Șrimad Bhagavatam 10.59

Șrimad Bhagavatam 10.59

Krișna bezwingt den fünf köpfige Daitya (Nachfahre Ditis) Mura 

Krișna wird als Mura-ari (der Feind Muras) bekannt

śrī-rājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ
niruddhā etad ācakṣva vikramaṁ śārṅga-dhanvanaḥ 1
śrī-śuka uvāca indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā
hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam
sa-bhāryo garuḍārūḍhaḥ prāg-jyotiṣa-puraṁ yayau
giri-durgaiḥ śastra-durgair jalāgny-anila-durgamam
mura-pāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam 3
gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ
cakreṇāgniṁ jalaṁ vāyuṁ mura-pāśāṁs tathāsinā 4
śaṅkha-nādena yantrāṇi hṛdayāni manasvinām
prākāraṁ gadayā gurvyā nirbibheda gadādharaḥ 5
pāñcajanya-dhvaniṁ śrutvā yugāntaśani-bhīṣaṇam
muraḥ śayāna uttasthau daityaḥ pañca-śirā jalāt 6
tri-śūlam udyamya su-durnirīkṣaṇo yugānta-sūryānala-rocir ulbaṇaḥ
grasaṁs tri-lokīm iva pañcabhir mukhair abhyadravat tārkṣya-sutaṁ yathoragaḥ 7
āvidhya śūlaṁ tarasā garutmate nirasya vaktrair vyanadat sa pañcabhiḥ
sa rodasī sarva-diśo 'mbaraṁ mahān āpūrayann aṇḍa-kaṭāham āvṛṇot 8
tadāpatad vai tri-śikhaṁ garutmate hariḥ śarābhyām abhinat tridhojasā
mukheṣu taṁ cāpi śarair atāḍayat tasmai gadāṁ so 'pi ruṣā vyamuñcata 9
tām āpatantīṁ gadayā gadāṁ mṛdhe gadāgrajo nirbibhide sahasradhā
udyamya bāhūn abhidhāvato 'jitaḥ śirāṁsi cakreṇa jahāra līlayā 10
vyasuḥ papātāmbhasi kṛtta-śīrṣo nikṛtta-śṛṅgo 'drir ivendra-tejasā
tasyātmajāḥ sapta pitur vadhāturāḥ pratikriyāmarṣa-juṣaḥ samudyatāḥ 11

Der König Parīkṣit sagte: Wie wurde Bhauma (der Sohn der Erd-Göttin), der viele Frauen entführte,
śrī-rājā uvāca yathā hataḥ bhauma niruddhāḥ tāḥ striyaḥ ​
vom Transzendentalen Herrn geschlagen. Erzähle mir über diesen Taten des Trägers des Șarnga-Bogens
yena bhagavatā ca ācakṣva etat vikramam śārṅga-dhanvanaḥ ​

Śuka sagte, "Von Indra informiert über diese Taten Bhaumas: das Stehlen des Regenschirms
śrī-śukaḥ uvāca jñāpitaḥ indreṇa bhauma-ceṣṭitam hṛta-chatreṇa ​
(Varunas), der Ohrringen der Verwandten (die Mutter Indras - Aditi), der Treffstelle (Maṇi-parvata)
hṛta-kuṇḍala bandhunā hṛta sthānena ​
auf dem Berg der Götter (Maṇdara), flog (Krișna) mit Seiner Frau (Satyabhāmā) auf dem Garuda drauf
adri amara yayau sa bhāryaḥ garuḍa-ārūḍhaḥ ​
in der Stadt Prāghiyotiṣa, welche allseits von Bergen, und zehn Tausende schauderhaft und kräftig
prāgjyotiṣa-puram āvṛtam sarvata giri ayutaiḥ ghoraiḥ dṛḍhaiḥ
​bewaffnete Befestigungen, Wassergraben, Feuer, Gebläse, Wand- und Seilen-Befestigungen geschützt war
durgaiḥ śastra durgaiḥ jala agni anila durgamam mura-pāśa ​

