Șrimad Bhagavatam 10.52

Șrimad Bhagavatam 10.52

Muchukunda beschäftigte sich in Meditation über Krișna
Er erreichte die innere Ruhe und somit konnte die Dualität der materiellen Natur tolerieren

śrī-śuka uvāca
itthaṁ so 'nagrahīto 'nga kṛṣṇenekṣvāku nandanaḥ
taṁ parikramya sannamya niścakrāma guhā-mukhāt 1
saṁvīkṣya kṣullakān martyān paśūn vīrud-vanaspatīn
matvā kali-yugaṁ prāptaṁ jagāma diśam uttarām 2
apaḥ-śraddhā-yuto dhīro niḥsaṅgo mukta-saṁśayaḥ
samādhāya manaḥ kṛṣṇe prāviśad gandhamādanam 3
badary-āśramam āsādya nara-nārāyaṇālayam
sarva-dvandva-sahaḥ śāntas tapasārādhayad dharim 4

Șri Șuka sagte, "Mein Lieber, Somit erreichte der Nachfahre Ikșvakus (Muchukunda)
   śrī-śukaḥ uvāca aṅga ittham ikṣvāku-nandanaḥ
Die Barmherzigkeit Krișnas, umrundete Ihn (als Respekt-Zeichen) 
   anugrahītaḥ kṛṣṇena parikramya tam 
Beugte sich vor Ihm und ging durch den Mund der Höhle raus
  sannamya saḥ niścakrāma mukhāt guhā

Als er bemerkte, dass die Menschen, die Tiere, die Pflanzen und die Bäume 
   saṁvīkṣya martyān paśūn vīrut vanaspatīn
Kleiner waren, verstand er, dass Kali-Yuga angefangen hatte und ging Richtung Norden
   kṣullakān matvā prāptam kali-yugam jagāma diśam uttarām

Sein Zweifel verschwunden und im Praktizieren des Verzichten vertrauend 
   mukta saṁśayaḥ śraddhā tapaḥ
Entbehrte er jegliche Gemeinschaft und ging im Gandha-mādana Gebirge 
   niḥsaṅgaḥ prāviśat gandhamādanam
Da beschäftigte er ernsthaft im Konzentrieren des Geistes auf Krișna 
   yutaḥ dhīraḥ samādhāya manaḥ kṛṣṇe

Als er die Eremitage Badarik-āśram, die Residenz Von Nara și Nārāyaṇ (die als Arjuna und Krișna erschienen waren) erreichte
   āsādya badarī-āśramam ālayam nara-nārāyaṇa
Tolerierte er alle Dualität aufgrund der inneren Frieden, 
   sahaḥ sarva dvandva śāntaḥ
Lebte in Entbehrung und verehrte die Transzendentale Persönlichkeit 
tapasā ārādhayat harim

Der geglaubte Sieg Jarasandhas

bhagavān punar āvrajya purīṁ yavana-veṣṭitām
hatvā mleccha-b alaṁ ninye tadīyaṁ dvārakāṁ dhanam 5
nīyamāne dhane gobhir nṛbhiś cācyuta-coditaiḥ
ājagāma jarāsandhas trayo-viṁśaty-anīka-paḥ 6
vilokya vega-rabhasaṁ ripu-sainyasya mādhavau
manuṣya-ceṣṭām āpannau rājan dudruvatur drutam 7
vihāya vittaṁ pracuram abhītau bhīru-bhīta-vat
padbhyāṁ palāśābhyāṁ celatur bahu-yojanam 8
palāyamānau tau dṛṣṭvā māgadhaḥ prahasan balī
anvadhāvad rathānīkair īśayor apramāṇa-vit 9
pradrutya dūraṁ saṁśrāntau tuṅgam āruhatāṁ girim
pravarṣaṇākhyaṁ bhagavān nityadā yatra varṣati 10
girau nilīnāv ājñāya nādhigamya padaṁ nṛpa
dadāha girim edhobhiḥ samantād agnim utsṛjan 11
tata utpatya tarasā dahyamāna-taṭād ubhau
daśaika-yojanāt tuṅgān nipetatur adho bhuvi 12
alakṣyamāṇau ripuṇā sānugena yadūttamau
sva-puraṁ punar āyātau samudra-parikhāṁ nṛpa 13

