Șrimad Bhagavatam 10.39

Șrimad Bhagavatam 10.39

Wer den Transzendentalen Herr zufrieden stellt, hat keine weitere Wünsche

śrī-śuka uvāca
sukhopaviṣṭaḥ paryaṅke
rama-kṛṣṇoru-mānitaḥ
lebhe manorathān sarvān
pathi yān sa cakāra ha
kim alabhyaṁ bhagavati
prasanne śrī-niketane
tathāpi tat-parā rājan
na hi vāñchanti kiñcana 1-2

Șri Śuka sagte: "Von Krișna und Raam geehrt, - śrī-śukaḥ uvāca uru mānitaḥ rāma-kṛṣṇa
setzte sich (Akrūr) glücklich auf einem Couch, - saḥ upaviṣṭaḥ sukha paryaṅke,
denn er erreichte das, wonach er unterwegs dachte. - lebhe sarvān yān manaḥ-rathān pathi cakāra ha
O König, was kann man von jenen besonderen Personen - rājan kim tat-parāḥ
die den Transzendentalen Herrn, die Residenz der Glücksgöttin, - bhagavati niketane śrī
zufrieden gestellt haben, und trotzdem - prasanne tathā api
keine weitere Wünsche haben, nicht erreicht werden?" - hi na vāñchanti kiñcana 

alabhyamsāyantanāśanaṁ kṛtvā
bhagavān devakī-sutaḥ
suhṛtsu vṛttaṁ kaṁsasya
papracchānyac cikīrṣitam
śrī-bhagavān uvāca
tāta saumyāgataḥ kaccit
sv-āgataṁ bhadram astu vaḥ
api sva-jñāti-bandhūnām
anamīvam anāmayam
kiṁ nu naḥ kuśalaṁ pṛcche
edhamāne kulāmaye
kaṁse mātula-nāmnāṅga
svānāṁ nas tat-prajāsu ca 3-5

Beim Abendessen, fragte ihn der Transzendentale Herr, der Sohn Devakis, - aśanam sāyantana papraccha bhagavān devakī-sutaḥ
über seine Lieben, über das Benehmen - kṛtvā suhṛtsu vṛttam
und die Absichten Kamsas - kaṁsasya anyat cikīrṣitam

Der Transzendentale Herr sagte, "Ehrenwerter Onkel - śrī-bhagavān uvāca saumya tāta
Sei willkommen und sei es alles glückverheißend! - su-āgatam astu bhadram
Wie war die Reise und wie sind alle deine Bekannten, - kaccit āgataḥ vaḥ api jñāti
und Verwandten auf? Sind sie von Ärger und Krankheiten frei?- sva bandhūnām anamīvam anāmayam
Aber was ist der Sinn dieser Fragen über das Wohlergehen unserer Familie, - nu kim pṛcche kuśalam kula naḥ
wenn Kamsa, ein Onkel mütterlicherseits nur im Namen,- kaṁse mātula-nāmnā
Krankheit für das Wohlergehen - āmaye edhamāne aṅga svānām
unser Liebsten und aller anderen Bürger ist - aṅga svānām ca naḥ tat

aho asmad abhūd bhūri
pitror vṛjinam āryayoḥ
yad-dhetoḥ putra-maraṇaṁ
yad-dhetor bandhanaṁ tayoḥ 6

Oh, wegen Mir, litten meine Eltern - aho asmat vṛjinam bhūri pitroḥ
deren Benehmen arisch ist, sehr - āryayoḥ abhūt
denn ich war der Grund für die Ermordung ihrer Söhne - yat-hetoḥ maraṇam putra
wie auch der Grund deren Einsperrung - yat-hetoḥ bandhanam tayoḥ

diṣṭyādya darśanaṁ svānāṁ
mahyaṁ vaḥ saumya kāṅkṣitam
sañjātaṁ varṇyatāṁ tāta
tavāgamana-kāraṇam 7

Aufgrund gutes Glücks, ist heute Mein Wunsch erfüllt, - diṣṭyā adya sañjātam mahyam kāṅkṣitam
indem Ich dich, unser ehrenwerte Onkel gesehen habe, - vaḥ darśanam saumya svānām tāta
Aber sage uns den Grund deines Besuches - varṇyatām kāraṇam āgamana tava

śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam 8

Șri Śuka sagte: "Somit vom Transzendentalen Herrn gefragt, - śrī-śukaḥ uvāca pṛṣṭaḥ bhagavatā
(Akrura) derjenige von der Familie Madhavas erzählte alles - mādhavaḥ varṇayām āsa sarvam
über die feindliche Haltung (Kamsas) den Yadavas gegenüber - vaira-anubandham
und über seinem Versuch Vasudev (den Vater Krișna) zu töten - udyamam vadha

