Șrimad Bhagavatam 10.37

Șrimad Bhagavatam 10.37

Der von Kamsa gesendete Asura Keși wird getötet
Krișna wird als Keșava (Der Töter von Keși) genannt


śrī-śuka uvāca
keśī tu kaṁsa-prahitaḥ khurair mahīṁ
mahā-hayo nirjarayan mano-javaḥ
saṭāvadhūtābhra-vimāna-saṅkulaṁ
kurvan nabho heṣita-bhīṣitākhilaḥ
taṁ trāsayantaṁ bhagavān sva-gokulaṁ
tad-dheṣitair vāla-vighūrṇitāmbudam
ātmānam ājau mṛgayantam agra-ṇīr
upāhvayat sa vyanadan mṛgendra-vat
sa taṁ niśāmyābhimukho makhena khaṁ
pibann ivābhyadravad aty-amarṣaṇaḥ
jaghāna padbhyām aravinda-locanaṁ
durāsadaś caṇḍa-javo duratyayaḥ
tad vañcayitvā tam adhokṣajo ruṣā
pragṛhya dorbhyāṁ parividhya pādayoḥ
sāvajñam utsṛjya dhanuḥ-śatāntare
yathoragaṁ tārkṣya-suto vyavasthitaḥ 1-4

Śrī Śuka sagte, "Dann erschien Keși, - śrī-śukaḥ uvāca javaḥ
Welcher von Kamsa gesendet wurde, - keśī tu kaṁsa-prahitaḥ
geschwind wie der Geist, in der Form eines riesigen Pferdes - manaḥ mahā-hayaḥ
dessen Hufe die Erde wühlte - khuraiḥ nirjarayan mahīm
Die Haare seiner Mähne schien die Wolken - saṭā mane avadhūta abhra
und die fliegenden Objekte am Himmel zu streuen - vimāna saṅkulam nabhaḥ
Er beängstigte alle mit seinem Gewieher - kurvan bhīṣita akhilaḥ heṣita
und seine eigene Familie der Kuhhirten wurde agitiert und - sva-gokulam vighūrṇita
aufgrund des Gewiehers und der Mähne - tat-heṣitaiḥ vāla ambudam
welche die Wolken zu berühren schien, ist sie im Panik geraten - trāsayantam tam

Der Transzendentale Herr tritt vor - bhagavān ātmānam agra-nīḥ
und den Kampf suchend, rief Er ihn laut an, - mṛgayantam ājau upāhvayat saḥ
welcher wie der König der Tieren brüllte - saḥ vyanadan mṛga indra-vat
Als er (Keshi) Ihn (Krishna) vor sich sah - niśāmya tam abhimukhaḥ
als tränke er mit seinem Mund den Himmel, eilte er - iva piban kham mukhena abhyadravat
sehr wütend und griff schnell mit seinen vorderen Beine - ati-amarṣaṇaḥ jaghāna javaḥ padbhyām
Denjenigen mit den Lotos-Augen, den Unerreichbaren und Unbesiegbaren an - araravinda-locanam caṇḍa durāsadaḥ duratyayaḥ

Der Transzendentale Herr wich aus und packte wütend - adhokṣajaḥ tat vañcayitvā ruṣā pragṛhya
mit Seinen langen Armen seine Beine und ihn drehend - dorbhyām tam pādayoḥ parividhya
warf ihn nachlässig in einer Entfernung von 100 - sa-avajñam utsṛjya antare śata
Bogenlängen, so wie der Sohn Kașyapas (Garuda) - dhanuḥ yathā sutaḥ tārkṣya
mit den Schlangen tut - vyavasthitaḥ uragam

saḥ labdha-saṁjñaḥ punar utthito ruṣā
 vyādāya keśī tarasāpatad dharim
so 'py asya vaktre bhujam uttaraṁ smayan
 praveśayām āsa yathoragaṁ bile 5