Mit der Kampfkeule drang Er durch die Berge, mit Seinen Pfeilen durch die bewaffneten Befestigungen
gadayā nirbibheda adrīn śastra-durgāṇi sāyakaiḥ ​
mit Seinem Feuerrad durch den Wassergraben und Gebläsen und mit seinem Schwert durch die Seilen-Befestigungen
cakreṇa agnim jalam vāyum mura-pāśān tathā​

Durch den Klang Seines Muschelhorns brach Gadadhar (der Träger der Kampfkeule - Krișna) die Schränke
nādena śaṅkha gadādharaḥ nirbibheda yantrāṇi 
​und die Herzen der mutigen Kämpfer und mit Seiner Kampfkeule die kräftige Befestigungen
hṛdayāni manasvinām gadayā prākāram gurvyā​
Des fünf köpfige Mura, (aus der Familie göttlichen Ditis) ein Daitya, der schlief und hörte die furchteinflößende Botschaft
muraḥ daityaḥ pañca-śirāḥ śayānaḥ śrutvā dhvanim bhīṣaṇam​
des (Muschelhorns) Panceageania, wie der Donner am Ende der Universalen Zeitaltern und stieg aus dem Wasser
pāñcajanya aśani anta yuga uttasthau jalāt​

Leuchtend wie das Sonnenfeuer am Ende der Universalen Zeitaltern, schwer anzusehen, als würde
rociḥ iva anala sūrya yuga-anta su durnirīkṣaṇaḥ
​(Mura) mit sein fünf Münder die drei Welten trinken, hob er seinen schrecklichen Dreizack und
grasan pañcabhiḥ mukhaiḥ tri-lokīm udyamya ulbaṇaḥ tri-śūlam abhyadravat ​
stürzte sich wie eine Schlange auf dem Sohn-Tarkșyas (Garuda) - yathā uragaḥ tārkṣya-sutam

Er wirbelte den Dreizack und, von allen 5 Münder brüllend, warf ihn mit aller Kraft Garuḍa entgegen.
saḥ āvidhya śūlam nirasya tarasā garutmate vyanadat añcabhiḥ vaktraiḥ ​
Das große Gebrüll füllte Himmel und Erde und alle Richtungen und den Weltraum
saḥ mahān āpūrayan rodasī sarva diśaḥ ambaram ​
bis zu dem Schallen des (universalen) Eis (wie ein) Behälter - āvṛṇot aṇda kaṭāham

Dann zertrümmerte Hari (Krișna), mit 2 kräftigen Pfeilen, den Dreizack, welcher Garuda entgegen flog, in 3 Stücke
tadā hariḥ abhinat śarābhyām ojasā tri-śikham āpatat vai garutmate tridhā ca​
Er schlug auch seine Gesichter mit Seinen Pfeilen. Dieser (Mura) warf zornig seine Kampfkeule Ihm entgegen
api atāḍayat mukheṣu tam śaraiḥ saḥ vyamuñcata gadām tasmai ​

(Krișna) der ältere Bruder von Gada zertrümmerte mit Seiner Keule die fliegende Kampfkeule, die
gada-agrajaḥ tām nirbibhide gadām gadayā āpatantīm ​
im Tausend Stücke am Boden fiel. (Mura) hob seine Armen hoch und rannte auf dem
sahasradhā mṛdhe+ udyamya bāhūn abhidhāvataḥ ​
Unbezwingbaren zu, welcher mit Seinem Feuerrad, spielerisch seine Häupter schnitt
ajitaḥ cakreṇa jahāra līlayā śirāṁsi​

Die enthauptete Köpfe fielen leblos im Wasser, wie die Gipfeln eines Berges, (beim Wirken) der Kraft
śīrṣaḥ kṛtta papāta ambhasi vyasuḥ iva śṛṅgaḥ nikṛtta adriḥ tejasā
​(des Donners) Indras. Seine (Muras) sieben Söhne, leidend, aufgrund des Todes
indra sapta ātma-jāḥ tasya āturāḥ vadha​
ihres Vaters, voller Zorn waren bereit zum Gegenangriff
pituḥ juṣaḥ amarṣa samudyatāḥ pratikriyā​

