Șrimad Bhagavatam 10.25

Șrimad Bhagavatam 10.25

Indra (alias Jehova oder Zeus) verspottet Krișna und befiehlt den Wolken Vraja zu zerstören

śrī-śuka uvāca
indras tadātmanaḥ pūjāṁ
vijñāya vihatāṁ nṛpa
gopebhyaḥ kṛṣṇa-nāthebhyo
nandādibhyaś cukopa ha 1

Śrī Śuka sagte; "O König, dann verstand Indra (Jehova), - śrī-śukaḥ uvāca nṛpa tadā indraḥ
dass seine eigene Verehrung unterbrochen wurde - āvijñāya atmanaḥ pūjām vihatām
und wurde auf die von Nanda geführten Kuhhirten - ha gopebhyaḥ nanda-ādibhyaḥ
deren Herr Krișna ist, zornig - kṛṣṇa-nāthebhyaḥ cukopa

gaṇaṁ sāṁvartakaṁ nāma
meghānāṁ cānta-kārīṇām
indraḥ pracodayat kruddho
vākyaṁ cāheśa-māny uta 2
aho śrī-mada-māhātmyaṁ
gopānāṁ kānanaukasām
kṛṣṇaṁ martyam upāśritya
ye cakrur deva-helanam 3
yathādṛḍhaiḥ karma-mayaiḥ
kratubhir nāma-nau-nibhaiḥ
vidyām ānvīkṣikīṁ hitvā
titīrṣanti bhavārṇavam 4

Zornig, sendete Indra (Jehova) die Gruppe der Wolken - kruddhaḥ indraḥ pracodayat gaṇam meghānām
bekannt als Samvartaka, welche das Ende bringen - sāṁvartakam nāma ca anta-kāriṇām
und denkend, Er ist wirklich der Kontrollierende, sagte (den Wolken) - ca mānī āha īśa uta vākyam.
"Seht nur wie die Kuhhirten, die Bewohner des Waldes - aho gopānām okasām kānana
aufgrund der großen Reichtum verrückt geworden sind - mada māhātmyam śrī
indem sie Krișna, welcher nur ein Sterblicher ist, als Schutz genommen haben - upāśritya kṛṣṇam martyam

Sie haben ein Vergehen gegen den Götter begangen - ye cakruḥ helanam deva
so wie diejenige, welche den Ozean des materiellen Daseins überqueren möchten - yathā bhava-arṇavam titīrṣanti
indem sie mangelhafte ähnliche Boote mit den Namen - nau adṛḍhaiḥ nibhaiḥ nāma
Der illusorischen Vorgeschriebenen Tätigkeiten der Opferzeremonien (benutzen) - karma-mayaiḥ kratubhiḥ
und auf das Transzendentale Wissen verzichten - hitvā vidyām ānvīkṣikīm

vācālaṁ bāliśaṁ stabdham
ajñaṁ paṇḍita-māninam
kṛṣṇaṁ martyam upāśritya
gopā me cakrur apriyam 5

Die Kuhhirten haben mich nicht schön behandelt - gopāḥ cakruḥ apriyam me
als sie Krișna, ein Sterblicher, unwissender Junge - kṛṣṇam martyam bāliśam ajñam
arrogant, welcher viel redet - stabdham vācālam
und als Gelehrter sich denkt, als Schutz suchten - paṇḍita-māninam upāśritya

eṣāṁ śriyāvaliptānāṁ
kṛṣṇenādhmāpitātmanām
dhunuta śrī-mada-stambhaṁ
paśūn nayata saṅkṣayam
ahaṁ cairāvataṁ nāgam
āruhyānuvraje vrajam
marud-gaṇair mahā-vegair
nanda-goṣṭha-jighāṁsayā 6- 7

(Indra spricht weiter zu den Wolken)
Von ihren Reichtum berauscht - avaliptānām śriyā eṣām
und von Krișna in der Seele verstärkt- ādhmāpita ātmanām kṛṣṇena
vertreibt ihr ihre Verrücktheit und die vom Reichtum entstehende Hochmut - dhunuta mada stambham śrī
indem ihr ihr Vieh zerstört - saṅkṣayam nayata paśūn
und ich werde, auf meinem Elefanten Airavat reitend - aham ca anuvraje āruhya nāgam airāvatam
nach Vraja in der Gemeinschaft des Windgottes - vrajam marut-gaṇaiḥ
welcher große Vehemenz hat (fahren) - mahā-vegaiḥ
um die Gemeinde der Kuhhirten Nandas zu zerstören." - jighāṁsayā nanda-goṣṭha