Der Transzendentale Herr kam zurück in der von den Yavanas 
   bhagavān punaḥ yavana
belagerten Stadt, zerstörte die Mlecea Armeen und brachte deren Reichtum in Dvaraka
   āvrajya purīm veṣṭitām hatvā balam mleccha ninye dhanam tadīyam dvārakām

Als dieser Reichtum unter der Führung des Unfehlbaren von Ochsen und Menschen getragen war
   dhane coditaiḥ acyuta gobhiḥ nṛbhiḥ ca nīyamāne
kamen 23 Armeen unter der Führung von Jarasandha da
   paḥ viṁśati trayaḥ anīkaājugāma jarāsandhaḥ

O König (Parīkṣit), als die zwei Madhavas (Kṛṣṇa und Balarām) 
  rājan mādhavau
Die furchtbaren Wogen der feindlichen Armeen sahen 
  vega rabhasam sainyasya ripu vilokya
Imitiertem das menschliche Benehmen und rannten schnell 
   āpannau ceṣṭām manuṣya dudruvatuḥ drutam

Die große Reichtümer verlassend aber furchtlos rannten sie mit ihre Füße wie Lotosblätter  
  vihāya pracuram vittam abhītau celatuḥ padbhyām palāśābhyām padma
Wie verängstigte Feige, viele Yogeana (1 yogeana = 12-15 Km)
   bhīru bhīta-vatbahu-yojanam

Als der Magadha (Jarasandha) die zwei rennend sah, 
   māgadhaḥ tau palāyamānau dṛṣṭvā
Lachte er laut und rannte mit seiner Armee, Kampfwagen und Soldaten nach ihnen 
   prahasan anvadhāvat balī ratha anīkaiḥ
Ohne den Zweck der zwei Kontrollierenden zu begreifen 
   apramāṇa-vit īśayoḥ

Rennend mit großer Geschwindigkeit über einer langen Strecke, erschöpft 
   pradrutya dūram saṁśrāntau
Stiegen sie den Berg bekannt unter dem Namen Pravarṣaṇ 
   āruhatām girim tuṅgam pravarṣaṇa-ākhyam
Wo aufgrund des Höchsten immer regnete 
   yatra nityadā varṣati bhagavān 

Oh König, obwohl er wusste, dass sie sich auf dem Berg versteckten 
   nṛpa ājñāya nilīnau girau
Konnte er die Stelle wo sie sich befanden nicht finden und setzte somit Feuer von allen Seiten 
   na padam adhigamya dadāha samantāt dadāha samantāt
Den Gebirge Wälder welche lodernd brannten 
   edhobhiḥ girim agnim utsṛjan

Die zwei sprangen schnell vom Berg her, welcher von allen Seiten brannten 
   ubhau utpatya tarasā tataḥ dahyamāna taṭāt
Und eine Höhe von 11 yogeana hatte und landeten auf dem Boden
   tuṅgāt daśa-eka yojanāt nipetatuḥ adhaḥ bhuvi

Oh König, ohne von ihren Feinden gesehen zu werden 
   alakṣyamāṇau ripuṇā nṛpa
kehrten die höchsten der Yadavas zusammen mit ihren Nachfolger 
   uttamau yadu punaḥ āyātau sa anugena
Zu ihren eigenen Stadt (Dvārakā) welche als Schutzgraben den Ozean hatte 
   sva-puram parikhām

Nur unfromme Menschen und ohne Transzendentales Wissen
Wollen über die Taten der Transzendentalen Persönlichkeit Krishna nicht hören
Taten die süß sind, immer frisch
Und die Anziehung für materielle Angelegenheiten entfernt

so 'pi dagdhāv iti mṛṣā manvāno bala-keśavau
balam ākṛṣya su-mahan magadhān māgadho yayau 14
ānartādhipatiḥ śrīmān raivato raivatīṁ sutām
brahmaṇā coditaḥ prādād balāyeti puroditam 15
bhagavān api govinda upayeme kurūdvaha
vaidarbhīṁ bhīṣmaka-sutāṁ śriyo mātrāṁ svayaṁvare
pramathya tarasā rājñaḥ śālvādīṁś caidya-pakṣa-gān
paśyatāṁ sarva-lokānāṁ tārkṣya-putraḥ sudhām iva 17
śrī-rājovāca bhagavān bhīṣmaka-sutāṁ rukmiṇīṁ rucirānanām
rākṣasena vidhānena upayema iti śrutam 18
bhagavan śrotum icchāmi kṛṣṇasyāmita-tejasaḥ
yathā māgadha-śālvādīn jitvā kanyām upāharat 19
brahman kṛṣṇa-kathāḥ puṇyā mādhvīr loka-malāpahāḥ
ko nu tṛpyeta śṛṇvānaḥ śruta-jño nitya-nūtanāḥ 20

