dvārakām vibhuḥ keśavaḥ prāha priya priyāyāḥ ​
über das Ende Śatadhanvās und, dass Er das Juwel nicht kriegen konnte
nidhanam śatadhanvanaḥ ca kṛt aprāptim maṇeḥ ​

Dann führte Er die (Begräbnis) Zeremonie für seinen Verwandten (Satrājit - Schwiegervater) aus
tataḥ saḥ kārayām āsa kriyā bandhoḥ hatasya ​
Der Transzendentale Herr wohnte die Begräbniszeremonie zusammen mit den Liebsten bei
bhagavān vai syuḥ sāmparāyikīḥ sākam yāḥ yāḥ suhṛdbhiḥ​

Als Akrūr und Kṛtavarmā, welche Śatadhanvā anstifteten, hörten, dass er getötet wurde
akrūraḥ kṛtavarmā ca prayojakau śatadhanoḥ śrutvā vadham ​
rannten sie aus Angst aus Dvaraka - yūṣatuḥ bhaya-vitrastau dvārakāyāḥ

In der Abwesenheit Akrūras erschienen böse Zeichen und die Bewohner Dvarakas fingen zu leiden 
proṣite akrūre āsan ariṣṭāni vai dvārakā-okasām tāpāḥ​
wiederholt im Körper oder geistlich an aufgrund der Götter oder aufgrund anderer Lebewesen
śārīrāḥ mānasaḥ muhuḥ daivika bhautikāḥ ​

Oh König, so sprachen anfänglich die Leute, vergessend was die Weisen verkünden,
aṅga iti upadiśanti eke prāk vismṛtya udāhṛtam muni ​
"Wie kann Unheil erscheinen, wo dieser lebt oder gesehen werden kann?
kim ghaṭeta ariṣṭa vāsa nivāse darśanam ​

Als Gott (Indra) kein Regen sandte, gab der Führer von Kași zu Śvaphalka (der Vater Akrūras)
deve avarṣati kāśī-īśaḥ prādāt śvaphalkāya 
​der gerade ankam, seine eigene Tochter Gāndinī (als Frau) und dann regnete im Königreich Kași
tataḥ vai āgatāya sva sutām gāndinīm sma avarṣat kāśiṣu ​

Wo auch immer sein Sohn Akrūr sich befindet, wird der Gott (Indra) Regen senden
yatra yatra tat sutaḥ akrūra devaḥ abhivarṣate​
und durch seine Macht werden keine Übelstände oder Epidemien erscheinen."
tat-prabhāvaḥ asau ha tatra na upatāpāḥ na mārikāḥ ​

Somit hörend was die Älteren sprachen, beorderte Janardan (Zuflucht der Lebewesen) (Krișna)
iti śrutvā vacaḥ vṛddha samānāyya janārdana​
Akrur und sprach mit Ihm. Er dachte, dass der Grund für die Lage nicht seine (Abwesenheit) war
akrūram prāha matvā iti kāraṇam iha na etāvat

Nachdem Er ihn begrüßte und ehrte, besprach Er mit ihm angenehme Themen
abhibhāṣya pūjayitvā enam kathayitvā priyāḥ kathāḥ ​
denn Er das Bewusstsein allen verwirklicht hatte und kannte und somit sagte Er ihm,
vijñāta jñaḥ citta akhila smayamānaḥ uvāca ha ​

"Oh Meister der Wohltätigkeiten, sicherlich ist jetzt das opulente Juwel Syamantaka
pate dāna nanu āste śrī-mān syamantakaḥ maniḥ​
von Śatadhanvā bei dir aufgehoben. Wir wussten es sicherlich bevor
śatadhanvanā nyastaḥ tvayi eva naḥ viditaḥ pūrvam ​

Tika: Um die Natur Akruras zu verstehen, siehe Șrimad Bhagavatam Kanto 10, Kapitel 38

satrājito 'napatyatvād gṛhṇīyur duhituḥ sutāḥ
dāyaṁ ninīyāpaḥ piṇḍān vimucyarṇaṁ ca śeṣitam 37
tathāpi durdharas tv anyais tvayy āstāṁ su-vrate maṇiḥ
kintu mām agrajaḥ samyaṅ na pratyeti maṇiṁ prati
darśayasva mahā-bhāga bandhūnāṁ śāntim āvaha
avyucchinnā makhās te 'dya vartante rukma-vedayaḥ 38-39
evaṁ sāmabhir ālabdhaḥ śvaphalka-tanayo maṇim
ādāya vāsasācchannaḥ dadau sūrya-sama-prabham 40
syamantakaṁ darśayitvā jñātibhyo raja ātmanaḥ
vimṛjya maṇinā bhūyas tasmai pratyarpayat prabhuḥ 41
yas tv etad bhagavata īśvarasya viṣṇor vīryāḍhyaṁ vṛjina-haraṁ su-maṅgalaṁ ca
ākhyānaṁ paṭhati śṛṇoty anusmared vā duṣkīrtiṁ duritam apohya yāti śāntim 42

(Krishna sagte)
Weil Satrajit keine Söhne hat, sollte die Söhne seiner Tochter (die Frau Krishnas) den Erben bekommen
satrājitaḥ anapatyatvāt sutāḥ duhituḥ gṛhṇīyuḥ dāyam 
​nachdem wir die Wasser- und Essens-Opfergaben darbringen und somit die Schulden ausgeglichen werden
ninīya piṇḍān āpaḥ vimucya ṛṇam ca śeṣitam ​

Trotzdem weil das Juwel von anderen schwer zu behalten ist, sollte es bei dir bleiben, oh derjenige, der seine Gelübde einhält
tathā api durdharaḥ tu anyaiḥ maṇiḥ āstām tvayi suvrate ​
aber mein Bruder glaubt nicht wirklich in der Rückgabe des Juwels
kintu mam agra-jaḥ na pratyeti samyak maṇim prati ​
Oh Glückliche, für den Frieden unseren Verwandten, bring es hierher, um es zu sehen
mahā-bhāga śāntim bandhūnām āvaha darśayasva adya​
Man weiß es, dass du Opferritten ausführst und Gold ohne Unterlass bekommst
vedayaḥ te vartante makhāḥ rukma avyucchinnāḥ​
Somit so entspannt gerügt, nahm der Sohn Șvafalkas (Akrur) das Juwel
evam ālabdhaḥ sāmabhiḥ śvaphalka-tanayaḥ ādāya maṇim 
​gleich wie die Sonne, versteckte es in seinem Gewand und gab es (Krișna)
sama prabham sūrya ācchannaḥ vāsasā dadau ​

Nachdem der Herr (Krișna) das Syamantaka Juwel seiner Verwandten gezeigt hatte
prabhuḥ darśayitvā maṇinā syamantakam jñātibhyaḥ 
​und somit ihren Zweifel aus dem Herzen entfernte, gab es ihm (Akrur) zurück
vimṛjya rajaḥ ātmanaḥ pratyarpayat bhūyaḥ tasmai ​

Derjenige welcher diese Erzählungen über die Herrlichkeit des Transzendentalen Herrn,
tu yaḥ vā etat ākhyānam vīrya bhagavataḥ​
des Höchsten Reichtums-vollen Kontroller Vișnu vorträgt, hört oder sich daran erinnert
īśvarasya viṣṇoḥ āḍhyam paṭhati śṛṇoti anusmaret​
zerstört das Böse, den schlechten Ruf, die Sünden und erreicht das Glückverheißende und den inneren Frieden
haram vṛjina duṣkīrtim apohya duritam yāti su-maṅgalam ca śāntim​

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s