Șrimad Bhagavatam 10.27

Șrimad Bhagavatam 10.27

Indra preist Krișna 

śrī-śuka uvāca
govardhane dhṛte śaile
āsārād rakṣite vraje
go-lokād āvrajat kṛṣṇaṁ
surabhiḥ śakra eva ca
vivikta upasaṅgamya
vrīḍītaḥ kṛta-helanaḥ
pasparśa pādayor enaṁ
kirīṭenārka-varcasā
dṛṣṭa-śrutānubhāvo 'sya
kṛṣṇasyāmita-tejasaḥ
naṣṭa-tri-lokeśa-mada
idam āha kṛtāñjaliḥ 1-3

Śrī Śuka sagte, "Der Govardhan Hügel wurde hochgehalten"- śrī-śukaḥ uvāca śaile govardhane dhṛte
Um Vraja vor Regen zu schützen - rakṣite vraje āsārāt
und dann kamen Surabhi (die Transzendentale Kuh) vom Planeten der Kühe - eva surabhiḥ āvrajat āvrajat go-lokāt
und Șakra (Name des gegenwärtigen Indra (Jehova)) zu Krișna - ca śakraḥ kṛṣṇam

Er (Șakra) näherte sich Ihm an einem einsamen Ort - upasaṅgamya enam vivikte
Beschämt, weil er einen Vergehen begangen hatte und - vrīḍitaḥ kṛta-helanaḥ
Berührte Dessen Füße mit seinem Helm - pasparśa pādayoḥ kirīṭena
welche wie die Sonne strahlte - varcasā arka

Er hatte über die Autorität Krishnas gehört - śruta anubhāvaḥ kṛṣṇasya
Und als er Seine riesige Macht sah - dṛṣṭa asya amita tejasaḥ
wurde seine Verrücktheit, wonach er der Kontrollierende dieser drei Welten wäre - madaḥ īśa naṣṭa idam tri-loka
zerstört und sagte mit zusammengefalteten Händen (zu Krishna) - naṣṭa āha kṛta-añjaliḥ.

indra uvāca
viśuddha-sattvaṁ tava dhāma śāntaṁ
tapo-mayaṁ dhvasta-rajas-tamaskam
māyā-mayo 'yaṁ guṇa-sampravāho
na vidyate te grahaṇānubandhaḥ
kuto nu tad-hetava īśa tat-kṛtā
lobhādayo ye 'budha-linga-bhāvāḥ
tathāpi daṇḍaṁ bhagavān bibharti
dharmasya guptyai khala-nigrahāya 4-5

Indra sagte, "Deine Stätte ist - indraḥ uvāca dhāma tava
reine Tugend (transzendental) und völlige Frieden - viśuddha-sattvam śāntam
wo es kein Leid und keine Verletzung gibt - tapaḥ-mayam dhvasta
In Dir gibt es keine Erscheinungsweise der Leidenschaft oder Unwissenheit - te na vidyate rajaḥ tamaskam
welche Eigenschaften dieser materiellen, illusorischen Natur sind - guṇa ayam māyā-mayaḥ
welche uns am großen Fluss der Unwissenheit binden - anubandhaḥ sampravāhaḥ agrahaṇa

Dann, o Kontrollierende, was ist der Grund jenes Handeln - nu īśa kutaḥ hetavaḥ tat-kṛtāḥ
was nicht intelligent scheint - ye abudha
dessen Eigenschaften die wie Gier sind? - tat linga-bhāvāḥ lobha-ādayaḥ
Letztendlich bestraft der Transzendentale Herr - tathā api bhagavān daṇḍam
um die Vorgeschriebene Pflicht zu beschützen, sie aufrechterhalten - guptyai bibharti dharmasya
wie auch die Bösen zu berichtigen - nigrahāya khala

pitā gurus tvaṁ jagatām adhīśo
duratyayaḥ kāla upātta-daṇḍaḥ
hitāya cecchā-tanubhiḥ samīhase
mānaṁ vidhunvan jagad-īśa-māninām
ye mad-vidhājñā jagad-īśa-māninas
tvāṁ vīkṣya kāle 'bhayam āśu tan-madam
hitvārya-mārgaṁ prabhajanty apasmayā
īhā khalānām api te 'nuśāsanam
sa tvaṁ mamaiśvarya-mada-plutasya
kṛtāgasas te 'viduṣaḥ prabhāvam
kṣantuṁ prabho 'thārhasi mūḍha-cetaso
maivaṁ punar bhūn matir īśa me 'satī 6-8

