Șrimad Bhagavatam 10.34

Șrimad Bhagavatam 10.34

Die Kuhhirten fahren zu dem Ambika-Wald um Șiva zu verehren
Eine große Schlange greift Nanda an
Krișna berührt die Schlange mit dem Fuß und sie verwandelt sich zu einem Vidyadhara-Gott

śrī-śuka uvāca
ekadā deva-yātrāyāṁ
gopālā jāta-kautukāḥ
anobhir anaḍud-yuktaiḥ
prayayus te 'mbikā-vanam 1

Șri Șuka sagte, "Einmal, als die Kuhhirten - śrī-śukaḥ uvāca ekadā gopālāḥ
den großen Wunsch hatten zu dem Gott (Șiva) zu gehen - jāta-kautukāḥ deva yatrāyām
fesselten sie die Ochsen an den Karen und fuhren sie zum Ambika-Wald - yuktaiḥ anaḍut anobhiḥ prayayuḥ te ambikā-vanam

tatra snātvā sarasvatyāṁ
devaṁ paśu-patiṁ vibhum
ānarcur arhaṇair bhaktyā
devīṁ ca ṇṛpate 'mbikām
gāvo hiraṇyaṁ vāsāṁsi
madhu madhv-annam ādṛtāḥ
brāhmaṇebhyo daduḥ sarve
devo naḥ prīyatām iti 2-3

Oh König, sie badeten im Saraswati-Fluß (vor etwa 4000 Jahre ausgetrocknet), - nṛ-pate tatra snātvā sarasvatyām
verehrten den mächtigen Gott Pașu-pati (Șiva), - ānarcuḥ vibhum devam paśu-patim
mit Hingabe verehrten auch die Göttin Ambika (Gattin Șivas), - arhaṇaiḥ bhaktyā devīm ca ambikām
gaben den verehrenswerten Brahmanen Kühe, Gold - daduḥ ādṛtāḥ brāhmaṇebhyaḥ gāvaḥ hiraṇyam
Kleidung, süßen Honig und Getreide - vāsāṁsi madhu madhu annam
(sagend) "Möge die Götter mit uns zufrieden sein" - iti sarve devaḥ prīyatām naḥ

ūṣuḥ sarasvatī-tīre
jalaṁ prāśya yata-vratāḥ
rajanīṁ tāṁ mahā-bhāgā
nanda-sunandakādayaḥ 4

Nanda, Sunanda und andere (Kuhhirten) - nanda-sunandaka-ādayaḥ
die auf dem Ufer Saraswatis waren und nur Wasser zu sich genommen hatten - ūṣuḥ sarasvatī-tīre jalam prāśya
folgten in der Nacht jene äußerst glückverheißende Gelübde - tām yata-vratāḥ mahā-bhāgāḥ rajanīm

kaścin mahān ahis tasmin
vipine 'ti-bubhukṣitaḥ
yadṛcchayāgato nandaṁ
śayānam ura-go 'grasīt 5
sa cukrośāhinā grastaḥ
kṛṣṇa kṛṣṇa mahān ayam
sarpo māṁ grasate tāta
prapannaṁ parimocaya 6
tasya cākranditaṁ śrutvā
gopālāḥ sahasotthitāḥ
grastaṁ ca dṛṣṭvā vibhrāntāḥ
sarpaṁ vivyadhur ulmukaiḥ 7
alātair dahyamāno 'pi
nāmuñcat tam uraṅgamaḥ
tam aspṛśat padābhyetya
bhagavān sātvatāṁ patiḥ 8
sa vai bhagavataḥ śrīmat
pāda-sparśa-hatāśubhaḥ
bheje sarpa-vapur hitvā
rūpaṁ vidyādharārcitam 9
tam apṛcchad dhṛṣīkeśaḥ
praṇataṁ samavasthitam
dīpyamānena vapuṣā
puruṣaṁ hema-mālinam 10