Als Keși das Bewusstsein wiedererlangte stand er auf - saḥ labdha saṁjñaḥ keśī utthitaḥ
Und wütend öffnete den Mund und rannte wieder - ruṣā vyādāya apatat punar tarasā
Zum Transzendentalen Herrn, welcher trotzdem lächelte - harim saḥ api smayan
Und steckte seine Hand im Mund (des Pferdes) - asya bhujam uttaram vaktre praveśayām
Hinein, wie eine Schlange in einem Loch (hineinkriecht) - yathā āsa uragam bile

dantā nipetur bhagavad-bhuja-spṛśas
te keśinas tapta-maya-spṛśo yathā
bāhuś ca tad-deha-gato mahātmano
yathāmayaḥ saṁvavṛdhe upekṣitaḥ 6

Die Zähne Keșis fielen bei der Handberührung - dantāḥ keśinaḥ nipetuḥ spṛśaḥ bhuja
des Transzendentalen Herrn, als wären sie von Feuer berührt - bhagavat yathā te spṛśaḥ tapta-maya
und als die Hand der Großen Seelen in ihm hineinkam - ca bāhuḥ mahā-ātmanaḥ gataḥ deha tat
wuchs sie so, dass ihm geschadet hat - yathā saṁvavṛdhe āmayaḥ upekṣitaḥ

samedhamānena sa kṛṣṇa-bāhunā
niruddha-vāyuś caraṇāṁś ca vikṣipan
prasvinna-gātraḥ parivṛtta-locanaḥ
papāta laṇḍaṁ visṛjan kṣitau vyasuḥ 7

Die Zunahme der Hand Krișnas blockierte dessen Luft - samedhamānena kṛṣṇa-bāhunā niruddha vāyuḥ saḥ
und somit fing er an zu trampeln und schwitzte aus seinem ganzen Körper - ca vikṣipan caraṇān prasvinna gātraḥ
Seine Augen drehten sich und fiel zum Boden ohne Leben und defäkierend - parivṛtta locanaḥ papāta kṣitau vyasuḥ visṛjan laṇḍam

Narad lobt Krișna

tad-dehataḥ karkaṭikā-phalopamād
vyasor apākṛṣya bhujaṁ mahā-bhujaḥ
avismito 'yatna-hatārikaḥ suraiḥ
prasūna-varṣair varṣadbhir īḍitaḥ 8

Der mit kräftigen Armen (Krișna) zog Sein Hand - mahā-bhujaḥ apākṛṣya bhujam
wie ein Frucht karkatika zurück- upamāt karkaṭikā-phala
aus dem Körper (Keshis), woher die Lebensluft raus war - tat-dehataḥ vyasoḥ
ohne sich zu brüsten, dass Er ohne jegliche Mühe - avismitaḥ ayatna
diesen Feind tötete. Er wurde dann von den Sura-Götter - arikaḥ hata īḍitaḥ suraiḥ
mit einem Flut von Blumen, der (aus dem Himmel) floss, gepriesen - varṣaiḥ prasūna varṣadbhiḥ

devarṣir upasaṅgamya
bhāgavata-pravaro nṛpa
kṛṣṇam akliṣṭa-karmāṇaṁ
rahasy etad abhāṣata 9

Oh König, Deva-rși (Narad) näherte sich - nṛpa deva-ṛṣiḥ upasaṅgamya
dem exzellenten Transzendentalen Herrn Krișna - pravaraḥ bhāgavata kṛṣṇam
dessen Tätigkeiten spielerisch vollzogen sind - karmāṇam akliṣṭa
und vertraulich sagte Ihm dieses: - abhāṣata rahasi etat

kṛṣṇa kṛṣṇāprameyātman
yogeśa jagad-īśvara
vāsudevākhilāvāsa
sātvatāṁ pravara prabho
tvam ātmā sarva-bhūtānām
eko jyotir ivaidhasām
gūḍho guhā-śayaḥ sākṣī
mahā-puruṣa īśvaraḥ 10-11