Du bist der Vater und der Spirituelle Meister des Universums - tvam pitā guruḥ jagatām
der ursprüngliche Kontrollierende, die unüberwindliche Zeit - adhīśaḥ duratyayaḥ kālaḥ
Welcher für den Nutzen des Bestraften, Strafen auferlegt - upātta daṇḍaḥ hitāya
und durch deine Wille allein nimmst du verschiedene Formen an - ca icchā tanubhiḥ
mit denen du handelst um die Ideen derer, - vidhunvan mānam
welche sich als Herren des Universums denken, zu zerstören - māninām jagat-īśa samīhaseDiejenige, welche wie ich dumm sind, denken sie sich als Führer des Universums - ye ajñāḥ mat-vidha jagat

Aber wenn die Zeit kommt um Dich zu sehen - kāle tvām vīkṣya
Geben schnell diese falsche Identifizierung und Stolz auf - āśu hitvā tat māninaḥ madam
Und beschäftigen sich aus Angst auf dem Weg der Tugend - abhayam prabhajanti mārgam ārya
Diese sind Deine Unterweisungen, sogar für die Bösen und Arroganten - īhā anuśāsanam te api khalānām apa-smayāḥ

Von meiner eigenen Opulenz betört - mada mama aiśvarya
und darin vertieft - plutasya saḥ tvam e
beging ich, Deine Herrlichkeit nicht kennend, einen Vergehen gegen Dich - kṛta āgasaḥ te aviduṣaḥ prabhāvam
Somit, o Herr und Kontrollierende, bitte ich um Verzeihung - atha prabho īśa arhasi kṣantum
und tue so, dass mein Wunsch nicht unrein - bhūt evam matiḥ me asatī
und mein Bewusstsein nicht betrogen werden - cetasaḥ mā punaḥ mūḍha

tavāvatāro 'yam adhokṣajeha
bhuvo bharāṇām uru-bhāra-janmanām
camū-patīnām abhavāya deva
bhavāya yuṣmac-caraṇānuvartinām
namas tubhyaṁ bhagavate
puruṣāya mahātmane
vāsudevāya kṛṣṇāya
sātvatāṁ pataye namaḥ
svacchandopātta-dehāya
viśuddha-jñāna-mūrtaye
sarvasmai sarva-bījāya
sarva-bhūtātmane namaḥ 9-11

Transzendentaler Herr, Deiner Runterkommen hier, - adhokṣaja ayam avatāraḥ tava iha
ist für die Zerstörung - abhavāya
der Führer der Armeen, welch große Störungen verursachen - camū-patīnām uru-bhāra janmanām
und eine große Last für die Erde sind. - bharāṇām bhuvaḥ 

O Gott (Du tust es) als Segnung - deva bhavāya
für die Diener deiner Füße - anuvartinām caraṇa yuṣmat

Ich verneige mich vor Dir, Transzendentale Herr - namaḥ tubhyam bhagavate
ursprüngliche und große Seele, Dasein der Heiligkeit - puruṣāya mahā-ātmane vāsudevāya
ich verbeuge mich vor Dir, Krișna, Meister der Tugendhaften - namaḥ kṛṣṇāya sātvatā sātvatām
Welcher nur durch deinen eigenen Wunsch - sva chanda
In Körper, welcher Formen der perfekten Tugend - dehāya mūrtaye viśuddha
und Wissen sind, erscheinst - jñāna upātta