Somit dachte der Magadha (Jarāsandha) fälschlicherweise 
   iti māgadhaḥ manvānaḥ mṛṣā
Krișna und Bal, wären in den Flamen verbrannt 
   bala-keśavau dagdhau
Und zog seine großen Armeen zurück und ging weg 
   saḥ api ākṛṣya su-mahat balam yayau

Dann gemäß dem Rat der Brahmanen, gab Raivata 
   coditaḥ brahmaṇā prādāt raivataḥ śrīmān
Der mächtige Herr des Anarta, seine Tochter namens Raivatī, dem Bal
   adhipatiḥ ānarta sutām raivatīm balāya
Wie vorher erwähnt, oh Held der Kauravas (Parīkṣit), der Transzendentalen Herrn Govinda (Krișna)
   iti uditampurā uru-udvaha api bhagavān govindaḥ 
heiratete Vaidarbhi (Rukmiṇī) Welche eine Erweiterung der Glücksgöttin ist, 
   kupayeme vaidarbhīm mātrām śriyaḥ 
Nach dem Wettbewerb für die Wahl des Bräutigams wo (Krișna) die (versammelten) Könige
   svayam-vare rājñaḥ,
angefangen mit Șalva, dem König von Cedi (Śiśupāl) und seine Anhänger besiegte
   śālva-ādīn caidya pakṣa-gān pramathya
und gewaltsam die Tochter Bhișmakas mitnahm, als alle Leute nur starrten
   tarasā bhīṣmaka-sutām sarva lokānām paśyatām
so wie (Garuḍa) der Sohn Tārkṣya (gewaltsam) den Nektar (der Götter nahm)  
   iva tārkṣya-putraḥ sudhām

Siehe Garuda stielt amrita

König (Parīkṣit) sagte, "Wie ich gehört habe heiratete der Transzendentale Herr die Tochter Bhīṣmakas
   śrī-rājā uvāca iti śrutam bhagavān upayeme bhīṣmaka-sutām
Rukmiṇī, dessen Gesicht entzückend ist, nach Rākṣasa (Entführung) Art 
   rukmiṇīm ānanām rucira vidhānena rākṣasena

Ich möchte über dem Transzendentalen Herrn hören, 
   icchāmi śrotum bhagavan
Wie Er, durch Seine unermesslichen Macht (die Könige), angefangen mit 
  yathā tejasaḥ amita ādīn
Magadha (Jarasandha) und Șalva besiegte und die Braut entführte 
   māgadha-śālva jitvā upāharat kanyām
Oh Brahmana, welche fromme Person welche Transzendentales Wissen besitz
brahman kaḥ loka puṇyāḥ jñaḥ
Würde je genug vom Hören der Tätigkeiten Krișnas kriegen 
   nu tṛpyeta śruta kṛṣṇa-kathāḥ
Welche süß, immer frisch sind und die Verunreinigung (der materiellen Anziehung) entfernt
   mādhvīḥ nitya nūtanāḥ apahāḥ mala śṛṇvānaḥ

Nichts ist von Dauer, audh das Glüci nicht
Derjenige welcher die innere Ruhe erreicht hat, besitzt nichts;
somit sorglos und Leiden frei kann er sein Geist auf dem Transzendentalen Herrn richten