tāmro 'ntarikṣaḥ śravaṇo vibhāvasur vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe bhauma-prayuktā niragan dhṛtāyudhāḥ 12
prāyuñjatāsādya śarān asīn gadāḥ śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ
tac-chastra-kūṭaṁ bhagavān sva-mārgaṇair amogha-vīryas tilaśaś cakarta ha 13
tān pīṭha-mukhyān anayad yama-kṣayaṁ nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ
svānīka-pān acyuta-cakra-sāyakais tathā nirastān narako dharā-sutaḥ
nirīkṣya durmarṣaṇa āsravan-madair gajaiḥ payodhi-prabhavair nirākramāt 14
dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁ sūryopariṣṭāt sa-taḍid ghanaṁ yathā
kṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁ yodhāś ca sarve yugapac ca vivyadhuḥ 15
tad bhauma-sainyaṁ bhagavān gadāgrajo vicitra-vājair niśitaiḥ śilīmukhaiḥ
nikṛtta-bāhūru-śirodhra-vigrahaṁ cakāra tarhy eva hatāśva-kuñjaram 16
yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha
haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ
uhyamānaḥ suparṇena pakṣābhyāṁ nighnatā gajān
gurutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ
puram evāviśann ārtā narako yudhy ayudhyata 17-19
dṛṣṭvā vidrāvitaṁ sainyaṁ garuḍenārditaṁ svakaṁ
taṁ bhaumaḥ prāharac chaktyā vajraḥ pratihato yataḥ
nākampata tayā viddho mālāhata iva dvipaḥ 20
śūlaṁ bhaumo 'cyutaṁ hantum ādade vitathodyamaḥ
tad-visargāt pūrvam eva narakasya śiro hariḥ
apāharad gaja-sthasya cakreṇa kṣura-neminā 21
sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁ babhau pṛthivyāṁ patitam samujjvalam
ha heti sādhv ity ṛṣayaḥ sureśvarā mālyair mukundaṁ vikiranta īdire 22

Bhauma kam raus auf dem Feld und beschäftigte die 7 (Söhne Muras), Tāmra, Antarikṣa, Śravaṇa,
niragan mṛdhe bhauma prayuktāḥ saptamaḥ tāmraḥ antarikṣaḥ śravaṇaḥ ​
Vibhāvasu, Vasu, Nabhasvān und Aruṇa, welche Waffen trugen. An ihrer Spitze war General Pīṭha
vibhāvasuḥ vasuḥ nabhasvān ca aruṇaḥ dhṛta āyudhāḥ puraḥ-kṛtya camū-patim pīṭham​

Diese grausamen Kämpfer griffen den unbezwingbaren Transzendentalen Herrn mit Pfeilen,
prāyuñjata ulbaṇāḥ āsādya ruṣā ajite bhagavān śarān 
​Schwerte, Kampfkeulen, Lanzen, Hellebarden, Dreizacke, und Er zerstückelte diesen Waffenberg
asīn gadāḥ śakti ṛṣti śūlāni tat cakarta ha tilaśaḥ kūṭam śastra​
mit Seinen Pfeilen, welche man nicht entgegenwirken konnte - mārgaṇaiḥ amogha

Er schlug die Köpfe, Schenkel, Arme, Beine und Rüstungen derer, welche von Pitha geführt waren, ab
nikṛtta śīrṣa ūru bhuja aṅghri varmaṇa tān pīṭha-mukhyān ​
und sandte sie im Reich Yama (des Richters der Sündigen - anayat kṣayam yama

Als (Bhauma) der Sohn der Erdgöttin das Töten der Führer seines Heeres sah, (verursacht)
tathā sutaḥ dharā narakaḥ nirīkṣya nirastān pān sva anīka ​
durch das Rad und die Pfeilen des Unfehlbaren, was unaufhaltbar war, kam er raus (aus der
cakra sāyakaiḥ acyuta durmarṣaṇaḥ nirākramāt​
Zitadelle) mit aus dem Milchozean geborene Elefanten, welche außer sich und versessen waren
gajaiḥ prabhavaiḥ payaḥ-dhi āsravat madaiḥ​

