Prakash

prakāśas tu na bhedeṣu
gaṇyate sa hi nau pṛthak

Die Formen Prakash sind nicht (von der orginallen Form) verschieden - prakāśas tu na bhedeṣu
(und alle die) genau so folgen sind (auch) nicht verschieden - gaṇyate sa hi nau pṛthak

tathā hi
anekātra prakatatā
rūpasyaikasya yaikadā
sarvathā tat svarūpaiva
sa prakāśa itīryatedvāravatyāḿ yathā kṛṣṇaḥ
pratyakṣaḿ prati-mandiram
citraḥ bataitat ity ādi
pramāṇena sa setsyati  1.21- 22

Zudem die Manifestierung einer einzigen Form - tathā hi prakatatā ekasya rūpasya
an mehreren Orten zur selben Zeit - anekātra ekadā
welche in jede Beziehung wie Seine eigene Form ist - yā sarvathā tat sva rūpa eva
sind Leuchtende Formen - Prakash genannt - sa prakāśa itīryate
Wie in Dvaraka Krishna - yatha dvaravatyam kṛṣṇaḥ
Direkt in fast allen Gebāuden (anwesend war) - pratyaksam prati mandiram-
Oh, dies ist erwiesen (aus Bhagavat Puran 10.69.2)
Der Beweis wird angegeben - pramanena sah setsyati

kvacic catur-bhujatve 'pi
na tyajet kṛṣṇaḥ-rūpatam
ataḥ prakāśa eva syāt
tasyāsu dvi-bhujasya ca  1.23

Manchmal obwohl (Er) an seine Krishna Form nicht verzichtet hat - kvacit api kṛṣṇaḥ-rūpatam na tyajet
hat Er vier Arme - catur-bhujatve
somit ist dies offensichtlich ein Prakash - ataḥ syāt eva prakāśa
Seiner zwei armigen Form - tasya asau dvi-bhujasya ca

prapañcātīta -dhāmatvam
eṣāḥ śāstre pṛthag-vidhe
pādmiyottara-khaṇdādau
vyaktam eva virājate 1.24

Diese Erscheinungsformen (des Transzendentalen Herrn) - eṣāḥ vyaktam
Die sich jenseits der materiellen Wellt aufhalten - atita prapanca dhamatvam
Sind in verschiedenen spirituellen Schriften dargestellt - prthak vidhe śāstre virajate
Angefangen mit dem Kapitel Uttara von Padma Puran - adau khanda uttara padmiya

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s