Die Gopis hören über die Botschaft Akruras und sind vom Leid ergriffen als sie an der Trennung von Krișna und Raam dachten

yat-sandeśo yad-arthaṁ vā
 dūtaḥ sampreṣitaḥ svayam
yad uktaṁ nāradenāsya
 sva-janmānakadundubheḥ
śrutvākrūra-vacaḥ kṛṣṇo
 balaś ca para-vīra-hā
prahasya nandaṁ pitaraṁ
 rājñā diṣṭaṁ vijajñatuḥ 9-10

Er (Akrura) erzählte über das Ziel seiner Botschaft, - yat sandeśaḥ yat artham
dass er als Bote gesandt wurde, weil Narad - vā sampreṣitaḥ dūtaḥ svayam yat nāradena
über die eigene Geburt - asya sva janma
(Krișnas als Sohn) Vasudevas (Kamsa) erzählte - ānakadundubheḥ uktam
Beim Hören der Worten Akruras, lachten die große Helden Krișna und Bal - śrutvā hā prahasya akrūra-vacaḥ kṛṣṇaḥ balaḥ ca para-vīra
und informierten den Vater Nanda - vijajñatuḥ pitaram nandam
über die Befehle des Königs (Kamsa) - diṣṭam rājñā

gopān samādiśat so 'pi
 gṛhyatāṁ sarva-go-rasaḥ
upāyanāni gṛhṇīdhvaṁ
 yujyantāṁ śakaṭāni ca
yāsyāmaḥ śvo madhu-purīṁ
 dāsyāmo nṛpate rasān
drakṣyāmaḥ su-mahat parva
 yānti jānapadāḥ kila
evam āghoṣayat kṣatrā
 nanda-gopaḥ sva-gokule 11-12

Er (Nanda) unterwies die Kuhhirten - saḥ samādiśāt gopān api
alle Milcherzeugnisse und exzellente Geschenke zu sammeln - sarva go-rasaḥ upāyanāni gṛhyatām
und die Joche für die Karren vorzubereiten - gṛhṇīdhvam yujyantām śakaṭāni
so dass, man am nächsten Tag nach Matura fährt - śvaḥ madhu-purīm ca yāsyāmaḥ
weil sie dem König Milcherzeugnisse geben werden - dāsyāmaḥ nṛpateḥ rasān
und an einem großen Fest eingeladen sind. - drakṣyāmaḥ su-mahat parva
Die Einwohner von der Umgebung wurden sicherlich - jānapadāḥ yānti kila evam
von den Wächter der vom Nanda geführten Kuhhirten-Gemeinschaft angekündigt - kṣatrā sva-gokule nanda-gopaḥ āghoṣayat

gopyas tās tad upaśrutya
 babhūvur vyathitā bhṛśam
rāma-kṛṣṇau purīṁ netum
 akrūraṁ vrajam āgatam 13

Die Gopis (die Kuhhirten-Mädchen) wurden von einem großen Leid ergriffen - gopyaḥ tāḥ babhūvuḥ bhṛśam vyathitāḥ
als sie hörten, dass Arkura angekommen war- tat upaśrutya āgatam akrūram
um Raam und Krișna aus Vraja weg zu nehmen - netum rāma-kṛṣṇau purīm vrajam

Das Leid der Gopis (Kuhhirten-Mädchen) beim Gedanke des Fahrens Krișnas mit Akrura 
Das Schicksal ist unbarmherzig; in dieser Welt; es trennt die Verliebten

kāścit tat-kṛta-hṛt-tāpa
śvāsa-mlāna-mukha-śriyaḥ
sraṁsad-dukūla-valaya
keśa-granthyaś ca kāścana
anyāś ca tad-anudhyāna
nivṛttāśeṣa-vṛttayaḥ
nābhyajānann imaṁ lokam
ātma-lokaṁ gatā iva 14-15

Manche von ihnen (Gopis) fühlten in ihrem Herzen Schmerz - kāścit tat kṛta tāpa hṛt
und seufzend wurden sie blass und ihre Gesichter verloren ihre Ausstrahlung - śvāsa MLāna mukha sraṁsat śriyaḥ
und andere sammelten ihre Kleidung und banden zusammen die Gürtel und das Haar (nicht mehr wissend, was sie tun sollen) - ca kāścana granthyaḥ dukūla valaya keśa
Andere folgten Ihn mit ihren Gedanken und allen Sinnen, - anyāḥ ca tat anudhyāna aśeṣa vṛttayaḥ
hörten auf die Welt wahrzunehmen - nivṛtta na abhyajānan imam lokam
und gingen somit in der (spirituellen) Welt der Seele - gatāḥ iva lokam ātma

smarantyaś cāparāḥ śaurer
anurāga-smiteritāḥ
hṛdi-spṛśaś citra-padā
giraḥ sammumuhuḥ striyaḥ
gatiṁ su-lalitāṁ ceṣṭāṁ
snigdha-hāsāvalokanam
śokāpahāni narmāṇi
proddāma-caritāni ca
cintayantyo mukundasya
bhītā viraha-kātarāḥ
sametāḥ saṅghaśaḥ procur
aśru-mukhyo 'cyutāśayāḥ 16-18