O Kṛṣṇ, Kṛṣṇ, unermessliche Seele, - kṛṣṇa kṛṣṇa aprameya-ātman
Meister der Yoga-Kräfte, Kontrolleur des Universums - yoga-īśa jagat-īśvara
Transzendentale Herr Vasudev, Zuflucht aller existierenden - vāsudeva akhila-āvāsa
Höchster aller Tugendhaften, oh Herr - pravara sātvatām prabho
Du allein bist die (Über)-Seele aller Lebewesen - tvam ekaḥ ātmā sarva bhūtānām
Versteckt wie das Feuer im Brennstoff, - śayaḥ guhā iva jyotiḥ gūḍhaḥ edhasām
Der Zeuge (der Tätigkeiten aller Lebewesen) - sākṣī
große Persönlichkeit, Höchste Kontrollierende - mahā-puruṣaḥ īśvaraḥ

ātmanātmāśrayaḥ pūrvaṁ
māyayā sasṛje guṇān
tair idaṁ satya-saṅkalpaḥ
sṛjasy atsy avasīśvaraḥ 12

Seele, Zuflucht aller Seelen - ātma āśrayaḥ ātmanā
Am Anfang hast Du durch deine illusionierende Energie - pūrvam māyayā
die Materielle Eigenschaften (Tugend, Leidenschaft und Unwissenheit) - guṇān
aus dem Wunsch dieses Universum zu schaffen, geschaffen - saṅkalpaḥ idam sṛjasi sasṛje
Durch Tugend erhältst Du es - satya avasi taiḥ
und Du bist auch Derjenige welcher seine Zerstörung kontrollierst - īśvaraḥ atsi

sa tvaṁ bhūdhara-bhūtānāṁ
daitya-pramatha-rakṣasām
avatīrṇo vināśāya
sādhunāṁ rakṣaṇāya ca 13

Du, der Erhalter aller Lebewesen - saḥ tvam dhara bhūtānām
bist (aus der spirituellen Welt) runter gekommen - avatīrṇaḥ
um diejenigen aus dem Stamm Ditis (Asura-Götter), - daitya
die Pramatha-Geister (die Zuflucht bei Șiva suchen) und Rakșasas zu zerstören - pramatha-rakṣasām vināśāya
und die tugendhaften Personen zu beschützen - ca rakṣaṇāya sādhūnām

Die Vorsehungen Naradas

diṣṭyā te nihato daityo
līlayāyaṁ hayākṛtiḥ
yasya heṣita-santrastās
tyajanty animiṣā divam 14

Zum Glück hast Du spielerisch denjenigen aus der Diti-Familie - diṣṭyā te līlayā ayam daityaḥ
Welcher die Form eines Pferdes angenommen hatte, und dessen schrecklichen Gewieher - haya-ākṛtiḥ yasya heṣita santrastāḥ
die Götter veranlassten den Himmel zu verlassen, getötet - animiṣāḥ tyajanti divam nihataḥ

cāṇūraṁ muṣṭikaṁ caiva
mallān anyāṁś ca hastinam
kaṁsaṁ ca nihataṁ drakṣye
paraśvo 'hani te vibho
tasyānu śaṅkha-yavana-
murāṇāṁ narakasya ca
pārijātāpaharaṇam
indrasya ca parājayam
udvāhaṁ vīra-kanyānāṁ
vīrya-śulkādi-lakṣaṇam
nṛgasya mokṣaṇaṁ śāpād
dvārakāyāṁ jagat-pate
syamantakasya ca maṇer
ādānaṁ saha bhāryayā
mṛta-putra-pradānaṁ ca
brāhmaṇasya sva-dhāmataḥ
pauṇḍrakasya vadhaṁ paścāt
kāśi-puryāś ca dīpanam
dantavakrasya nidhanaṁ
caidyasya ca mahā-kratau
yāni cānyāni vīryāṇi
dvārakām āvasan bhavān
kartā drakṣyāmy ahaṁ tāni
geyāni kavibhir bhuvi 15-20