Krișna und seine Frau standen auf Garuda und schienen wie die Sonne (Lakșmi) welche eine Wolke
kṛṣṇam sa-bhāryam sthitam garuḍa-upari yathā sūrya sa ghanam
​(Krișna) beleuchtete. Sie blickten ihn (Bhauma) von oben, welche eine Energie-Pfeil (Rakete) auslöste
taḍit dṛṣṭvā upariṣṭāt saḥ tasmai vyasṛjat śata-ghnīm 
​als alle seine Soldaten gleichzeitig angriffen - ca sarve yodhāḥ vivyadhuḥ yugapat ca

Sofort schlug der Transzendentale Herr, der ältere Bruder Gadas, mit seine scharfen und
eva bhagavān gadāgrajaḥ nikṛtta śilīmukhaiḥ ​
verschieden gefederten bestückten Pfeilen, die Körper, Armen, Schenkel, Häupter und Hälse ab
vājaiḥ vicitra niśitaiḥ vigraham bāhu ūru śiraḥ-dhra hata ​
derjenigen aus der Bhauma Heer und schlachtete ihre Pferde und Elefanten 
tat bhauma-sainyam cakāra tarhi aśva kuñjaram

Oh Held der Kauravas (Parikșit), der Transzendentale Herr Hari (Krișna) zerstückelte die Waffen
kuru-udvaha hariḥ acchinat śastra ​
und die von den Soldaten ausgelösten Raketen, mit je drei scharfen Pfeilen
astrāṇi yodhaiḥ yāni prayuktāni tāni ekaśaḥ tribhiḥ śaraiḥ tīkṣṇaiḥ​

Als Garuda sie trug, schlug sie mit ihren Flügeln die Elefanten. Von seinem
gurutmatā uhyamānaḥ nighnatā pakṣābhyām gajān 
​riesigen Schnabel, Flügel und Klauen geschlagen, gingen die Elefanten zurück in der Zitadelle
hanyamānaḥ tuṇḍa pakṣa nakheḥ su-parṇena gajāḥ āviśann puram eva ​
Leidend Naraka (Bhauma) setzte seinen Kampf fort - ārtāḥ narakaḥ yudhi ayudhyata

Als Bhauma, sein Heer von Garuda vertrieben und gequält sah, schlug er ihn (Garuda) mit seiner energetischen
dṛṣṭvā svakam sainyam vidrāvitam arditam garuḍena bhaumaḥ prāharat tam śaktyā ​
Lanze, welche den Blitz (Indras) entgegenwirkte, (aber) dieser konnte vom Schlag nicht mal bewegt werden,
yataḥ pratihataḥ vajraḥ na akampata tayā viddhaḥ ​
welche wie der Schlag einer Girlande für ein Elefant (wirkte) - iva āhataḥ mālā dvipaḥ

Frustriert in seinen Bemühungen, nahm Bhauma sein Dreizack, um den Unfehlbaren zu töten
vitatha udyamaḥ tat bhaumaḥ ādade śūlam hantum acyutam ​
Aber bevor er ihn schleudern konnte, schlug der Transzendentale Herr Hari den Kopf Narakas ab
eva pūrvam visargāt hariḥ apāharat śiraḥ narakasya 
​mit seinem Rad mit scharfer Umrandung, wie ein Rasiermesser, als er auf dem Elefanten saß
cakreṇa neminā kṣura sthasya gaja ​

Der auf dem Boden gefallenen (Kopf Bhaumas) strahlte zusammen mit den glitzernden und
patitam pṛthivyām babhau sa bhūṣaṇam samujjvalam
​entzückenden Dekorationen, Ohrringe und Helm. Die Weisen und die Führer der Götter schrien,
cāru kuṇḍalam kirīṭa ṛṣayaḥ sura-īśvaraḥ hā hā iti ​
"Exzellent!" und verehrten Mukunda (den Befreier) und ließen Blumengirlande regen
sādhu iti īḍire mukundam vikirantaḥ mālyaiḥ​