Andere Frauen wurden ohnmächtig bei der bloße Erinnerung - ca aparāḥ striyaḥ sammumuhuḥ smarantyaś
der wundervollen Füße und der zuneigungsvollen Worte - padāḥ citra giraḥ īritāḥ smita
Șauris (Krișnas), die ihre Herzen berührten - anurāga śaureḥ spṛśaḥ hṛdi
Sie wurden ängstlich und litten aufgrund der Trennung - bhītaḥ kātarāḥ viraha
vom Befreier (aus dem Zyklus der Seelenwanderung) (Krișna) - mukundasyaUnd somit bei der Erinnerung Seines Ganges, Tätigkeiten, Zuneigung - ca cintayantyaḥ gatim ceṣṭām snigdha,
Lächeln, Seiner sehr bezaubernden Blicke, - hāsa avalokanam su-lalitām
Seiner witzigen Worte und außergewöhnlichen Taten - narmāṇi caritāni proddāma
die ihre Unglück vertrieben - apahāni śoka
sammelten sich in Gruppen und mit von Trennen bedeckten Gesichter - sametāḥ saṅghaśaḥ mukhyaḥ aśru
und den Geister im Unfehlbaren vertieft, fingen an zu sprechen - acyuta-āśayāḥ procuḥ

śrī-gopya ūcuḥ
aho vidhātas tava na kvacid dayā
saṁyojya maitryā praṇayena dehinaḥ
tāṁś cākṛtārthān viyunaṅkṣy apārthakaṁ
vikrīḍitaṁ te 'rbhaka-ceṣṭitaṁ yathā 19

Die Gopis sagten, "O Schicksal, du kennst kein Erbarmen - śrī-gopyaḥ ūcuḥ aho vidhātaḥ tava na kvacit dayā
Du bringst die Verkörperten zusammen - saṁyojya dehinaḥ
machst du sie Freundschaft zu schließen und sich zu verlieben - tān maitryā praṇayena
und trennst sie dann, ohne ihre Absichten zu verwirklichen - ca te viyunaṅkṣi akṛta arthān
und benimmst dich wie in den kindischen zwecklosen Spielen - ceṣṭitam yathā vikrīḍitam apārthakam arbhaka

Die Klage der Gopis (Kuhhirten-Mädchen)

yas tvaṁ pradarśyāsita-kuntalāvṛtaṁ
mukunda-vaktraṁ su-kapolam un-nasam
śokāpanoda-smita-leśa-sundaraṁ
karoṣi pārokṣyam asādhu te kṛtam 20

(Die Gopis sprechen den Schicksal an)
Nachdem du uns den Befreier (vom Zyklus der Seelenwanderung) (Krișna) - tvam yaḥ mukunda
dessen Antlitz von dunklen Haarlocken umrahmt ist - vaktram āvṛtam kuntala asita
und von feinen Wangen, eine erhöhte Nase - sundaram su-kapolam ut-nasam
und von kleinen Lächeln, die alle Leiden beseitigen, verschönert wird, gezeigt hast - leśa smita apanoda śoka pradarśya
lässt du Ihn verschwinden. Dieses Benehmen ist nicht lobenswert - karoṣi pārokṣyam kṛtam asādhu

krūras tvam akrūra-samākhyayā sma naś
cakṣur hi dattaṁ harase batājña-vat
yenaika-deśe 'khila-sarga-sauṣṭhavaṁ
tvadīyam adrākṣma vayaṁ madhu-dviṣaḥ 21

(Schicksal!) du bist grausam aber du bist unter dem Namen - tvam krūra sma samākhyayā
Akrur (nicht grausam), erschienen, weil, oh - akrūra bata vat
wie ein Unwissender nimmst uns weg, was du uns gegeben hast: - ajña naḥ harase yena dattam
die Möglichkeit an einem einzigem Ort - hi eka deśe
die Höchste Schönheit der ganzen Schöpfung zu sehen - sauṣṭhavam akhila tvadīyam sarga cakṣuḥ
denn wir sahen den Feind Madhus (Krișna) - vayam adrākṣma madhudviṣaḥ

na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ
samīkṣate naḥ sva-kṛtāturā bata
vihāya gehān sva-janān sutān patīṁs
tad-dāsyam addhopagatā nava-priyaḥ 22