Übermorgen, oh Allmächtige, werde ich den Tod - para-śvaḥ vibho nihatam
Canuras, Muștikas und anderen Kämpfer - cāṇūram muṣṭikam ca eva anyān mallān
wie auch des Elefanten (Kuvalayā-pīḍa) und Kamsas sehen - ca hastinam kaṁsam drakṣye
Und am selben Tag werden auch Śaṅkhas, Kāla-yavanas - ca ahani tasya anu śaṅkha-yavana
Muras, Narakas (ins Tod) folgen und werde ich den Diebstahl des Parijata Baumes (aus dem Himmel erleben), - murāṇām narakasya ca apaharaṇam pārijāta

(wie auch) Dein Sieg über Indra, - ca parājayam indrasya te
dein Heirat mit den Töchter vielen Könige aufgrund deiner ritterlichen Siege - udvāham vīra kanyānām śulka
als Ausdruck deiner Heldenmut und andere deiner Qualitäten (beiwohnen) - lakṣaṇam vīrya ādi

O Herr des Universums, in Dvaraka wirst du (den König) - jagat-pate dvārakāyām
Nriga von Fluch befreien und wirst den Edelstein Șyamantaka - nṛgasya śāpāt mokṣaṇam ca ādānam maṇeḥ syamantakasya
zusammen mit einer Braut (Jāmbavatī) mitnehmen und wirst - saha bhāryayā ca pradānam
den toten Sohn eines Brahmanen aus der Stätte (des Todes) zurückbringen - putra mṛta brāhmaṇasya sva-dhāmataḥ

Danach wirst du Pauṇḍraka (der sich als Vishnu ausgab) töten - paścāt vadham pauṇḍrakasya
und die Stadt Kași (Benares) brennen lassen und Dantavakra - ca dīpanam kāśi nidhanam dantavakrasya
wie auch den (König) von Cedi - (Śiśupāl) bei der großen Opferzeremonie (von Yudhiṣṭhir) töten - ca caidyasya mahā-kratau

Ich werde auch andere Heldentaten sehen - aham drakṣyāmi yāni ca kartā anyāni vīryāṇi
solange du dich in Dvaraka aufhalten wirst - bhavān āvasan dvārakām
(Taten) welche die Poeten auf diese Erde singen werden - tāni geyāni kavibhiḥ bhuvi

atha te kāla-rūpasya
kṣapayiṣṇor amuṣya vai
akṣauhiṇīnāṁ nidhanaṁ
drakṣyāmy arjuna-sāratheḥ 21

Am Ende wirst du in der Form der Zeit - atha te kāla-rūpasya
Welche der Zerstörer dieser Welt ist, erscheinen - kṣapayiṣṇoḥ amuṣya vai
und werde ich die Zerstörung der Armeen sehen - drakṣyāmi nidhanam akṣauhiṇīnām
als Du den Streitwagen Arjuna führen wirst - arjuna sāratheḥ

Das Bewusstsein Naradas

viśuddha-vijñāna-ghanaṁ sva-saṁsthayā
samāpta-sarvārtham amogha-vāñchitam
sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṁ bhagavantam īmahi
tvām īśvaraṁ svāśrayam ātma-māyayā
vinirmitāśeṣa-viśeṣa-kalpanam
krīḍārtham adyātta-manuṣya-vigrahaṁ
nato 'smi dhuryaṁ yadu-vṛṣṇi-sātvatām 22-23

Wir sollen uns dem Transzendentalen Herrn nähern - īmahi bhagavantam
Weil Sein Dasein vollkommen, ununterbrochen, - sva-saṁsthayā samāpta ghanam
äußerst rein und spirituelles Bewusstsein ist, - viśuddha vijñāna
und alle Reichtümer umfasst - sarva artham