śrī-śuka uvāca
itthaṁ maghavatājñaptā
meghā nirmukta-bandhanāḥ
nanda-gokulam āsāraiḥ
pīḍayām āsur ojasā 8

Śrī Śuka sagte, "So von Indra befohlen - śrī-śukaḥ uvāca ittham ājñaptāḥ maghavatā
überstürzten sich die von ihren Fesseln befreiten Wolken - meghāḥ nirmukta-bandhanāḥ;
mit der ganzen Kraft des wilden verwüstenden Regenwassers" - ojasā āsāraiḥ pīḍayām
auf die Häuser der Kuhhirten Nandas - āsuḥ nanda-gokulam 

Durch seine Yoga Macht trifft Krișna die entsprechenden Gegenmaßnahmen
mit dem Ziel die Hochmut Indras (Jehovas) zu zerstören
und seine Verrücktheit und Dummheit bezüglich dem Herrn der Welten zu beseitigen


vidyotamānā vidyudbhiḥ
stanantaḥ stanayitnubhiḥ
tīvrair marud-gaṇair nunnā
vavṛṣur jala-śarkarāḥ 9

Angetrieben von den kräftigen Götter des Windes - nunnāḥ tīvraiḥ marut-gaṇaiḥ
erhellt von Blitze und donnernd - vidyotamānāḥ vidyudbhiḥ stanantaḥ stanayitnubhiḥ
gossen die Wolken mit Hagel - vavṛṣuḥ jala-śarkarāḥ

sthūṇā-sthūlā varṣa-dhārā
muñcatsv abhreṣv abhīkṣṇaśaḥ
jalaughaiḥ plāvyamānā bhūr
nādṛśyata natonnatam 10

Die Wolken gossen unaufhörlich - abhreṣu muñcatsu abhīkṣṇaśaḥ
gewaltige Säulen Wildwasser-Regen- sthūṇā sthūlāḥ varsa-dhārāḥ
Die Erde wurde überflutet und bedeckt - jala-oghaiḥ bhūḥ plāvyamānā
so, dass man oben und unten nicht mehr sah - na adṛśyata nataunnatam

aty-āsārāti-vātena
paśavo jāta-vepanāḥ
gopā gopyaś ca śītārtā
govindaṁ śaraṇaṁ yayuḥ 11

Die Tiere, die Kuhhirten und die Kuhhirtenfrauen zitterten - paśavaḥ gopāḥ ca gopyaḥ jāta-vepanāḥ
aufgrund der Kälte, des starken Regen - ārtāḥ ati-āsāra
und Windes, litten und gingen zu - ati-vātena śīta yayuḥ
Govinda (Krișna) um Ihn als Schutz anzunehmen - śaraṇam govindam 

śiraḥ sutāṁś ca kāyena
pracchādyāsāra-pīḍitāḥ
vepamānā bhagavataḥ
pāda-mūlam upāyayuḥ 12

Zitternd und aufgrund des Regens leidend, - vepamānāḥ āsāra-pīḍitāḥ
bedeckten sie die Kinder mit ihren Köpfen und Körper - pracchādya sutān śiraḥ ca kāyena
und näherten sich dem Transzendentalen Herrn - upāyayuḥ bhagavataḥ
Dessen Füße die Quelle (des Daseins) sind - pāda-mūlam

kṛṣṇa kṛṣṇa mahā-bhāga
tvan-nāthaṁ gokulaṁ prabho
trātum arhasi devān naḥ
kupitād bhakta-vatsala 13

O Kṛiṣṇa, Kṛiṣṇa, große Herr - kṛṣṇa kṛṣṇa mahā-bhaga
Deine Hoheit, schütze bitte die Gemeinde der Kuhhirten - tvat-nātham arhasi trātum go-kulam
vor diesem auf uns zornigen Gott. - devāt kupitāt naḥ
Herr, Du bist der Beschützen der Dir Hingegebenen - prabho bhakta-vatsala 