Schicksalsbedingt kam eine sehr hungrige, - yadṛcchayā āgataḥ kaścit bubhukṣitaḥ
große Schlange, auf dem Bauch gehend, in jenem Teil des Waldes - mahān ahiḥ ati vipine ura-gaḥ
und wollte Nanda, als er schlief, verschlingen. - agrasīt nandam śayānam

Von der Schlange gefasst, schrie er, "Krișna, Krișna - grastaḥ ahinā saḥ cukrośa kṛṣṇa kṛṣṇa
diese große Schlange verschlingt mich - mahān ayam sarpaḥ mām grasate
Mein liebes Kind, ich habe dein Zuflucht genommen, rette mich." - tāta prapannam parimocaya

Als man ihn schreien hörte, standen die Kuhhirten gleich auf - śrutvā tasya ākranditam gopālāḥ utthitāḥ sahasā
und als sie ihn (von der Schlange) gefasst sahen, wurden sie beunruhigt - ca dṛṣṭvā grastam vibhrāntāḥ
und fingen die Schlange mit ihren anbrennenden Fackeln zu schlagen - ca vivyadhuḥ sarpam ulmukaiḥ

Obwohl die Fackeln sie brannte, ließ die Schlange ihn nicht los - api alātaiḥ tam dahyamānaḥna uraṅgamaḥ tam amuñcat
Die Transzendentale Persönlichkeit (Krișna), der Meister der Tugendhaften - bhagavān patiḥ sātvatām
kam und berührte ihn mit Seinem Fuß. - abhyetya aspṛśat padā

Berührt vom Fuß der Transzendentalen Persönlichkeit - sparśa pāda śrī-mat bhagavataḥ
das was unglückverheißend war, wurde zerstört - aśubhaḥ saḥ vai hata
und als die Schlange seinen Körper entledigte - hitvā sarpa-vapuḥ
nahm sie die Form eines verehrenswerten Vidyadhara-Gott - bheje rūpam vidyādhara arcitam
welcher vor Ihm stand und seine Ehrerbietungen zollte; - samavasthitam praṇatam
sein Körper strahlte aus und er trug goldige Halskette. - vapuṣā dīpyamānena mālinam hema
Dann stellte ihm der Kontrollierende der Sinnen, die Transzendentale Persönlichkeit, Fragen. - hṛṣīkeśaḥ puruṣam tam apṛcchat

Der Fluch über den Vidyādhar Sudarśan

ko bhavān parayā lakṣmyā
rocate 'dbhuta-darśanaḥ
kathaṁ jugupsitām etāṁ
gatiṁ vā prāpito 'vaśaḥ 11

Wer sind Sie, die Erscheinung Ihrer Ehrlichkeit ist wunderschön - kaḥ darśanaḥ bhavān adbhuta
Ihre Schönheit ist sehr strahlend - lakṣmyā parayā rocate
Wer hat Sie gezwungen diese abstoßenden Form anzunehmen - katham avaśaḥ prāpitaḥ etām jugupsitām gatim

sarpa uvāca
ahaṁ vidyādharaḥ kaścit
sudarśana iti śrutaḥ
śriyā svarūpa-sampattyā
vimānenācaran diśaḥ
ṛṣīn virūpāṅgirasaḥ
prāhasaṁ rūpa-darpitaḥ
tair imāṁ prāpito yoniṁ
pralabdhaiḥ svena pāpmanā 12-13

Die "Schlange" sagte, "Ich bin kein anderer als der bekannte - sarpaḥ uvāca aham kaścit śrutaḥ
vidyādhara Sudarśan. Besitzend eine wunderschöne Form - vidyādharaḥ sudarśanaḥ sampattyā śriyā svarūpa
bummelte ich in meinem fliegenden Gerät in allen Richtungen - ācaran vimānena diśaḥ
und hochnäsig, verlachte ich einen Weisen aus dem Stamm Anghiras - darpitaḥ prāhasam ṛṣīn āṅgirasaḥ
weil er entstellt war und aufgrund meiner eigenen Sünden - virūpa iti svena pāpmanā
wurde dazu gebracht diese Spottform anzunehmen - taiḥ imām prāpitaḥ yonim rūpa pralabdhaiḥ