Dessen Wünsche sind durch Seine eigene Energie erfolgreich - vāñchitam amogha sva-tejasā
Er ist immer zu dem Fluss der Erscheinungsweisen der Illusorischen (materiellen) Energie gleichgültig - nitya nivṛtta pravāham guṇa māyā
(Deswegen) beuge ich mich vor Dir, Höchste Kontrollierende - asmi nataḥ tvām īśvaram
welcher deine eigene Stütze bist (Das ist die Definition des Absoluten) - sva-āśrayamātma

Durch die Schöpfungsenergie hast Du dieses Universum geschaffen - māyayā vinirmita aśeṣa
Du hast spezifische Spiele erfunden - kalpanam krīḍa viśeṣa
um derentwillen eine menschliche Form - artham adya ātta vigraham manuṣya
in der großartigen Dynastie Yadu-Vṛṣṇi-Sātvata angenommen hast - dhuryam yadu-vṛṣṇi-sātvatām

śrī-śuka uvāca
evaṁ yadu-patiṁ kṛṣṇaṁ
bhāgavata-pravaro muniḥ
praṇipatyābhyanujñāto
yayau tad-darśanotsavaḥ 24

Șri Śuka sagte, "Somit beugte sich der hervorragende Weise (Nārad) - śrī-śukaḥ uvāca evam praṇipatya pravaraḥ muniḥ
vor Krșna, der Erhalter der Yadavas, der Transzendentale Herr, - kṛṣṇam yadu-patim bhāgavata
nahm Abschied. - abhyanujñātaḥ
und, das große Glück Ihn (Krishna) gesehen zu haben, erlebend, ist weg gegangen - yayau utsavaḥ darśana tat

Tika:
Narad liebt Krișna in einer beugende Haltung, welche eine bestimmte Ferne von Ihm miteinbezieht,
weil er in Krișna zuerst den Höchsten Kontrollierenden, den Erhalter aller Reichtümer sieht.
Narad sieht in Krishna zuerst Seine Größe, welche ihn daran hindert, eine vertrauliche liebevolle Beziehung mit Krishna zu pflegen, eine Beziehung die die Bewohner von Vraja auf verschiedene Art und Weise mit Krishna sehr wohl pflegen,
manche in einer freundschaftlichen Beziehung, andere in einer schützenden, elterlichen Beziehung oder sogar in einer amourösen liebevollen Beziehung wie die Gopis (die Kuhhirten-Mädchen).

Das Bewusstsein über die Größe Krishnas ist eine Art Hemmschuh, welches den Bhakti-Praktikanten hindert eine vertrauliche liebevolle Beziehung mit Ihm zu pflegen
und deswegen ist dem Praktikanten empfohlen das Benehmen der Einwohner von Vraja, Krishna gegenüber, zu folgen. Diese Art der spirituellen Praxis heißt Raganuga Bhakti.

Vyoma-asura der Sohn Mayas

bhagavān api govindo
hatvā keśinam āhave
paśūn apālayat pālaiḥ
prītair vraja-sukhāvahaḥ 25

Nachdem der Transzendentale Herr Govinda, - api bhagavān govindaḥ
der Beschützer seiner Liebsten von Vraja, - pālaiḥ prītaiḥ vraja
Derjenige, welcher ihnen Freude bereitet, - āvahaḥ sukha
Keși getötet hat, hat er die Tiere gehütet - hatvā āhave keśinam apālayat paśūn

ekadā te paśūn pālāś'
cārayanto 'dri-sānuṣu
cakrur nilāyana-krīḍāś
cora-pālāpadeśataḥ 26