śrī-bādarāyaṇir uvāca rājāsīd bhīṣmako nāma vidarbhādhipatir mahān 
tasya pancābhavan putrāḥ kanyaikā ca varānanā 21
rukmy agrajo rukmaratho rukmabāhur anantaraḥ
rukmakeśo rukmamālī rukmiṇy eṣā svasā satī 22
sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ
gṛhāgatair gīyamānās taṁ mene sadṛśaṁ patim 23
tāṁ buddhi-lakṣaṇaudārya-rūpa-śīla-guṇāśrayām
kṛṣṇaś ca sadṛśīṁ bhāryāṁ samudvoḍhuṁ mano dadhe 24
bandhūnām icchatāṁ dātuṁ kṛṣṇāya bhaginīṁ nṛpa
tato nivārya kṛṣṇa-dviḍ rukmī caidyam amanyata 25
tad avetyāsitāpāṅgī vaidarbhī durmanā bhṛśam
vicintyāptaṁ dvijaṁ kañcit kṛṣṇāya prāhiṇod drutam 26
dvārakāṁ sa samabhyetya pratīhāraiḥ praveśitaḥ
apaśyad ādyaṁ puruṣam āsīnaṁ kāñcanāsane 27
dṛṣṭvā brahmaṇya-devas tam avaruhya nijāsanāt
upaveśyārhayāṁ cakre yathātmānaṁ divaukasaḥ 28
taṁ bhuktavantaṁ viśrāntam upagamya satāṁ gatiḥ
pāṇinābhimṛśan pādāv avyagras tam apṛcchata 29
kaccid dvija-vara-śreṣṭha dharmas te vṛddha-sammataḥ
vartate nāti-kṛcchreṇa santuṣṭa-manasaḥ sadā 30
santuṣṭo yarhi varteta brāhmaṇo yena kenacit
ahīyamānaḥ svad dharmāt sa hy asyākhila-kāma-dhuk 31
asantuṣṭo 'sakṛl lokān āpnoty api sureśvaraḥ
akiñcano 'pi santuṣṭaḥ śete sarvāṅga-vijvaraḥ 32

Śrī Bādarāyaṇi (Śuka) sagte, "Es gab ein König welcher 
śrī-bādarāyaṇiḥ uvāca rājā āsīt
Den großen Königreich Vidarbha führte und Bhīṣmaka hieß 
   vidarbha-adhipatiḥ mahān nāma bhīṣmakaḥ
Er hatte 5 Söhne und eine außergewöhnlich schöne Tochter 
   abhavan tasya pañca putrāḥ kanyā ekā ca vara ānanā

Der erst geborene Sohn hieß Rukmi, gefolgt von Rukma-ratha 
   rukmī agra-jaḥ anantaraḥ rukma-rathaḥ
Rukma-bāhu, Rukma-keśa und Rukma-mālī und ihre keusche Schwester hieß Rukmini 
   rukmabāhuḥ rukma-keśaḥ rukma-mālī satī eṣā svasā rukmiṇī

Als sie über die Schönheit, Heldenmut, die Eigenschaften, Opulenz 
   upaśrutya rūpa vīrya; guṇa śriyaḥ
Und die Familie Dessen, welche die Befreiung gewährt (Krișna) 
   gṛha mukundasya
Von den Barden die über Ihn sangen (hörte) 
   gīyamānāḥ āgataiḥ tam
Dachte sie, dass Er der geeignete Mann für sie wäre 
   mene patim sadṛśam sā

Krișna selbst dachte auch sie zu heiraten 
   kṛṣṇaḥ ca dadhe manaḥ samudvoḍhum tām
Er betrachtete sie als die geeignete Frau, weil sie Eigenschaften 
   bhāryām sadṛśīm guṇa
Wie Intelligenz, glückverheißende Zeichen auf dem Körper,  
   buddhi; lakṣaṇa
Großzügigkeit, Schönheit und gutes Benehmen besaß 
   audārya rūpa śīla āśrayām

Oh König, weil Rukmi (der Bruder Rukminis) Krișna beneidete 
   nṛpa rukmī kṛṣṇa-dviṭ
Wiedersetzte er sich der Familie, welche dem Krișna (sie als Frau) geben wollte 
   nivārya bandhūnām icchatām dātum kṛṣṇāya
Weil er den Cedi (Sișupal) (als Mann für sie) im Betracht zog 
   amanyata caidyam bhaginīm tataḥ

Weil die Vidarbha Prinzessin (Rukmini) mit den schwarz gefärbten 
   vaidarbhī asita bhṛśam
Augenecken es wusste, war sie unglücklich 
   apāṅgī durmanā avetya tat
Und somit dachte sie an einem vertrauensvollen Brahmane, welchen sie schnell zu Krișna sandte 
   vicintya kañcit dvijam āptam prāhiṇot drutam kṛṣṇāya
Er erreichte Dvaraka; wurde von den Türsteher Reingebracht, 
   samabhyetya dvārakām saḥ pratīhāraiḥ praveśitaḥ
wo die ursprüngliche Persönlichkeit saß und sah Sie auf einem goldenen Thron  
   ādyam puruṣam āsīnam apaśyat āsane kāñcana