śilā-varṣāti-vātena
hanyamānam acetanam
nirīkṣya bhagavān mene
kupitendra-kṛtaṁ hariḥ 14

Als der Transzendentale Herr Hari sie aufgrund des Regens, des Hagels - bhagavān hariḥ varṣa śilā
und der starken Winde deprimiert und fast unbewusst sah - ati-vātena hanyamānam acetanam nirīkṣya
Dachte Er "Dies wurde vom zornigen Indra (Jehova) verrichtet." - mene kupita indra kṛtam

apartv aty-ulbaṇaṁ varṣam
ati-vātaṁ śilā-mayam
sva-yāge vihate 'smābhir
indro nāśāya varṣati 15

Weil man Indras Opferzeremonie unterbrochen hat - indraḥ sva-yage vihate
hat er, ohne die Regenzeit zu beachten - apa-ṛtu varṣam
ein unvermitteltes starkes Regen - varṣati ati-ulbaṇam
begleitet von starken Winde und Hagel (geschickt) - ati-vātam śilā-mayam
um uns zu zerstören - asmābhiḥ nāśāya

tatra pratividhiṁ samyag
ātma-yogena sādhaye
lokeśa-mānināṁ mauḍhyād
dhaniṣye śrī-madaṁ tamaḥ 16

Demnach werde Ich durch meine Yoga Macht - tatra ātma-yogena
die entsprechenden Gegenmaßnahmen treffen - vidhim prati samyak
um sein in Macht begründete Hochmut - sādhaye māninām śrī-madam
wie auch seine Dummheit und Verrücktheit zu zerstören - tamaḥ mauḍhyāt haniṣye

Krișna hebt den Govardhan Hügel hoch und die Kuhhirten kommen mit allem was sie hatten unter dem gehobenen Hügel

na hi sad-bhāva-yuktānāṁ
surāṇām īśa-vismayaḥ
matto 'satāṁ māna-bhaṅgaḥ
praśamāyopakalpate 17

(Krishna sprach)
Weil die Sura-Götter sicherlich keine arroganten Kontrollierende sind - surāṇām na hi vismayaḥ
sondern gemäß dem tugendhaften Dasein agieren - yuktānām sat-bhāva
werde ich die falsche Identifizierung beseitigen - mattaḥ praśamāya māna
indem Ich das was unrein (in Indra ist) zerstören werde - asatām bhaṅgaḥ

tasmān mac-charaṇaṁ goṣṭhaṁ
man-nāthaṁ mat-parigraham
gopāye svātma-yogena
so 'yaṁ me vrata āhitaḥ 18

Deswegen werde Ich, durch Meine Yoga-Macht, - tasmāt sva-ātma-yogena
die Kuhhirten-Gemeinde, welche Mich als Herr und Zuflucht angenommen hat - goṣṭham mat-nātham mat-śaraṇam
und Mich (durch Liebe) besiegt hat, beschützen - mat-parigraham gopāye
Dies ist mein Gelübde - saḥ ayam me vrataḥ āhitaḥ

ity uktvaikena hastena
kṛtvā govardhanācalam
dadhāra līlayā viṣṇuś
chatrākam iva bālakaḥ 19

Als Vișnu (Krișna) so sprach, hob er - iti uktvā viṣṇuḥ kṛtvā
mit einer einzigen Hand den Govardhan-Hügel hoch - ekena hastena govardhana-acalam
und hielt ihn hoch wie ein Kind, welches ein Pilz spielerisch hält - dadhāra līlayā iva bālakaḥ chatrākam

athāha bhagavān gopān
he 'mba tāta vrajaukasaḥ
yathopajoṣaṁ viśata
giri-gartaṁ sa-go-dhanāḥ 20

Dann sprach der Transzendentale Herr den Kuhhirten an - atha bhagavān āha gopān
"O Mutter, Vater und Bewohner Vrajas - he amba tāta vraja-okasaḥ
Ich rate euch schnell - upaja yathā oṣam
in die Höhlung (unter dem) Hügel zusammen mit dem Vieh zu kommen - gartam giri sa-godhanāḥ viśata

na trāsa iha vaḥ kāryo
mad-dhastādri-nipātanāt
vāta-varṣa-bhayenālaṁ
tat-trāṇaṁ vihitaṁ hi vaḥ 21