Oh, der Sohn Nandas trennt sich von den Liebsten in einem Augenblick - bata nanda-sūnuḥ bhaṅga sauhṛdaḥ kṣaṇa
und sieht uns, diejenige welche unter seinem Kontrollen stehen, nicht mehr an - na samīkṣate naḥ kṛta āturāḥ sva
wir haben doch an unseren Häuser, Verwandten, Kinder - gehān sva-janān sutān
und Gemahlen verzichtet , um direkt Demjenigen zu dienen - patīn vihāya dāsyam addhā tat
Welcher immer neue Geliebten gewinnt - upagatāḥ nava priyaḥ

sukhaṁ prabhātā rajanīyam āśiṣaḥ
satyā babhūvuḥ pura-yoṣitāṁ dhruvam
yāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥ
pāsyanty apāṅgotkalita-smitāsavam
tāsāṁ mukundo madhu-mañju-bhāṣitair
gṛhīta-cittaḥ para-vān manasvy api
kathaṁ punar naḥ pratiyāsyate 'balā
grāmyāḥ salajja-smita-vibhramair bhraman 23-24

Nach dieser Nacht, am Abend, werden die Stadtfrauen (aus Mathura) - iyam rajanī prabhātā yoṣitām pura
glücklich und gesegnet sein, weil die Ewige Wahrheit - babhūvuḥ sukham āśiṣaḥ satyāḥ dhruvam
(in der Form) des Meister aus Vraja (Krișna) da erschienen wird - yāḥ saṁpraviṣṭasya vrajaḥ-pateḥ
und somit werden sie den Nektar Seines Lächelns - āsavam smita
und seines strahlenden Antlitz mit ihren Seitenblicken trinken - mukham utkalita apāṅga pāsyanti

Obwohl Mukunda (der Befreier vom Zyklus der Seelenwanderung) (Krișna)) - api mukundaḥ
intelligent ist, wird Er von den honig-ähnlichen Worte dieser Mädchen (aus Mathura) überwältigt - manasvī paravān bhāṣitaiḥ mañju madhu tāsām
Sein Geist wird von ihren schüchternen Lächeln gefesselt und verwirrt - cittaḥ gṛhīta bhraman smita sa-lajja
Wie könnte Er noch begeistert - katham punaḥ vibhramaiḥ
zu uns, welche Dorfmädchen sind, zurückkehren - naḥ abalāḥ grāmyāḥ pratiyāsyate

Verzweifelt, dachten die Gopis sie sollten Krișna,
welcher im Wagen Akruras eingestiegen war um nach Mathura zu fahren, aufhalten

adya dhruvaṁ tatra dṛśo bhaviṣyate
dāśārha-bhojāndhaka-vṛṣṇi-sātvatām
mahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁ
drakṣyanti ye cādhvani devakī-sutam 25

Sicher werden heute die Mitglieder der Familien Dāśārha, Bhoja - adya dhruvam dāśārha-bhoja
Andhaka, Vṛṣṇi und Sātvata wie auch die Leute - andhaka-vṛṣṇi-sātvatām ca ye
auf die Straßen (Mathuras) mit ihren Augen - adhvani drakṣyanti bhaviṣyate tatra
den Sohn Devakis (Krișna), der Behälter - devakī-sutam āspadam
aller entzückenden Eigenschaften - guṇa ramaṇam
Dessen Sicht ein großer Fest für die Glücksgöttin ist, sehen - dṛśaḥ mahā-utsavaḥ śrī

maitad-vidhasyākaruṇasya nāma bhūd
akrūra ity etad atīva dāruṇaḥ
yo 'sāv anāśvāsya su-duḥkhitam janaṁ
priyāt priyaṁ neṣyati pāram adhvanaḥ 26

So eine unbarmherzige Person (die Krishna weg nimmt) kann nicht - etat-vidhasya akaruṇasya mā
Akrūra (ohne Grausamkeit) genannt werden - akrūraḥ iti bhūt nāma
So eine äußerst grausame Person - yaḥ atīva
kann nicht die Leute (aus Vraja) - asau janam anāśvāsya
denen er so viel Leid zufügt, trösten - su-duḥkhitam dāruṇaḥ
weil er ihren Liebsten (Krishna) mitnimmt - neṣyati pāram priyāt priyam
Und somit können sie Ihn nicht mehr sehen - etat adhvanaḥ

anārdra-dhīr eṣa samāsthito rathaṁ
tam anv amī ca tvarayanti durmadāḥ
gopā anobhiḥ sthavirair upekṣitaṁ
daivaṁ ca no 'dya pratikūlam īhate 27