Du bist der Allwissende - jñāna sarvasmai
die Quelle alles Existierende - sarva-bījāya
und die Seele aller Lebewesen, Verneigungen (zu Dir) - ātmane sarva-bhūta namaḥ

mayedaṁ bhagavan goṣṭha-
nāśāyāsāra-vāyubhiḥ
ceṣṭitaṁ vihate yajñe
māninā tīvra-manyunā
tvayeśānugṛhīto 'smi
dhvasta-stambho vṛthodyamaḥ
īśvaraṁ gurum ātmānaṁ
tvām ahaṁ śaraṇaṁ gataḥ 12-13

Transzendentale Herr, als die Opfer-Zeremonie - bhagavan yajñe
die für mich galt, unterbrochen wurde - mayā vihate
Weil ich mich als wichtig betrachte, wurde ich - māninā manyunā
gegen die Gemeinde der Kuhhirten gewalttätig - idam goṣṭha tīvra
und handelte um sie durch Regen und Winde zu zerstören - ceṣṭitam nāśāya āsāra vāyubhiḥHöchste 

Kontrollierende, Du hat mir Deine Barmherzigkeit gezeigt - īśa asmi anugṛhītaḥ tvayā
indem du mein Stolz und mein Versuch (gegen die Kuhhirten) die ohne Ergebnis (blieb) zerstört hast - dhvasta stambhaḥ udyamaḥ vṛthā
Ich bin zu Dir gekommen um Dich, Höchste Kontrollierende, - aham gataḥ tvām īśvaram
Guru und Höchste Seele als Zuflucht anzunehmen - gurum ātmānaṁ śaraṇam 

Aufgrund der Barmherzigkeit Krișnas wird man auf dem Transzendentalen Pfad geleitet
Ansonsten führt die Intelligenz
durch den Geist bedingt, Geist welcher von den materiellen Sachen angezogen ist,
die Seele auf immer höheren Gipfeln materiellen Genusses

śrī-śuka uvāca
evaṁ saṅkīrtitaḥ kṛṣṇo
maghonā bhagavān amum
megha-gambhīrayā vācā
prahasann idam abravīt 14

Śrī Śuka sagte, "Somit von dem Wolkenreiter (Indra) gepriesen" - śrī-śukaḥ uvāca evam saṅkīrtitaḥ maghonā
Sprach der Transzendentale Herr zu ihm - kṛṣṇaḥ bhagavān vācā amum
mit einer tiefen (Stimme) wie das Grollen der Wolken- gambhīrayā megha
und lächelnd sagte ihm - prahasan idam abravīt

śrī-bhagavān uvāca
mayā te 'kāri maghavan
makha-bhaṅgo 'nugṛhṇatā
mad-anusmṛtaye nityaṁ
mattasyendra-śriyā bhṛśam 15

Der Transzendentale Herr sagte, "Indra, " - śrī-bhagavān uvāca maghavan
aufgrund Meiner Barmherzigkeit zu Dir, handelte Ich so, - anugṛhṇatā mayā te akāri
dass du dir an Mic immer erinnern wirst - mat-anusmṛtaye nityam
und weil du zu verrückt wegen deiner eigenen Opulenz geworden bist - bhṛśam mattasya indra-śriyā
 habe ich das Opferzeremonie gestoppt - bhaṅgaḥ makha

mām aiśvarya-śrī-madāndho
daṇḍa pāṇiṁ na paśyati
taṁ bhraṁśayāmi sampadbhyo
yasya cecchāmy anugraham 16

Die von ihre eigene Opulenz und Schönheit berauschte und geblendete Personen - andhaḥ mada aiśvarya śrī
können Mich nicht sehen. Mit dem Stab in der Hand - na paśyati mām daṇḍa pāṇim
und ihr nur Gutes wünschend - ca icchāmi yasya anugraham
veranlasse ich den Verlust ihrer Eigentümer - tam bhraṁśayāmi sampadbhyaḥ

gamyatāṁ śakra bhadraṁ vaḥ
kriyatāṁ me 'nuśāsanam
sthīyatāṁ svādhikāreṣu
yuktair vaḥ stambha-varjitaiḥ 17