In dieser Hinsicht, solltet ihr keine Angst haben, - iha na kāryaḥ trāsaḥ vaḥ
dass das Gebirge von meiner Hand - adri mat-hasta
aufgrund von Winde und regen fallen wird - vāta varṣa nipātanāt
Haben sie nicht den geringsten Angst - alam bhayena
Dieser (Hügel) wurde zu Verfügung gestellt um euch zu beschützen - tat vihitam hi vaḥ trāṇam

tathā nirviviśur gartaṁ
kṛṣṇāśvāsita-mānasaḥ
yathāvakāśaṁ sa-dhanāḥ
sa-vrajāḥ sopajīvinaḥ 22

So mit ihren Geister von Krișna beruhigt - tathā mānasaḥ āśvāsita kṛṣṇa
kamen sie in der Höhlung (unter dem Hügel) - nirviviśuḥ gartam
und machten sich bequem zusammen mit ihrem Reichtum - yathā-avakāśam sa-dhanāḥ
Herden und andere von ihnen abhängigen Lebewesen - sa-vrajāḥ sa-upajīvinaḥ

Indra hält das Regen an und die Bewohner von Vraja segnen und preisen Krișna
Die Kuhhirtenmädchen, singen glücklich, den sie berührten Krișna in ihren Herzen.

kṣut-tṛḍ-vyathāṁ sukhāpekṣāṁ
hitvā tair vraja-vāsibhiḥ
vīkṣyamāṇo dadhārādriṁ
saptāhaṁ nācalat padāt 23

Ohne das Niesen, den Durst , - hitvā kṣut tṛṭ
den Schmerz und die Freude zu berücksichtigen -vyathām sukha apekṣām
wurde Er von den Bewohner von Vraja angeschaut - vīkṣyamāṇaḥ vraja-vāsibhiḥ
als er 7 Tage lang den Berg - dadhāra adrim sapta-aham
ohne die Füße zu bewegen für sie hoch hielt - na acalat padāt taiḥ

kṛṣṇa-yogānubhāvaṁ taṁ
niśamyendro 'ti-vismitaḥ
nistambho bhraṣṭa-saṅkalpaḥ
svān meghān sannyavārayat 24

Als Indra jene Yoga-Macht Krishnas sah - niśamya tam anubhāvam yoga kṛṣṇa
wurde er erstaunt - indraḥ ati-vismitaḥ
Sein Stolz und Entschlossenheit wurden weg gefegt - svān nistambhaḥ saṅkalpaḥ bhraṣṭa
und (befahl) den Wolken aufzuhören - sannyavārayat meghān

khaṁ vyabhram uditādityaṁ
vāta-varṣaṁ ca dāruṇam
niśamyoparataṁ gopān
govardhana-dharo 'bravīt
niryāta tyajata trāsaṁ
gopāḥ sa-strī-dhanārbhakāḥ
upārataṁ vāta-varṣaṁ
vyuda-prāyāś ca nimnagāḥ 25-26

Als der Hochheber des Govadhan-Hügels - govardhana-dharaḥ
Den wolkenlosen Himmel, die Erscheinung der Sonne - kham vi-abhram udita ādityam
das Verschwinden der kräftigen Winde und Regen bemerkte - uparatam vāta-varṣam ca dāruṇam niśamya
Sagte Er den Kuhhirten - abravīt gopān
"Kuhhirten, habt keine Angst und kommt - gopāḥ tyajata trāsam niryāta
zusammen mit eure Frauen, Reichtum und die Kinder raus - sa strī dhana arbhakāḥ
Der Wind und das Regen hörten auf - vāta-varṣam upāratam
und das Wasser der Flüsse ist niedriger geworden - ca nimnagāḥ vi-uda

tatas te niryayur gopāḥ
svaṁ svam ādāya go-dhanam
śakaṭoḍhopakaraṇaṁ
strī-bāla-sthavirāḥ śanaiḥ 27