Dieser (Krișna) stieg mit einer kalten Einstellung - eṣaḥ dhīḥ anārdra (Kṛṣṇa) samāsthitaḥ
den Wagen ein und jetzt folgen Ihm hastig - ratham adya tam anu tvarayanti
die dummen Kuhhirten in ihren Wägen - durmadāḥ gopāḥ amī anobhiḥ
Auch die Älteren haben die Situation nicht begriffen - ca sthaviraiḥ upekṣitam īhate
Denn der Schicksal ist uns nicht günstig gestimmt - ca daivam naḥ pratikūlam

nivārayāmaḥ samupetya mādhavaṁ
kiṁ no 'kariṣyan kula-vṛddha-bāndhavāḥ
mukunda-saṅgān nimiṣārdha-dustyajād
daivena vidhvaṁsita-dīna-cetasām 28

Lass uns zu Madhava (Krișna) gehen um Ihn aufzuhalten - samupetya mādhavam nivārayāmaḥ
Was können uns die Familien, die Älteren oder die Verwandten antun - kim naḥ akariṣyan kula vṛddha bāndhavāḥ
Der Schicksal trennt uns von Mukunda - daivena vidhvaṁsita mukunda
Unser Bewusstsein ist verwirrt, denn wir können unmöglich an - cetasām dīna dustyajāt
seiner Gemeinschaft nicht mal für einen halben Augenblick verzichten - ardha nimiṣa saṅgāt

yasyānurāga-lalita-smita-valgu-mantra
līlāvaloka-parirambhaṇa-rāsa-goṣṭhām
nītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁ
gopyaḥ kathaṁ nv atitarema tamo durantam 29

Ohne Seiner zuneigungsvollen Liebe, das entzückende Lächeln - vinā anurāga smita lalita
die anziehende vertrauten Gespräche, spielerische Blicke - mantra valgu avaloka līlā
und Seine Umarmungen - parirambhaṇa yasya
als wir von Ihm in der nächtlichen Tanz-Versammlung gebracht wurden - nītāḥ sma tam goṣṭhām rāsa kṣaṇadāḥ
welcher wie ein Augenblick verging, o Gopis, - iva nu kṣaṇam gopyaḥ
wie werden wir den unbegehbare Dunkelheit (der Trennung von Ihm) überqueren? - katham naḥ atitarema tamaḥ durantam

yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ parīto
gopair viśan khura-rajaś-churitālaka-srak
veṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇena
cittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema 30

Wie könnten wir ohne (Krishna) den Freund von Ananta (Balram) - katham ṛte sakhaḥ ananta
welcher am Endes des Tage in Vraja - yaḥ kṣaye ahnaḥ vrajam
umgeben von Kuhhirten-Jungen, zurückkehrt, weiter bestehen? - parītaḥ gopaiḥ viśan bhavemaSeine Seine Haare und Girlande - srak churita
sind von dem von den Hufen (der Kühen) (gewirbelten) Staub, bedeckt - rajaḥ khura alaka
Er spielt die Venu-Flöte und lächelt und verletzt unser Geist - kvaṇan veṇum smita kṣiṇoti nu cittam
wenn wir (schüchtern) Ihm Seitenblicke zuwerfen - amum nirīkṣaṇena kaṭa ākṣa

Zum großen Schmerz der Gopis (Kuhhirten-Mädchen) fährt Krișna nach Mathura

śrī-śuka uvāca
evaṁ bruvāṇā virahāturā bhṛśaṁ
vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ
visṛjya lajjāṁ ruruduḥ sma su-svaraṁ
govinda dāmodara mādhaveti 31

Șri Șuka sagte, "Nachdem die Mädchen aus Vraja - śrī-śukaḥ uvāca evam vraja-striyaḥ
deren Geister auf Krișna fixiert waren, so sprachen - mānasāḥ viṣakta kṛṣṇa bruvāṇāḥ
weil sie aufgrund der ankommenden Trennung von Ihm litten, - āturāḥ bhṛśam viraha
ließen sie bei Seite jeglichen Scham und somit schrien sie laut, - visṛjya lajjām iti ruruduḥ sma su-svaram
"O Govind, O Dāmodar, O Mādhav." - govinda dāmodara mādhava

strīṇām evaṁ rudantīnām
udite savitary atha
akrūraś codayām āsa
kṛta-maitrādiko ratham
gopās tam anvasajjanta
nandādyāḥ śakaṭais tataḥ
ādāyopāyanaṁ bhūri
kumbhān go-rasa-sambhṛtān
gopyaś ca dayitaṁ kṛṣṇam
anuvrajyānurañjitāḥ
pratyādeśaṁ bhagavataḥ
kāṅkṣantyaś cāvatasthire
tās tathā tapyatīr vīkṣya
sva-prasthāṇe yadūttamaḥ
sāntvayām asa sa-premair
āyāsya iti dautyakaiḥ 32-35

Und so, während die Frauen weinten, fuhr Akrūra, - evam strīṇām rudantīnām codayām akrūraḥ
den Wagen los, nach dem er die Sonnenaufgangsritten ausführt hatte - āsa ratham atha kṛta maitra-ādikaḥ udite savitari