Als der Gott der Brahmanen (Krișna) ihn sah, stieg er von seinem Thron aus, 
   dṛṣṭvā tam devaḥ brahmaṇya avaruhya nija āsanāt
bot ihm einen Sitzplatz und verehrte ihn, so wie er von göttlichen Bewohner verehrt wird 
   upaveśya arhayām cakre yathā ātmānam diva-okasaḥ

Nachdem (der Brahmane) aß und sich ausruhte, 
   bhuktavantam viśrāntam
näherte sich zu ihm Derjenige (Krișna) welcher das Ziel der Transzendentalisten ist 
   gatiḥ satām upagamya
Massierte ihm die Hände und die Füße und ohne agitiert zu sein, fragte Er ihn:
   tam abhimṛśan pāṇinā pādau avyagraḥ tam apṛcchata

"Gesegneter aller Brahmanen, ist das Befolgen 
   śreṣṭha vara dvija kaccit vartate
Deiner Vorgeschriebenen Pflichten von Senioren bewilligt 
   dharmaḥ te vṛddha sammataḥ
Kannst du sie ohne Schwierigkeiten befolgen, ist deinen Geist beruhigt?
   na ati kṛcchreṇa manasaḥ sadā santuṣṭa

Wenn ein Brahmane mit dem was er tut, zufrieden ist, 
    yarhi brāhmaṇa santuṣṭaḥ yena kenacit varteta
Ohne von seinen eigenen Vorgeschriebenen Pflichten sich abzuwenden, 
   ahīyamānaḥ svāt dharmāt
Wird dies für ihn die wahre göttliche Kuh (die alle Wünsche erfüllt) 
   saḥ hi asya akhila kāma-dhuk
Der Unzufriedene geht (Leben nach Leben) wiederholt zu (verschiedene) Welten,
   asantuṣṭaḥ āpnoti asakṛt lokān 
 auch wenn er der Führer der Sura-Götter (Indra alias Jehova) wird. 
   api īśvaraḥ sura
Nur derjenige, welche die Innere Ruhe erreicht hat und nichts besitzt ist sorglos und Leiden frei  
api santuṣṭaḥ akiñcanaḥ śete sarva aṅga vijvaraḥ

Um die Innere Ruhe zu erreichen sollte man sich von der Rolle, die man jetzt spielt,
welche vom Falschen Ego aufgezwungen wird, befreien
Und ohne diese Innere Ruhe, wie kann man die Vollkommenheit erreichen?

Der Transzendentale Herr nimmt verschiedene Transzendentalen Körper,
gemäß den Spielen, wo er beteiligt ist an,
Körper die nicht von Maya (die Illusorische Materielle Energie) aufgezwungen werden,
wie bei uns der Fall ist

Das Ziel der Augen ist die Schönheit Krișnas zu kosten
obwohl der Geist verrückt nach Befriedigung der Sinne ist ;
Nur eine spirituelle Intelligenz, die im Transzendentalen Wissen gründet, kann den Geist im Zaum halten

viprān sva-lābha-santuṣṭān sādhūn bhūta-suhṛttamān
nirahaṅkāriṇaḥ śāntān namasye śirasāsakṛt 33
kaccid vaḥ kuśalaṁ brahman rājato yasya hi prajāḥ
sukhaṁ vasanti viṣaye pālyamānāḥ sa me priyaḥ 34
yatas tvam āgato durgaṁ nistīryeha yad-icchayā
sarvaṁ no brūhy aguhyaṁ cet kiṁ kāryaṁ karavāma te 35
evaṁ sampṛṣṭa-sampraśno brāhmaṇaḥ parameṣṭhinā
līlā-gṛhīta-dehena tasmai sarvam avarṇayat 36
śrī-rukmiṇy uvāca 
śrutvā guṇān bhuvana-sundara śṛṇvatāṁ te nirviśya karṇa-vivarair harato 'ṅga-tāpam 
rūpaṁ dṛśāṁ dṛśimatām akhilārtha-lābhaṁ tvayy acyutāviśati cittam apatrapaṁ me 37
kā tvā mukunda mahatī kula-śīla-rūpa-vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam
dhīrā patiṁ kulavatī na vṛṇīta kanyā kāle nṛ-siṁha nara-loka-mano-'bhirāmam 38
tan me bhavān khalu vṛtaḥ patir aṅga jāyām ātmārpitaś ca bhavato 'tra vibho vidhehi
mā vīra-bhāgam abhimarśatu caidya ārād gomāyu-van mṛga-pater balim ambujākṣa 39
pūrteṣṭa-datta-niyama-vrata-deva-vipra gurv-arcanādibhir alaṁ bhagavān pareśaḥ
ārādhito yadi gadāgraja etya pāṇiṁ gṛhṇātu me na damaghoṣa-sutādayo 'nye 40
śvo bhāvini tvam ajitodvahane vidarbhān guptaḥ sametya pṛtanā-patibhiḥ parītaḥ
nirmathya caidya-magadhendra-balaṁ prasahya māṁ rākṣasena vidhinodvaha vīrya-śulkām 41
antaḥ-purāntara-carīm anihatya bandhūn tvām udvahe katham iti pravadāmy upāyam
pūrve-dyur asti mahatī kula-deva-yātrā yasyāṁ bahir nava-vadhūr girijām upeyāt 42
yasyāṅghri-paṅkaja-rajaḥ-snapanaṁ mahānto vāñchanty umā-patir ivātma-tamo-'pahatyai
yarhy ambujākṣa na labheya bhavat-prasādaṁ jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt 43
brāhmaṇa uvāca
ity ete guhya-sandeśā yadu-deva mayāhṛtāḥ
vimṛśya kartuṁ yac cātra kriyatāṁ tad anantaram 44