Eines Tages als die Beschützer die Tieren - ekadā pālāḥ cārayantaḥ
im Gebirge hüteten, fingen sie das - sānuṣu paśūn adri te cakruḥ krīḍāḥ
Verstecken und "Räuber und Geandarmen" an zu spielen - nilāyana apadeśataḥ cora pāla

tatrāsan katicic corāḥ
pālāś ca katicin nṛpa
meṣāyitāś ca tatraike
vijahrur akuto-bhayāḥ
maya-putro mahā-māyo
vyomo gopāla-veṣa-dhṛk
meṣāyitān apovāha
prāyaś corāyito bahūn
giri-daryāṁ vinikṣipya
nītaṁ nītaṁ mahāsuraḥ
śilayā pidadhe dvāraṁ
catuḥ-pañcāvaśeṣitāḥ 27-29

O König, manche wurden somit Räuber, - nṛpa tatra katicit āsan corāḥ
manche Geandarmen und andere Schaffen - katicit pālāḥ ca eke meṣāyitāḥ
und so spielten sie unbeschwert - ca tatra vijahruḥ akutaḥ-bhayāḥ

Ein großer Zauberkünstler, namens Vyoma, Sohn des Asura-Gottes Maya, - mahā māyaḥ vyomaḥ maya-putraḥ
verwandelte sich als Kuhhirte und stahl viele "Schaffe" - veṣa gopāla dhṛk apovāha bahūn meṣāyitān
als er als Dieb agierte - prāyaḥ corāyitaḥ
Eins nach dem anderen nahm der große Asura-Gott sie - nītam nītam mahā-asuraḥ
und steckte sie in einer Höhle des Gebirges - vinikṣipya daryām giri
deren Eingang er mit einem Fels zuschließ - dvāram pidadhe śilayā
bis sie nur vier oder fünf blieben - avaśeṣitāḥ catuḥ-pañca

tasya tat karma vijñāya
kṛṣṇaḥ śaraṇa-daḥ satām
gopān nayantaṁ jagrāha
vṛkaṁ harir ivaujasā
sa nijaṁ rūpam āsthāya
girīndra-sadṛśaṁ balī
icchan vimoktum ātmānaṁ
nāśaknod grahaṇāturaḥ 30-31

Krișna, welcher den Guten und Tugenden Zuflucht gewährt, - kṛṣṇaḥ tat daḥ śaraṇa satām
den Sinn dessen Tätigkeiten mit den Kuhhirten verstand - vijñāya karma tasya gopān
fasste Er ihn kräftig an wie ein Löwe einen Schakale packt. - nayantam ojasā iva hariḥ jagrāha vṛkam
Da nahm Vyoma seine eigene Form an - saḥ āsthāya nijam rūpam
wie ein kräftiger König der Bergen - sadṛśam balī giri-indra
und trotz seiner Bemühungen sich zu befreien - icchan ātmānam vimoktum
konnte er es nicht, und litt unter dem Würgegriff - na aśaknot āturaḥ grahaṇa

taṁ nigṛhyācyuto dorbhyāṁ
pātayitvā mahī-tale
paśyatāṁ divi devānāṁ
paśu-māram amārayat 32
guhā-pidhānaṁ nirbhidya
gopān niḥsārya kṛcchrataḥ
stūyamānaḥ surair gopaiḥ
praviveśa sva-gokulam 33

Der Unfehlbare hielt ihn fest in Seinen Armen - acyutaḥ nigṛhy tam dorbhyām
warf ihn auf dem Boden und die Götter im Himmel zuschauten - pātayitvā mahī-tale devānām divi paśyatām
Als Er ihn wie ein Opfertier tötete - amārayat paśu-māram
Dann zerbrach er in Stücke (den Fels) welcher die Höhle zudeckte - nirbhidya pidhānam guhā
brachte die Kuhhirten-Jungen aus jenem gefährlichen Platz heraus - niḥsārya gopān kṛcchrataḥ
und gepriesen von den Sura Götter und die Kuhhirten-Jungen - stūyamānaḥ suraiḥ gopaiḥ
kam in Seinem eigenen Dorf ein - praviveśa sva gokulam

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s