Die von Nanda (Krișnas Vater) geführten Kuhhirten, folgten ihn - gopāḥ nanda-ādyāḥ tam anvasajjanta
in ihren Wägen, womit sie Töpfe voll Milcherzeugnisse - śakaṭaiḥ tataḥ ādāya kumbhān go-rasa
und andere Geschenke trugen - upāyanam bhūri sambhṛtān

Und die Gopis folgten zu Fuß auch ihren liebsten Krișna - ca gopyaḥ anuvrajya dayitam kṛṣṇam
weil sie eine Antwort vom Transzendentalen Herrn wünschten - anurañjitāḥ pratyādeśam bhagavataḥ
und das hoffend, (letztendlich) mussten sie anhalten - ca kāṅkṣantyaḥ avatasthire

Als der Höchste der Yadavas (Krișna) sie - yadu-uttamaḥ tāḥ
Aufgrund Seine Ausreise leiden sah - tathā sva-prasthāne tapyatīḥ vīkṣya
tröstete Er sie, indem Er ihnen die liebevolle Botschaft sandte - sāntvayām āsa dautyakaiḥ sa-premaiḥ
"Ich werde zurückkehren." - āyāsye iti

yāvad ālakṣyate ketur
yāvad reṇū rathasya ca
anuprasthāpitātmāno
lekhyānīvopalakṣitāḥ
tā nirāśā nivavṛtur
govinda-vinivartane
viśokā ahanī ninyur
gāyantyaḥ priya-ceṣṭitam 36- 37

Solange die Fahne des Wagens (Akruras) sichtbar war - yāvat ketuḥ rathasya ālakṣyate
und sogar der gewirbelte Staub (noch in der Luft war) - ca yāvat reṇuḥ
blieben (die Gopis) (unbeweglich) wie bemalte Gestalten - upalakṣitāḥ iva
mit ihren Seelen nach Ihm gegangen - ātmānaḥ anuprasthāpita

Dann kehrten sie zurück ohne eine Hoffnung, dass Krișna zurück kehren würde - tāḥ nivavṛtuḥ nirāśāḥ govinda-vinivartane
und voller Traurigkeit verbrachten sie ihre Tage und Nächte - viśokāḥ ninyuḥ ahanī
indem sie über die Taten ihrem Liebsten sangen - gāyantyaḥ ceṣṭitam priya

Akrur sieht Krișna und Raam în Yamuna als er während der rituellen Waschung in Yamuna eintaucht
obwohl sie gleichzeitig im Wagen am Rande des Waldes waren

bhagavān api samprāpto
rāmākrūra-yuto nṛpa
rathena vāyu-vegena
kālindīm agha-nāśinīm
tatropaspṛśya pānīyaṁ
pītvā mṛṣṭaṁ maṇi-prabham
vṛkṣa-ṣaṇḍam upavrajya
sa-rāmo ratham āviśat 38-39

Somit, O König, erreichte die Transzendentale Persönlichkeit - nṛpa samprāptaḥ bhagavān
Den Ufer Kalindis (Yamunas), welche die Sünden zerstört - kālindīm nāśinīm agha
Als Sie mit der Windgeschwindigkeit - vegena vāyu
zusammen mit Raam und Akrur im Wagen reiste - api rāma-akrūra-yutaḥ rathena

Da berührte Er (Akrur) das süße Wasser - tatra upaspṛśya mṛṣṭam pānīyam
welches wie Edelsteine strahlte, trank (davon) - prabham maṇi pītvā
brachte den Wagen zu einem Schar Bäume - upavrajya ratham ṣaṇḍam vṛkṣa
und stieg dann mit Raam (in Wagen) ein - āviśat sa-rāmaḥ

akrūras tāv upāmantrya
niveśya ca rathopari
kālindyā hradam āgatya
snānaṁ vidhi-vad ācarat
nimajjya tasmin salile
japan brahma sanātanam
tāv eva dadṛśe 'krūro
rāma-kṛṣṇau samanvitau 40-41

Akrur bat die zwei, die sich im Wagen aufhielten, - akrūraḥ tau niveśya ratha-upari
um die Erlaubnis an einem ruhigen Ort in Yamuna - upāmantrya hradam kālindyāḥ
zu gehen um sein Rituelles Bad auszuführen - āgatya ca ācarat snānam vidhi-vat

Als Akrur, während er die Mantras rezitierte, eintauchte - akrūraḥ nimajjya tasmin salile japan brahma
sah er tatsächlich die zwei ewige Persönlichkeiten - dadṛśe eva tau sanātanam
Krișna und Raam zusammen (im Wasser) - rāma-kṛṣṇau samanvitau

tau ratha-sthau katham iha
sutāv ānakadundubheḥ
tarhi svit syandane na sta
ity unmajjya vyacaṣṭa saḥ
tatrāpi ca yathā-pūrvam
āsīnau punar eva saḥ
nyamajjad darśanaṁ yan me
mṛṣā kiṁ salile tayoḥ 42-43