(Krișna sagte)
Wiederholt verbeuge ich mich vor den Gelehrten, die die innere Ruhe erreicht haben,
   namasye śirasā asakṛt śāntān 
denn sie haben sich vom Falschen Ego befreit, (siehe Erste Stufe der Schöpfung) - nirahaṅ kāriṇaḥ
Und sind mit ihren eigenen Verdienst zufrieden 
   santuṣṭān sva lābha
Sie sind tugendhaft und wünschen das Gute für alle Lebewesen 
sādhūn suhṛt-tamān bhūta

Oh Brahmane, sorgt sich der König für euer Wohlergehen? 
   brahman kaccit rājata kuśalam vaḥ
Tatsächlich ist Mir derjenige lieb, dessen Untertanen glücklich und beschützt
    hi me priyaḥ.yasya prajāḥ vasanti sukham
 in seinem Königreich leben 
   pālyamānāḥ viṣaye saḥ

Wo kommst du her, du hast das schwer zugängliche (Meer) überquert 
   yataḥ tvam āgataḥ nistīrya durgam
Was ist dein Wunsch hier? Was kann man für dich tun?
   iha yat icchayā kim karavāma kāryam te
Sag alles, wenn es kein Geheimnis ist 
   naḥ brūhi sarvam cet aguhyam

Somit von der Höchsten Persönlichkeit, welche Körper
   evam sampraśnaḥ parameṣṭhinā dehena
Gemäß verschiedenen Spielen annimmt, gefragt, sagte der Brahmane alles
   gṛhīta līla sampṛṣṭa brāhmaṇaḥ avarṇayat sarvam tasmai
(und zitierte die Worte Rukminis) Șri Rukmini sagte, "Oh Schönheit der Welt, 
   śrī-rukmiṇī uvāca sundara bhuvana
Ich hörte über deine Eigenschaften. Wenn sie gehört werden und sie in den Ohren eindringen,
   śrutvā guṇān te śṛṇvatām nirviśya karṇa
 beseitigen sie die körperliche Schmerzen und wenn man deine Form sieht
   vivaraiḥ harataḥ tāpam aṅga matām dṛśi rūpam
 Erreicht man die Vollkommenheit der Augen - lābham akhila artha dṛśām

Oh Unfehlbarer, mein Bewusstsein haftet an Dich und ich bin verlegen 
   acyuta cittam āviśati tvayi apatrapam me
Oh Befreier (vom Falschen Ego) wer kann sich mit dir was Größe, Familie, Charakter, Schönheit, 
   mukunda tvā skā tulyam mahatī kula śīla rūpa
Wissen, Jugend, Reichtum und Einfluss angeht, messen? 
   vidyā vayaḥ draviṇa dhāmabhiḥ

Oh Löwe unter den Menschen, welcher die Geister der Erdlingen verzauberst 
   siṁha nṛ abhirāmam manaḥ nara-loka
Welches Mädchen aus guter Familie, zur Heirat-zeit 
   kula-vatī kanyā kāle
Würde Dich, ein Mann mit dem Geist unter der Kontrolle (der Intelligenz) nicht begehren? 
   na vṛṇīta patim ātma dhīrā