Șakra (Name des gegenwärtigen Indra) du kannst gehen, - śakra gamyatām
Das Glückverheißende sei mit dir - bhadram vaḥ
Handelnd ohne falschen Stolz - yuktair varjitaiḥ stambha
folge Meine Unterweisungen und bleibe - kriyatām anuśāsanam me sthīyatām
bei deiner (universellen) Verantwortungen - sva adhikāreṣu vaḥ

Surabhi verehrt Krișna

athāha surabhiḥ kṛṣṇam
abhivandya manasvinī
sva-santānair upāmantrya
gopa-rūpiṇam īśvaram 18

Dann die weise Surabhi und ihre eigene Familie - atha manasvinī surabhiḥ sva-santānaiḥ
begrüßten respektvoll Krișna und sprachen zu dem - abhivandya kṛṣṇam upāmantrya
Höchsten Kontrollierende, welcher die Form eines Kuhhirten hatte - gopa-rūpiṇam īśvaram āha

surabhir uvāca
kṛṣṇa kṛṣṇa mahā-yogin
viśvātman viśva-sambhava
bhavatā loka-nāthena
sa-nāthā vayam acyuta
tvaṁ naḥ paramakaṁ daivaṁ
tvaṁ na indro jagat-pate
bhavāya bhava go-vipra
devānāṁ ye ca sādhavaḥ
indraṁ nas tvābhiṣekṣyāmo
brahmaṇā coditā vayam
avatīrṇo 'si viśvātman
bhūmer bhārāpanuttaye 19-21

Surabhi sagte, " Kṛṣṇa, Kṛṣṇa , großer Yogi - surabhiḥ uvāca kṛṣṇa kṛṣṇa mahā yogin
Seele des Universums und Zusammensetzer des Universums - viśva-ātman viśva-sambhava
Großartiger Herr der Welt, - bhavatā loka nāthena
O Unfehlbarer, wir haben Dich als Meister - acyuta vayam sa-nāthāḥ

Du bist für uns die Höchste Gottheit - naḥ tvam paramakam daivam
Du bist nicht der Führer der Götter (wie Indra, alias Jehova), sondern der Erhalter des Universums - tvaṁ na indro tvam jagat-pate ca
Du bist die Glückseligkeit und das Wohlergehen der Kühe, der Gelehrten, der Götter - bhavāya bhava go vipra devānām
und der verwirklichten Persönlichkeiten - ye sādhavaḥ

Die Brahmanen sagten, wir sollen für Dich - brahmaṇā coditāḥ tvā
die Salbungszeremonie des Badens - abhiṣekṣyāmaḥ
als unserer Führer durchzuführen - indram naḥ vayam
Seele des Universums, du bist runtergekommen - viśva-ātman avatīrṇaḥ asi apanuttaye
um die Last der Erde zu entfernen." - bhāra bhūmeḥ

Die Salbungszeremonie Krișnas

śṛī-śuka uvāca
evaṁ kṛṣṇam upāmantrya
surabhiḥ payasātmanaḥ
jalair ākāśa-gaṅgāyā 22
airāvata-karoddhṛtaiḥ
indraḥ surarṣibhiḥ sākaṁ
codito deva-mātṛbhiḥ
abhyasiñcata dāśārhaṁ
govinda iti cābhyadhāt 22-23