Lob der Göttin der Erde an Krișna

tataś ca bhūḥ kṛṣṇam upetya kuṇḍale
pratapta-jāmbūnada-ratna-bhāsvare
sa-vaijayantyā vana-mālayārpayat
prācetasaṁ chatram atho mahā-maṇim 23
astauṣīd atha viśveśaṁ devī deva-varārcitam
prāñjaliḥ praṇatā rājan bhakti-pravaṇayā dhiyā 24
bhūmir uvāca namas te deva-deveśa śaṅkha-cakra-gadā-dhara
bhaktecchopātta-rūpāya paramātman namo 'stu te 25
namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline
namaḥ paṅkaja-netrāya namas te paṅkajāṅghraye 26
namo bhagavate tubhyaṁ vāsudevāya viṣṇave
puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ 27
ajāya janayitre 'sya brahmaṇe 'nanta-śaktaye
parāvarātman bhūtātman paramātman namo 'stu te 28
tvaṁ vai sisṛkṣur aja utkaṭaṁ prabho tamo nirodhāya bibharṣy asaṁvṛtaḥ
sthānāya sattvaṁ jagato jagat-pate kālaḥ pradhānaṁ puruṣo bhavān paraḥ 29
ahaṁ payo jyotir athānilo nabho mātrāṇi devā mana indriyāṇi
kartā mahān ity akhilaṁ carācaraṁ tvayy advitīye bhagavan ayaṁ bhramaḥ 30

Dann näherte sich die Göttin der Erde Krișna an und gab Ihm die strahlende Ohrringe welche (von Aditi -Mutter der Sura-Götter, die Feinde der Asura-Götter, die Söhne Ditis) weggenommen waren
tataḥ ca upetya bhūḥ kṛṣṇam arpayat kuṇḍale pratapta​
zusammen mit aus Gold strahlende Juwelen, eine Vaijayantī-Girlande aus Waldblumen
sa ratna bhāsvare jāmbūnada vana-mālayā vaijayantyā​
den Regenschirm Pracetas (Varuna) und den Gipfel des Berges Mandara
chatram prācetasam atha u mahā-maṇim​

Oh König, die Göttin beugte sich, mit zusammengefalteten Händen, vor dem Kontrolleur des
rājan devī astauṣīt atha praṇatā prāñjali īśam
​Universums, der beste der Götter und verehrte Ihn mit dem Geist vertieft in Hingabe
viśva vara deva arcitam dhiyā pravaṇayā bhakti​

Die Göttin der Erde sagte, "Ehrerbietung, Gott der Götter, Kontrolleur der den Muschelhorn
bhūmiḥ uvāca namaḥ te deva-deva īśa śaṅkha cakra​
den Diskus und die Kampfkeule trägst. Überseele, welche diese Form aufgrund deiner Geweihten angenommen hast, Ehrerbietung.
gadā dhara parama-ātman upātta rūpāya icchā bhakta te pnamaḥ astu​

Ehrerbietung Dir, aus dessen Nabel der (universale) Lotos (erschien), Ehrerbietung (dem Träger)
namaḥ paṅkaja nābhāya namaḥ​
der Lotosgirlande, Ehrerbietung Dir, Derjenige mit Lotos-Augen, Ehrerbietung Dir
paṅkaja-māline namaḥ paṅkaja-netrāya namaḥ te​
dessen Sohlen mit Lotoszeichen versehen sind - paṅkaja-aṅghraye

Ehrerbietung Dir, Transzendentale Herr, Vasudev, Vișnu, ursprüngliche Persönlichkeit
namaḥ tubhyam bhagavate vāsudevāya viṣṇave puruṣāya​
Ehrerbietung Dir, ursprünglicher Same, Allwissende
namaḥ te bījāya ādi pūrṇa bodhāya​
Ehrerbietung Dir Stammvater dieses (Universums), grenzenlose Seele
ajāya janayitre asya brahmaṇe ananta​
Seele der (höheren) spirituellen Energie und niedrigeren (materiellen Energie), Seele des Daseins
ātman śaktaye para avara ātman bhūta​Überseele, 
Ehrerbietung Dir - parama-ātman namaḥ astu te