Deswegen oh Herr, habe ich dich als Mann gewählt und biete ich Dir 
   tat me bhavān vṛtaḥ khalu patiḥ arpitaḥ ca
meinen Körper, das Leben und die Seele an 
   atra aṅga jāyām ātmā bhavataḥ

Allmächtige, mit Augen wie Lotos, erlaube es nicht, dass das Teil des Helden
   vibho ambuja-akṣa mā vidhehi bhāgam vīra 
 vom König von Cedi (Śiśupāl), wie ein Shakal, der sich vor der Gabe des Löwen nähert,
   caidyaḥ gomāyu-vat ārāt balim mṛga-pateḥ 
nicht berührt wird - abhimarśatu

Ich habe fromme Tätigkeiten, Opferzeremonien und Mildtätigkeiten ausgeführt, 
   pūrta iṣṭa datta
Ich bin Ritten und sakralen Gelübden gefolgt, 
   niyama vrata
Ich habe die Götter, die Brahmanen und den Guru verehrt, u.s.w. 
   arcana deva vipra guru ādibhiḥ
Ich habe den Transzendentalen Herrn, den Höchsten Herrn innig verehrt -
   ārādhitaḥalam bhagavān para īśaḥ

Oh, wenn nur der ältere Bruder von Gada (Krișna) kommen und meine Hand nehmen würde 
   yadi etya gada-agrajaḥ me gṛhṇātu pāṇim
Und nicht der Sohn Damaghoṣas (Śiśupālas) oder andere 
   na damaghoṣa-suta ādayaḥ anye

Oh, Unbesiegbarer, morgen, wenn die Gattenwahl-Zeremonie stattfinden wird 
   ajita śvaḥ bhāvini udvahane
Sollst du heimlich nach Vidarbha in Begleitung deiner Armeeführer kommen 
   tvam sametya guptaḥ vidarbhān parītaḥ patibhiḥ pṛtanā
Um die Armeen von Cedi (Șișupalas) und vom Magadha-Führer (Jarāsandha) 
   prasahya balam caidya magadha-indra
zu zerstören und mich nach der Rākṣasa-Art zu heiraten 
   nirmathya rākṣasena udvaha mām
indem Du mich durch Deine Tapferkeit gewinnst 
   vidhinā śulkām vīrya

Du wirst dich wohl fragen, wie Du es anstellen kannst 
   tvām katham udvahe
Ohne einige meiner Verwandten zu töten, (solange ich mich) 
   anihatya bandhūn
In den inneren Zimmern des Palastes befinde, aber hier ist die Lösung: 
   antara antaḥ-pura iti pravadāmi upāyam
Ein Tag vor (der Gattenwahl-Zeremonie) findet die Abreise für den großen Umzug
   pūrve-dyuḥ asti carīm mahatī yātrā
(für die Verehrung) der Dynastie-Gottheit statt, -  deva kula
Wenn die neue Braut rauskommt um die Ghirija (Ambikā, die Frau Șivas) anzubeten 
yasyām nava vadhūḥ bahiḥ upeyāt girijām

Oh lotos-äugige, die großen Seelen, wie der Mann Umas (Șiva), wünschen sich
   ambuja-akṣa mahāntaḥ umā-patiḥ vāñchanti
Im Staub deiner Füße wie Lotus zu baden um die eigene Unwissenheit zu zerstören
   rajaḥ aṅghri iva paṅkaja snapanam apahatyai ātma yasya tamaḥ
 Wenn ich Deine Mitleidenschaft nicht erreichen werden Werde ich, geschwächt aufgrund
    yarhi na labheya prasādam bhavat
harten Buße, mein Leben aufgeben 
   jahyām asūn kṛśān vrata 
Sei es, dass ich Sie, auch wenn hundert Leben dauern wird, erreiche
syāt śata janmabhiḥ

Der Brahmane sagte, "Dies ist meine vertrauliche Botschaft, die ich mitbrachte.
   brāhmaṇaḥ uvāca iti ete sandeśāḥ guhya mayā āhṛtāḥ
Oh Herr der Yadavas, bitte erwäge was in dieser Angelegenheit zu tun ist 
yadu-deva vimṛśya kartum yat ca atra
Und tue es ohne Verzögerung." - kriyatām tat anantaram


Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s