Danach kamen die Kuhhirten raus und nahmen - tataḥ te gopāḥ niryayuḥ ādāya
die eigene Kühe mit sich und luden das Reichtum und die Werkzeuge - svam svam go ūḍha dhanam upakaraṇam
in Karren und die Frauen, die Kinder und die Älteren (folgten ihnen) langsam - śakaṭa strī bāla sthavirāḥ śanaiḥ

bhagavān api taṁ śailaṁ
sva-sthāne pūrva-vat prabhuḥ
paśyatāṁ sarva-bhūtānāṁ
sthāpayām āsa līlayā 28

Dann stellte der Transzendentale Herr den Hügel - api prabhuḥ bhagavān sthāpayām āsa śailam
spielerisch an seinem Platz, wie vorher - sva-sthāne līlayā pūrva-vat
als alle Lebewesen Ihm zuschauten - sarva-bhūtānām tam paśyatām

taṁ prema-vegān nirbhṛtā vrajaukaso
yathā samīyuḥ parirambhaṇādibhiḥ
gopyaś ca sa-sneham apūjayan mudā
dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ 29

Somit von Liebe getrieben, umarmten Ihn - yathā vegāt prema vraja-okasaḥ nirbhṛtāḥ
die Bewohner Vrajas u.s.w. - tam parirambhaṇa ādibhiḥ
als einer von Ihnen. - samīyuḥ
Die Kuhhirtenfrauen verehrten Ihn voller Zuneigung - gopyaḥ apūjayan ca sa-sneham
und brachten Ihm Jogurt, Gerste, Wasser- yuyujuḥ mudā dadhi akṣata adbhiḥ
und exzellente Segnungen dar - sat āśiṣaḥ.

yaśodā rohiṇī nando
rāmaś ca balināṁ varaḥ
kṛṣṇam āliṅgya yuyujur
āśiṣaḥ sneha-kātarāḥ 30

Yaśodā, Rohiṇī, Nanda und Rām - yaśodā rohiṇī nandaḥ rāmaḥ ca
der stärkste von den Kräftigsten - varaḥ balinām
umarmten Krișna und gaben Ihm - āliṅgya kṛṣṇam yuyujuḥ
ihre zuneigungsvoll Segnungen - sneha āśiṣaḥ kātarāḥ

divi deva-gaṇāḥ siddhāḥ
sādhyā gandharva-cāraṇāḥ
tuṣṭuvur mumucus tuṣṭāḥ
puṣpa-varṣāṇi pārthiva 31

O, König, im Himmel waren die Götterstämme wie die Siddhas, Sādhyas - divi deva-gaṇāḥ siddhāḥ sādhyāḥ pārthiva
Gandharvas und Cāraṇas  zufriedengestellt, sangen Hymne - gandharva-cāraṇāḥ tuṣṭāḥ tuṣṭuvuḥ
und brachten Torrente von Blumen zum niederregen - mumucuḥ puṣpa-varṣāṇi

śaṅkha-dundubhayo nedur
divi deva-pracoditāḥ
jagur gandharva-patayas
tumburu-pramukhā nṛpa 32

O, König, die Götter aus dem paradiesischen Planeten sangen - nṛpa deva divi pracoditāḥ neduḥ
mit Muschelhörner und Schlagzeuge und die Gandharvas - śaṅkha dundubhayaḥ gandharva
fliegend und von Tumburu geführt, sangen - patayaḥ pramukhāḥ tumburu jaguḥ

tato 'nuraktaiḥ paśupaiḥ pariśrito
rājan sva-goṣṭhaṁ sa-balo 'vrajad dhariḥ
tathā-vidhāny asya kṛtāni gopikā
gāyantya īyur muditā hṛdi-spṛśaḥ 33

O, König, dann ging Krișna, mit Liebe - rājan tataḥ avrajat hariḥ pariśritaḥ anuraktaiḥ
von den Kuhhirten und Bal umgeben - paśu-paiḥ sa-balaḥ
in seinem eigenen Stall ein, wie Seine vorgeschriebene Tätigkeit war - sva-goṣṭham tathā-vidhāni kṛtāni asya
Die Kuhhirtenfrauen gingen singend - gopikāḥ īyuḥ gāyantyaḥ
und fröhlich berührten (Krișna) in ihren Herzen - muditāḥ spṛśaḥ hṛdi

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s