"Die zwei waren doch im Wagen, - tau ratha-sthau
wie ist es mögliche, dass die zwei Söhne von Anakadundubhi hier anwesend sind? - katham sutau ānakadundubheḥ iha
Dann sind Sie nicht mehr im Wagen." - tarhi svit na staḥ syandane

Al er hoch kam, sah er trotz allem, - iti unmajjya saḥ vyacaṣṭa api ca
dass die zwei tatsächlich, wie vorher (im Wagen) waren - āsīnau yathā eva pūrvam
Somit tauchte er nochmal unter (und dachte) - tatra saḥ punaḥ nyamajjat
"Ist meine Sichtung von der Zwei im Wasser falsch?" - kim darśanam yat me tayoḥ salile mṛṣā

Die Sicht Akruras von Raam und Krișna, wie sie im Geburts-Ozean - Garbo-Dhaka erscheinen

bhūyas tatrāpi so 'drākṣīt
stūyamānam ahīśvaram
siddha-cāraṇa-gandharvair
asurair nata-kandharaiḥ
sahasra-śirasaṁ devaṁ
sahasra-phaṇa-maulinam
nīlāmbaraṁ visa-śvetaṁ
śṛṅgaiḥ śvetam iva sthitam
tasyotsaṅge ghana-śyāmaṁ
pīta-kauśeya-vāsasam
puruṣaṁ catur-bhujaṁ śāntam
padma-patrāruṇekṣaṇam
cāru-prasanna-vadanaṁ
cāru-hāsa-nirīkṣaṇam
su-bhrūnnasaṁ caru-karṇaṁ
su-kapolāruṇādharam
pralamba-pīvara-bhujaṁ
tuṅgāṁsoraḥ-sthala-śriyam
kambu-kaṇṭhaṁ nimna-nābhiṁ
valimat-pallavodaram 44-48

Und trotzdem sah er den Kontrollierenden der Schlangen (Ananta - Raam) da (im Yamuna) - api saḥ adrākṣīt tatra bhūyaḥ ahi-īśvaram
welcher 1000 Häupter und Hauben hatte und - sahasra śirasam sahasra phaṇa
von vollkommenen Personen, (und Götter wie) Ceāraṇa, Gandharva - siddha cāraṇa gandharvaiḥ
und Asuras verehrt war und ihre Hälse beugten - asuraiḥ kandharaiḥ nata stūyamānam
vor dem Gott, welcher blaue Diademe und weiße Kleidung - devam nīla ambaram śvetam visa
wie die ewig weiße Gipfeln der Bergen trug - iva śṛṅgaiḥ sthitam śvetam maulinam

In Seinem Schoß lag friedvoll die Transzendentale Persönlichkeit (Vishnu) - utsaṅge tasya śāntam puruṣam
mit der dunkelblaue Farbe der Regenwolke - ghana śyāmam
mit vier Armen und mit Augen wie die roten Lotos-Blütenblätter - catuḥ-bhujam īkṣaṇam patra aruṇa padma
Er trug Kleider aus gelber Seide - vāsasam kauśeya pīta
Hatte ein anziehendes, fröhliches Gesicht, einen lächelnden, bezaubernden Blick - vadanam cāru prasanna nirīkṣaṇam hāsa cāru
schöne Augenbrauen, gehobene Nase, anziehende Ohren - su bhrū nasam ut karṇam cāru
schöne Wangen und rote Lippen - su kapola aruṇa adharam

Seine Arme waren kräftig und lang - bhujam pīvara pralamba
Seine Schulter und Brust waren erhaben - aṁsa uraḥ-sthala tuṅga
Sein Hals war schön wie ein Muschel - kaṇṭham śriyam kambu
Sein Nabel war tief und der Bauch hatte Linien wie die eines Blattes - nābhim nimna udaram vali mat pallava

bṛhat-kati-tata-śroṇi
karabhoru-dvayānvitam
cāru-jānu-yugaṁ cāru
jaṅghā-yugala-saṁyutam
tuṅga-gulphāruṇa-nakha
vrāta-dīdhitibhir vṛtam
navāṅguly-aṅguṣṭha-dalair
vilasat-pāda-paṅkajam 49-50

Das Abdomen und die Hüften waren groß, die Schenkel - anvitam kaṭi taṭa śroṇi ūru bṛhat
wie die Rüssel eines Elefanten; die zwei Waden und die Knies - karabha dvaya jaṅghā jānu-yugam
waren entzückend; die zwei Knöchel - cāru yugala cāru gulpha
waren hoch, so dass die roten, zärtliche Nägeln- tuṅga saṁyutam nakha-vrāta aruṇa nava
wie strahlende Blätter waren und die Strahlen die aus seinen - dalaiḥ vilasat dīdhitibhiḥ
großen Zehen wie Lotos kamen, deckten alles - aṅguli-aṅguṣṭha pāda-paṅkajam vṛtam