śāpo me 'nugrahāyaiva
kṛtas taiḥ karuṇātmabhiḥ
yad ahaṁ loka-guruṇā
padā spṛṣṭo hatāśubhaḥ 14

Der Fluch war selbstverständlich mein Segen - śāpaḥ kṛtaḥ eva me anugrahāya
Solange ich, durch die Barmherzigkeit jener Seele (die mich "verfluchte") - karuṇa taiḥ ātmabhiḥ
durch den Fuß des spirituellen Meister-aller Welten, - yat aham padā guruṇā loka
(der Meister, Welcher) all-Unglückverheißende zerstört, berührt wurde - hata aśubhaḥ spṛṣṭaḥ

Sudarśan lobt Krișna
Das Chanten der Namen der Transzendentalen Persönlichkeit läutert

taṁ tvāhaṁ bhava-bhītānāṁ
prapannānāṁ bhayāpaham
āpṛcche śāpa-nirmuktaḥ
pāda-sparśād amīva-han 15

Zerstörer der Leiden derer, welcher Angst vom materiellen Dasein haben - han amīva tam bhītānām bhava
Du beseitigst die Angst desjenigen, welcher sich dir ergeben hat - apaham bhaya prapannānām tvā
Ich lobe die Befreiung vom Fluch - aham āpṛcche nirmuktaḥ śāpa
welche allein durch die Berührung Deiner Füßen verursacht wurde - pāda-sparśāt

prapanno 'smi mahā-yogin
mahā-puruṣa sat-pate
anujānīhi māṁ deva
sarva-lokeśvareśvara 16

Große Yogi, große Persönlichkeit, Gott aller Planeten - mahā-yogin mahā-puruṣa deva sarva loka
Kontrolleur aller Kontrollierenden, ich ergebe mich Dir - īśvara īśvara asmi prapannaḥ
dem Erhalter aller Tugendhaften Personen; ich warte auf Deinem Befehl - sat-pate mām anujānīhi

brahma-daṇḍād vimukto 'haṁ
sadyas te 'cyuta darśanāt
yan-nāma gṛhṇann akhilān
śrotṝn ātmānam eva ca
sadyaḥ punāti kiṁ bhūyas
tasya spṛṣṭaḥ padā hi te 17

Oh Unfehlbarer, ich wurde gleich - acyuta aham sadyaḥ
von der Strafe des Brahmanen befreit. - daṇḍāt brahma vimuktaḥ
Dich anzusehen, das Chanten Deines Namens und - darśanāt te gṛhṇan yat nāma
Das Hören darüber läutern - śrotṝn akhilān punāti
wirklich sofort die Seele - eva sadyaḥ ātmānam
und umso mehr die Berührung Deiner Füßen - ca kim bhūyaḥ tasya spṛṣṭaḥ padā hi te

ity anujñāpya dāśārhaṁ
parikramyābhivandya ca
sudarśano divaṁ yātaḥ
kṛcchrān nandaś ca mocitaḥ 18

Somit, nach dem Lob Desjenigen aus dem Dașarha-Familie (Krișna) - iti anujñāpya dāśārham
kreiste Sudarșan Ihn um, als Zeichen von Respekt, - sudarśanaḥ parikramya abhivandya
und ging in Himmel (die materielle, paradiesische Welten); - ca yātaḥ divam
und so entkam Nanda (der Vater Krișnas) dem Not - ca nandaḥ mocitaḥ kṛcchrāt

niśāmya kṛṣṇasya tad ātma-vaibhavaṁ
vrajaukaso vismita-cetasas tataḥ
samāpya tasmin niyamaṁ punar vrajaṁ
ṇṛpāyayus tat kathayanta ādṛtāḥ 19