Śrī Śuka sagte, "(Nachdem) Surabhi so zu Krișna sprach - śrī-śukaḥ uvāca surabhiḥ upāmantrya evam kṛṣṇam
führte sie das Bad - ("Krönungs-") Zeremonie für Govinda aus - abhyasiñcata govindaḥ iti
der außergewöhnliche Nachfahre der Daśārha Dynastie, - abhyadhāt dāśārham
mit ihrem eigenen Milch, zusammen mit Indra, die Halbgötter - ātmanaḥ payasā indraḥ sākam deva
die Weisen (welche), angetrieben von den Mütter der Sura-Götter, - ṛṣibhiḥ coditaḥ mātṛbhiḥ sura
Ganges-Wasser aus Akaș (universeller Raum) - jalaiḥ ākāśa-gaṅgāyāḥ
gebracht von Airāvata (Indras Träger) mit seinem Rüssel (nutzten)." - uddhṛtaiḥ airāvata kara

tatrāgatās tumburu-nāradādayo
gandharva-vidyādhara-siddha-cāraṇāḥ
jagur yaśo loka-malāpahaṁ hareḥ
surāṅganāḥ sannanṛtur mudānvitāḥ 24

Da kamen auch Tumburu und Nārada zusammen mit - tatra āgatāḥ tumburu nārada ādayaḥ
Gandarvas, Vidyadharas, Siddhas und Caranas - gandharva-vidyādhara-siddha-cāraṇāḥ
die den Ruhm des Transzendentalen Herrn sangen - jaguḥ yaśaḥ hareḥ
Welcher die Kontaminierung der ganzen Welt zerstört - apaham mala loka
und auch die Frauen der Sura-Götter (kamen) und glücklich tanzten- sura aṅganāḥ sannanṛtuḥ mudā anvitāḥ

taṁ tuṣṭuvur deva-nikāya-ketavo
hy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥ
lokāḥ parāṁ nirvṛtim āpnuvaṁs trayo
gāvas tadā gām anayan payo-drutām 25

Die Versammlung aus der Stätte der Götter haben Ihn gepriesen - nikāya ketavaḥ deva tam tuṣṭuvuḥ
und selbstverständlich deckten Ihn mit wunderschönen Blumen-Strömen. - hi avākiran ca adbhuta vṛṣṭibhiḥ puṣpa 

Die drei Welten erfuhren die höchste Befriedigung - trayaḥ lokāḥ āpnuvan parām nirvṛtim
Dann machten die Kühen den Boden nass - tadā gāvaḥ payaḥ gām
um das Böse zu vertreiben - drutām anayan.

drutāmdrutām
nānā-rasaughāḥ sarito
vṛkṣā āsan madhu-sravāḥ
akṛṣṭa-pacyauṣadhayo
girayo 'bibhran un maṇīn 26

Schnell, schnell, flossen die Flüsse und trugen verschiedene - drutāmdrutām oghāḥ saritaḥ āsan nānā Honigsäfte der Bäume mit, woher (Honig) floss - rasa madhu vṛkṣāḥ sravāḥ
Die Pflanzen erreichten die Reife ohne gezüchtet zu werden - oṣadhayaḥ pacya akṛṣṭa
Und die Berge brachten auf die Oberfläche Juwelen - girayaḥ abibhran ut maṇīn

kṛṣṇe 'bhiṣikta etāni
sarvāṇi kuru-nandana
nirvairāṇy abhavaṁs tāta
krūrāṇy api nisargataḥ 27

Junge Nachfahre der Kuru Dynastie, - tāta kuru-nandana
All diese (Lebewesen) wurden - sarvāṇi etāni abhavan
Bei der Badzeremonie von Krishna feindschaftslos - kṛṣṇe abhiṣikte nirvairāṇi
Obwohl sie, durch ihre erworbene materielle Natur - api nisargataḥ
bösartig waren - krūrāṇi

iti go-gokula-patiṁ
govindam abhiṣicya saḥ
anujñāto yayau śakro
vṛto devādibhir divam 28

Somit, nach der Baden-Zeremonie Govindas, - iti abhiṣicya govindam
Derjenige, welcher sich um die Kühe und die Gemeinde der Kuhhirten kümmert, - patim go go-kula
gab Er zu Șakra (Indra alias Zeus) die Erlaubnis zu gehen - anujñātaḥ śakraḥ
welcher Ihn (als Zeichen des Respekts) umkreiste - saḥ vṛtaḥ
und danach ging, begleitet von den Götter, auf die Himmlischen Planeten - yayau deva-ādibhiḥ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s