Von dem außergewöhnlichen Wunder überwältigt, beugte sich Akrura vor Vishnu und Ananta mit den zusammen gefalteten Hände vor dem Brust 

su-mahārha-maṇi-vrāta
 kirīṭa-kaṭakāṅgadaiḥ
kaṭi-sūtra-brahma-sūtra
 hāra-nūpura-kuṇḍalaiḥ
bhrājamānaṁ padma-karaṁ
 śaṅkha-cakra-gadā-dharam
śrīvatsa-vakṣasaṁ bhrājat
 kaustubhaṁ vana-mālinam 51-52

Er (Vishnu) war reichlich mit viele Juwelen, Krone - su-mahā arha maṇi-vrāta kirīṭa
Arm- und Handgelenk-reifen, Gürtel, Ohrringe - kaṭaka aṅgadaiḥ kaṭi-sūtra kuṇḍalaiḥ
Heiligem-Schnur, Halsketten und Glöckchen an den Füßen verziert - brahma ūtra hāra nūpura
In den Händen hielt Er einen scheinenden Lotos, - karam dharam padma bhrājamānam
ein Muschel-horn ein Diskus und eine Kampf-keule - śaṅkha cakra gadā
Auf der Brust hatte das Zeichen der Glücksgöttin - vakṣasam śrīvatsa
das strahlende Kaustubha-Edelstein und eine Girlande von Waldblumen - bhrājat kaustubham vana-mālinam

sunanda-nanda-pramukhaiḥ
 parṣadaiḥ sanakādibhiḥ
sureśair brahma-rudrādyair
 navabhiś ca dvijottamaiḥ
prahrāda-nārada-vasu
 pramukhair bhāgavatottamaiḥ
stūyamānaṁ pṛthag-bhāvair
 vacobhir amalātmabhiḥ
śriyā puṣṭyā girā kāntyā
 kīrtyā tuṣṭyelayorjayā
vidyayāvidyayā śaktyā
 māyayā ca niṣevitam 53-55

Er war verehrt, von angefangen mit Seinen Gefährten Sunanda und Nanda- stūyamānam pramukhaiḥ parṣadaiḥ sunanda-nanda
Sanak (kumar) und seinen anderen Brüder, dem Führer der Sura-Götter - sanaka-ādibhiḥ sura-īśaiḥ
den außerordentlichen Brahmaa und Rudra - brahma-rudra-ādyaiḥ
den höchsten neuen Brahmanen - navabhiḥ uttamaiḥ dvija
angeführt von Prahrād, Nārad, Uparicara und Vasu- pramukhaiḥ prahrāda-nārada-vasu
den höchsten Geweihten in verschiedenen Liebes-Stimmung - bhāgavata-uttamaiḥ pṛthak-bhāvaiḥ
(verehrt) aus der Seele heraus und in einer reinen Sprache - vacobhiḥ amala-ātmabhiḥund bedient von den Glücksgöttinnen Śrī, Puṣṭi, Gīr, Kānti, Kīrti, Tuṣṭi, Ilā și Ūrjā - ca niṣevitam śrīyā puṣṭyā gīrā kāntyā kīrtyā tuṣṭyā ilayā ūrjayā
von den Göttinnen des Wissens und Unwissenheit - vidyayā avidyayā
und von der Göttin der Illusorischen Energie - ca śaktyā māyayā

vilokya su-bhṛśaṁ prīto
 bhaktyā paramayā yutaḥ
hṛṣyat-tanūruho bhāva-
 pariklinnātma-locanaḥ
girā gadgadayāstauṣīt
 sattvam ālambya sātvataḥ
praṇamya mūrdhnāvahitaḥ
 kṛtāñjali-puṭaḥ śanaiḥ 56-57

Als (Akrura) die außergewöhnliche Wunder sah, wurde er - vilokya su-bhṛśam prītaḥ
von der höchsten Hingabe, die sich durch die Symptomen der Liebe ausdrückt, überwältigt - paramayā bhaktyā yutaḥ bhāva ātma
seine Haar stand zu Berge, Träne flossen aus den Augen - hṛṣyat tanū-ruhaḥ pariklinna locanaḥ
und mit erstickter Stimme lobte er - girā gadgadayā astauṣīt
den außergewöhnlichen Charakter demjenigen aus der Satvata Familie (Krișna) - sattvam ālambya sātvataḥ
beugte sein Haupt - praṇamya mūrdhnā
und zärtlich faltete er seine Hände vor seiner Brust - śanaiḥ avahitaḥ kṛta-añjali-puṭaḥ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s