Oh König, das Bewusstsein der Bewohner Vrajas wurde - nṛpa cetasaḥ vraja-okasaḥ vismita
bei dem Ansehen jener persönlichen Kraft Krișnas durcheinander gebracht - niśāmya tat vaibhavam ātma kṛṣṇasya
Dann beendeten sie am jenen Platz die Durchführung der Verehrung (Șivas) und - tataḥ samāpya tasmin niyamam
kehrten zurück nach Vraja wo sie all dieses berichteten - punaḥ āyayuḥ vrajam kathayantaḥ ādṛtāḥ tat

Bal und Krișna singen im Wald um die Gopis zu entzücken

kadācid atha govindo
rāmaś cādbhuta-vikramaḥ
vijahratur vane rātryāṁ
madhya-gau vraja-yoṣitām 20
upagīyamānau lalitaṁ
strī-janair baddha-sauhṛdaiḥ
sv-alaṅkṛtānuliptāṅgau
sragvinau virajo-'mbarau 21

Einmal vergnügten sich Govind (Krishn) und Raam, -kadācit atha vijahratuḥ govindaḥ rāmaḥ ca
deren Taten wunderbar sind, Mitten in der Nacht im Wald - adbhuta vikramaḥ rātryām vane
in der Mitte der Frauen aus Vraja. - madhya-gau vraja-yoṣitām
Die Frauen sangen, aufgrund ihrer Zuneigungsbeziehung entzückend - strī-janaiḥ upagīyamānau lalitam baddha sauhṛdaiḥ

Sie waren äußerst schön verziert, auf dem Körper gesalbt, - su-alaṅkṛta anulipta aṅgau
und trugen Girlanden und makellose Kleidung - srak-vinau ambarau virajaḥ

niśā-mukhaṁ mānayantāv
uditoḍupa-tārakam
mallikā-gandha-mattāli-
juṣṭaṁ kumuda-vāyunā 22

Die zwei (Brüder) priesen den Anfang der Nacht - mānayantau niśā-mukham
das Aufgehen des Mondes und der Sternen, - udita uḍupa tārakam
die von den Jasmin- und Lotos-Parfüms verrückt gewordenen Bienen - mallikā kumuda ali matta juṣṭam
Und die Parfüms, die von den Briesen getragen waren - gandha vāyunā

jagatuḥ sarva-bhūtānāṁ
manaḥ-śravaṇa-maṅgalam
tau kalpayantau yugapat
svara-maṇḍala-mūrcchitam 23
gopyas tad-gītam ākarṇya
mūrcchitā nāvidan nṛpa
sraṁsad-dukūlam ātmānaṁ
srasta-keśa-srajaṁ tataḥ 24

Die zwei sangen und erzeugten zusammen - tau jagatuḥ kalpayantau yugapat
musikalische Klänge, die die Freude - svara maṇḍala mūrcchitam maṅgalam
im Geist aller Lebewesen, die sie hörten, vermehren ließ - manaḥ sarva-bhūtānām śravaṇaOh König, als die Gopis deren Gesang hörten, erstarten sie, - nṛpa ākarṇya gītam tat gopyaḥ mūrcchitāḥ
wussten nichts mehr von ihnen, die Kleidung wurde lasch - na avidan ātmānam dukūlam sraṁsat
und die Haare und die Girlanden gingen auseinander - tataḥ keśa srajam srasta

Șankhaciuda entführt die Gopis und wird von Krișna getötet
Der Juwel aus seinem Haar wird dem Bal gegeben

evaṁ vikrīḍatoḥ svairaṁ
gāyatoḥ sampramatta-vat
śaṅkhacūḍa iti khyāto
dhanadānucaro 'bhyagāt 25