Oh ungeborene Herr, Schöpfer des Universums, um es zu zerstören, äußerst Du
ajaḥ prabho tvam vai sisṛkṣuḥ jagataḥ nirodhāya bibharṣi​
die Erscheinungsweise der Unwissenheit als prominent und für die Erhaltung (des Universums) (äußerst Du) die Erscheinungsweise der Tugend
tamaḥ utkaṭam sthānāya sattvam​
Von dem Du, Herr des Universums, nicht bedeckt wirst - bhavān jagat-pate asaṁvṛtaḥ

Deine Persönlichkeit ist verschieden von der materiellen Natur und Zeit
puruṣaḥ paraḥ pradhānam kālaḥ​
Ich (als Erde), Wasser, Feuer, Luft, Ehter (Raum), Objekte der Sinne, Götter, Geist, Sinne,
aham payaḥ jyotiḥ atha anilaḥ nabhaḥ mātrāṇi devāḥ manaḥ​
Falsches Ego (aham-kar - der Handelnde), somit die ganze Materielle Energie, bewegend oder nicht
indriyāṇi kartā mahān iti akhilam cara acaram
​sind diese Illusion, die in Dir enthalten ist, der non-duale Transzendentale Herr
ayam bhramaḥ tvayi advitīye bhagavan

Tika:​Wie Sri Krishna sagt: Die Seele ist durch das Falsche Ego verwirrt:
prakṛteḥ kriyamāṇāni / guṇaiḥ karmāṇi sarvaśaḥ
ahańkāra-vimūḍhātmā / kartāham iti manyate (Bhagavad-gita. 3.27)

Die Seele, welche durch das Falsche Ego illusioniert wird - atma ahańkāra vimudha
denkt auf diese Weise, "Ich bin der Handelnde" (in allem was geschieht)- manyate iti aham karta
(aber) alles was geschieht ist - sarvaśaḥ karmāṇi
durch die Eigenschaften der materiellen Natur verichtet - guṇaiḥ prakṛteḥ kriyamāṇāni

16 100 Prinzessinnen, gerettet von Krișna, verlieben sich in Ihm
Das Stehlen des Parijata-Baumes von Paradiesischen Welten

tasyātmajo 'yaṁ tava pāda-paṅkajaṁ bhītaḥ prapannārti-haropasāditaḥ
tat pālayainaṁ kuru hasta-paṅkajaṁ śirasy amuṣyākhila-kalmaṣāpaham 31
śrī-śuka uvāca iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā
dattvābhayaṁ bhauma-gṛham prāviśat sakalarddhimat 32
tatra rājanya-kanyānāṁ ṣaṭ-sahasrādhikāyutam
bhaumāhṛtānāṁ vikramya rājabhyo dadṛśe hariḥ 33
tam praviṣṭaṁ striyo vīkṣya nara-varyaṁ vimohitāḥ
manasā vavrire 'bhīṣṭaṁ patiṁ daivopasāditam 34
bhūyāt patir ayaṁ mahyaṁ dhātā tad anumodatām
iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṁ dadhuḥ 35
tāḥ prāhiṇod dvāravatīṁ su-mṛṣṭa-virajo-'mbarāḥ
narayānair mahā-kośān rathāśvān draviṇaṁ mahāt 36
airāvata-kulebhāṁś ca catur-dantāṁs tarasvinaḥ
pāṇḍurāṁś ca catuḥ-ṣaṣṭiṁ prerayām āsa keśavaḥ 37
gatvā surendra-bhavanaṁ dattvādityai ca kuṇḍale
pūjitas tridaśendreṇa mahendryāṇyā ca sa-priyaḥ
codito bhāryayotpāṭya pārījātaṁ garutmati
āropya sendrān vibudhān nirjityopānayat puram 38-39
sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ
anvagur bhramarāḥ svargāt tad-gandhāsava-lampaṭāḥ 40
yayāca ānamya kirīṭa-koṭibhiḥ pādau spṛśann acyutam artha-sādhanam
siddhārtha etena vigṛhyate mahān aho surāṇāṁ ca tamo dhig āḍhyatām 41