Somit singend und von der Liebe berauscht - evam gāyatoḥ vat sampramatta
spielten die zwei nach Ihrem Herzenslust - vikrīḍatoḥ svairam
und dann kam ein Diener - iti abhyagāt anucaraḥ
des Schatzmeisters der Götter, namens Șankhaciuda - dhana-da khyātaḥ śaṅkhacūḍaḥ

tayor nirīkṣato rājaṁs
tan-nāthaṁ pramadā-janam
krośantaṁ kālayām āsa
diśy udīcyām aśaṅkitaḥ
krośantaṁ kṛṣṇa rāmeti
vilokya sva-parigraham
yathā gā dasyunā grastā
bhrātarāv anvadhāvatām
mā bhaiṣṭety abhayārāvau
śāla-hastau tarasvinau
āsedatus taṁ tarasā
tvaritaṁ guhyakādhamam 26-28

Oh König, die zwei sahen wie jener Herr, - rājan tayoḥ nirīkṣatoḥ tat-nātham
ohne jegliche Angst, die Frauen die laut riefen - pramadā-janam kālayām āsa krośantam
Richtung Norden von hinten trieb - diśi aśaṅkitaḥ udīcyām

Als Krișna und Raam ihre eigenen Frauen sahen - kṛṣṇa rāma sva-parigraham vilokya
Wie sie nach Ihnen riefen, wie Kühe, die von Dieben gestohlen wären - krośantam iti yathā gāḥ grastāḥ dasyunā
Rannten die zwei nach ihnen - bhrātarau anvadhāvatām
und sagten, "Habt keine Angst" - ārāvau iti mā bhaiṣṭa

Dann bewegten sie sich schnell (und indem sich) - hastau tarasvinau
jenem gefallenen und schnell rennenden Guhyaka sich näherten - tam adhamam guhyaka tarasā tvaritam āsedatuḥ
nahmen sie Șala-Bäume in den Händen - abhaya śāla

sa vīkṣya tāv anuprāptau
kāla-mṛtyū ivodvijan
viṣṛjya strī-janaṁ mūḍhaḥ
prādravaj jīvitecchayā
am anvadhāvad govindo
yatra yatra sa dhāvati
jihīrṣus tac-chiro-ratnaṁ
tasthau rakṣan striyo balaḥ 29-30

Er erschrak sich wie vor der Zeit des Todes, - iva kāla-mṛtyū saḥ udvijan
verließ die Frauen und rannte fassungslos - visṛjya strī-janam prādravat mūḍhaḥ
sich wünschend zu leben - icchayā jīvita

Aber wohin auch immer er rannte, Govind folgte ihn - yatra yatra saḥ dhāvati govindaḥ anvadhāvat tam
denn Er wollte ihm sein Kopf-Juwel zu entnehmen - jihīrṣuḥ tat ratnam śiraḥ
Inzwischen blieb Bal mit den Frauen um sie zu beschützen - balaḥ tasthau rakṣan striyaḥ

avidūra ivābhyetya
śiras tasya durātmanaḥ
jahāra muṣṭinaivāṅga
saha-cūḍa-maṇiṁ vibhuḥ
śaṅkhacūḍaṁ nihatyaivaṁ
maṇim ādāya bhāsvaram
agrajāyādadāt prītyā
paśyantīnāṁ ca yoṣitām 31-32

O König, der Allmächtige, näherte sich dem Schurken - aṅga vibhuḥ abhyetya durātmanaḥ
und als Er nah kam enthauptete Er ihn - iva avidūra jahāra śiraḥ
samt mit dem Juwel in seinem Haar - tasya saha cūḍa-maṇim
einfach mit einem Faustschlag - eva muṣṭinā

Somit tötete Er Șankhanciud - nihatya śaṅkhacūḍam evam
nahm ihm den glänzenden Juwel und gab ihn - ādāya bhāsvaram maṇim adadāt
seinem älteren Bruder (Bal) - agra-jāya
als die geliebten Frauen ihn anschauten - ca prītyā yoṣitām paśyantīnāṁ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s