(Die Göttin der Erde fuhr fort)
Dies ist der Sohn (Bhaumas), welcher verängstigt Zuflucht bei deinen Füßen wie Lotos sucht
ayam ātma-jaḥ tasya bhītaḥ prapanna pāda tava paṅkajam 
​weil Du das Leiden derjenigen, welche sich Dir nähern vertreibst
tat hara ārti upasāditaḥ ​
Beschütze ihn und stelle deine Hand wie Lotos auf seinem Haupt, um seine Sünde zu zerstören
pālaya enam kuru hasta-paṅkajam śirasi amuṣya apaham akhila kalmaṣa​

Șri Șuka sagte, "Somit von der Erd-Göttin in demütigen und hingebungsvollen Worten gebeten,
śrī-śukaḥ uvāca iti vāgbhiḥ arthitaḥ bhūmi namrayā
​gewährte der Transzendentale Herr (dem Sohn) Bhaumas Furchtlosigkeit und ging
bhagavān dattvā abhayam bhauma prāviśat
​im Palast, welcher voll Opulenz war - gṛham mat sakala ṛddhi

Da sah (der Transzendentale Herr) Hari mehr als 16 000 königliche Mädchen
tatra hariḥ dadṛśe adhika sahasra ṣaṭ ayutam kanyānām rājanya 
​welche Bhauma gewaltsam von den Königen mitnahm
bhauma āhṛtānām vikramya rājabhyaḥ​

Tika: Śrīla Śrīdhara Svāmī stellt die Worte Parāśaras, aus Viṣṇu Purāṇa (5.29.31) vor:
kanyā-pure sa kanyānāṁ ṣoḍaśātulya-vikramaḥ
śatādhikāni dadṛśe sahasrāṇi mahā-mate

"In den Gebäuden der Dienerinnen, oh Weiser, fand der Herr, dessen Macht unübertroffen ist, 16,100 Prinzessinnen."Die Frauen waren entzückt, als sie die meist exzellente Person eintreten sahen und in ihrem
striyaḥ vimohitāḥ tam vīkṣya praviṣṭam varyam nara 
​Geist wählten sie ihn, den Begehrten, Welcher ihnen vom Schicksal als Mann gebracht wurde
manasā vavrire abhīṣṭam upasāditam daiva patim ​

Somit alle und jede allein dachte, "Sei es, dass das Schicksal Ihn mir als Mann beschert."
iti sarvāḥ pṛthak bhāvena bhūyāt dhātā anumodatām tat patiḥ mahyam​
und stellten Krișna in ihren Herzen - dadhuḥ kṛṣṇe hṛdayam ayam

Er schickte sie nach Dvaraka mit sauberen und tadellosen Kleidern in Sänften
prāhiṇot tāḥ dvāravatīm ambarāḥ su-mṛṣṭa virajaḥ nara-yānaiḥ
​zusammen mit vielen Reichtümer, Kampfwagen, Pferde und viel Vermögen
mahā kośān ratha aśvān draviṇam mahat​

Keșava (Krișna) sandte auch 64 schnelle, weiße Elefanten aus der Familie Airāvatas
keśavaḥ prerayām āsa ca catuḥ-ṣaṣṭim ibhān tarasvinaḥ pāṇḍurān kula airāvata ​
die je 4 Stoßzähne hatten - catuḥ dantān
Dann ging er zu der Stätte Indras und der Sura-Götter und gab der Göttin Aditi die Ohrringe
gatvā bhavanam indra sura dattvā adityai ca kuṇḍale ​

Er und seine Liebste wurden von 30 Götter, Indra und seine Frau verehrt
pūjitaḥ sa priyaḥ tridaśa indreṇa ca mahā-indryāṇyā ​
Von seiner Frau angespornt, entwurzelte (Krișna) einen himmlischen Parijata Baum und nachdem
coditaḥ bhāryayā utpāṭya pārijātam ​
Er Indra und die Götter geschlagen hat, tat Er (den Baum) auf Garuda und brachte ihn nach (Dvaraka)
nirjitya sa-indrān vibudhān āropya garutmati upānayat puram​

Bepflanzt, verschönerte (der Parijata Baum) den Garten der Residenz Satyabhāmas
sthāpitaḥ upaśobhanaḥ udyāna gṛha satyabhāmāyāḥ ​
Die Bienen aus den Himmlischen Planeten folgten ihn, begierig nach dessen Duft und süße Saft
bhramarāḥ svargāt anvaguḥ lampaṭāḥ gandha āsava tat ​
Obwohl (Indra) den Unfehlbaren (Krișna) ehrte, sich zu Ihm beugte und mit seiner Krone die
yayāca acyutam ānamya spṛśan kirīṭa ​
Spitzen Dessen Füßen berührte um seine Ziele vollkommen zu erreichen, war er mit den Zielen
koṭibhiḥ pādau artha sādhanam siddha vigṛhyate artha ​
diesem großen Seelen nicht einverstanden. Oh, die Götter sind von ihren eigenen Opulenz verurteilt in Ignoranz zu bleiben
etena mahān ca aho surāṇām dhik āḍhyatām tamaḥ

Krișna vervielfältigte sich, um die 16 100 de Prinzessinnen zu heiraten

atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ
yathopayeme bhagavān tāvad-rūpa-dharo 'vyayaḥ 42
gṛheṣu tāsām anapāyy atarka-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ
reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṁś caran 43
itthaṁ ramā-patim avāpya patiṁ striyas tā brahmādayo 'pi na viduḥ padavīṁ yadīyām
bhejur mudāviratam edhitayānurāga hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ 44
pratyudgamāsana-varārhaṇa-pada-śauca-tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
keśa-prasāra-śayana-snapanopahāryaiḥ dāsī-śatā api vibhor vidadhuḥ sma dāsyam 45

Und dann nahm der unverderbliche Transzendentale Herr gleich aus einem einzigen Wesen​
atha u dharaḥ avyayaḥ bhagavān muhūrte ekasmin ​
genauso viele Forme an, wie viele Residenzen die Frauen, die heiraten sollten, hatten 
​tāvat rūpa; nānā agāreṣu tāḥ striyaḥ yathā upayeme​ 

Somit blieb Derjenige, welcher unfassbaren Tätigkeiten vollführt, ohne die ohnegleichen Heime ​avasthitaḥ kṛt atarka anapāyī tāsām gṛheṣu atiśayeṣu sāmya ​
zu verlassen mit seinen eigenen Frauen, freute sich wie die im Genuss vertieften Menschen ​
nirasta reme nija ramābhiḥ yathā itaraḥ samplutaḥ kāma ​
und führte seine Familienpflichten aus - caran gārhaka-medhikān

Somit erreichten jene Frauen den Mann der Glücksgöttin als Mann, obwohl ​
ittham tāḥ striyaḥ avāpya patim ramā-patim api ​
man das Mittel, wodurch man Seine Gemeinschaft erreichen kann nicht kennt ​- na viduḥ padavīm​ 

Aufgrund der vergnüglichen Gemeinschaft mit Ihm, und somit durch das Lächeln, 
bhejuḥ saṅgama mudā hāsa
schüchternen Blicke und die immer frischen Gespräche, wuchs kontinuierlich die Liebesanziehung ​
avaloka lajjāḥ nava jalpa edhitayā aviratam anurāg​ 

Obwohl sie (die Königinnen Krișnas) hunderte Dienerinnen hatte, dienten sie persönlich ​
api śatāḥ dāsī dāsyam vidadhuḥ sma​
dem Allmächtigen (Krișna). Sie boten Ihm einen Sitzplatz an, die beste Verehrung,​
vibhoḥ pratyudgama āsana vara arhaṇa ​
die Waschung der Füße, Zubereitungen aus Betel-Nüsse, die Müdigkeit-Beseitigung (Massierung) ​pāda śauca tāmbūla viśramaṇa ​
Sie fächelte Ihm, sie boten Parfüms, Blumengirlanden, Haar-Styling, Ihn ankleiden
​vījana gandha mālyaiḥ keśa prasāra ​
betten, Ihn waschen und boten Ihm Geschenke an - ​śayana snapana upahāryaiḥ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s