Șrimad Bhagavatam 10.50

Șrimad Bhagavatam 10.50

Șri Krișna kommt in die Materiellen Welt runter und nimmt verschieden Formen an
Um die Vorgeschriebene Pflichten (Dharma) zu beschützen und Adharma anzuhalten

śrī-śuka uvāca
astiḥ prāptiś ca kaṁsasya mahiṣyau bharatarṣabha
mṛte bhartari duḥkhārte īyatuḥ sma pitur gṛhān
pitre magadha-rājāya jarāsandhāya duḥkhite
vedayāṁ cakratuḥ sarvam ātma-vaidhavya-kāraṇam 2
sa tad apriyam ākarṇyaśokāmarṣa-yuto nṛpa
ayādavīṁ mahīṁ kartuṁ cakre paramam udyamam 3
akṣauhiṇībhir viṁśatyā tisṛbhiś cāpi saṁvṛtaḥ
yadu-rājadhānīṁ mathurāṁ nyarudhat sarvato diśam 4

Șri Śuka sagte, "Bester unter den Bharatas (Parikshit) - śrī-śukaḥ uvāca bharata-ṛṣabha
Als Kamsa, der Mann der Königinnen Asti und Prāpti getötet wurde, - kaṁsasya bhartari mahiṣyau astiḥ prāptiḥ mṛte
Gingen sie völlig unglücklich und leidend zu dem Haus ihres Vaters, - īyatuḥ sma duḥkha ārte gṛhān pituḥ

Der König von Magadha, Jara-sandha und sagten - magadha-rājāya jarāsandhāya cakratuḥ
Ihrem Vatter alles über dem Unglück - pitre sarvam duḥkhite vedayām
Welches der Grund ihres Witwenstands war - kāraṇam ātma vaidhavya

Oh König, als er jene unerfreulichen Nachrichten hörte, wurde er sehr betrübt - nṛpa ākarṇya tat apriyam saḥ śoka
Und zornig und beschloss keine Mühe zu scheuen - yutaḥ amarṣa cakre kartum paramam udyamam
Um die Erde leer von Yadavas zu bekommen - mahīm ayādavīm

Mit 23 akșauhini-Armeen umzingelte er - viṁśatyā tisṛbhiḥ ca api akṣauhiṇībhiḥ saṁvṛtaḥ
Mathura, die Hauptstadt der Yadava-Dynastie von allen Seiten - mathurāṁ rājadhānīm yadu sarvataḥ diśam
Und belagerte er sie. - nyarudhat

Tika: Eine akṣauhiṇī enthält 21 870 berittene Soldaten auf Elefanten 21 870 Kampfwagen, 65 610 berittene Soldaten auf Pferden 109 350 Fußsoldaten.

nirīkṣya tad-balaṁ kṛṣṇa udvelam iva sāgaram
sva-puraṁ tena saṁruddhaṁ sva-janaṁ ca bhayākulam
cintayām āsa bhagavān hariḥ kāraṇa-mānuṣaḥ
tad-deśa-kālānuguṇaṁ svāvatāra-prayojanam 5-6
haniṣyāmi balaṁ hy etad bhuvi bhāraṁ samāhitam
māgadhena samānītaṁ vaśyānāṁ sarva-bhūbhujām
akṣauhiṇībhiḥ saṅkhyātaṁ bhaṭāśva-ratha-kuñjaraiḥ
māgadhas tu na hantavyo bhūyaḥ kartā balodyamam 7-8
etad-artho 'vatāro 'yaṁ bhū-bhāra-haraṇāya me
saṁrakṣaṇāya sādhūnāṁ kṛto 'nyeṣāṁ vadhāya ca 9
anyo 'pi dharma-rakṣāyai dehaḥ saṁbhriyate mayā
virāmāyāpy adharmasya kāle prabhavataḥ kvacit 10

Als der Transzendentale Herr Krishna-Hari in menschlicher Form - bhagavān kṛṣṇaḥ hariḥ mānuṣaḥ
(Jarasandhas) militärische Macht, welche wie der Ozean - balam tat iva sāgaram
Die über die Ufer tritt war und seine eigene Stadt belagerte - udvelam saṁruddham sva puram
Wie auch die Angst und die Unruhe Seiner eigenen Leute sah, - ca bhaya ākulam sva-janam nirīkṣya
Bedachte es zu machen, was gemäß - cintayām āsa kāraṇa tena anuguṇam
Der Zeit und Ort war um Sein Ziel als Avatar zu erfüllen - deśa kāla prayojanam sva-avatāra

"Sicherlich werde ich diese Armeen, welche eine Last für die Erde sind - hi etat balam bhāram bhuvi
Welche vom König von Magadha zusammengestellt wurden - samāhitam māgadhena samānītam
Mit allen Vasallen-Könige und deren Armeen - sarva bhū-bhujām vaśyānām saṅkhyātam akṣauhiṇībhiḥ
Aus Fußsoldaten, Kavallerie, Kampfwagen und Soldaten zerstören. - bhaṭa aśva ratha kuñjaraiḥ haniṣyāmi

Aber den Magadha-König werde ich nicht töten - māgadhaḥ tu na hantavyaḥ
So dass er bemüht wird, wieder Armeen zu sammeln - bhūyaḥ udyamam kartā bala
Dies war doch das Ziel meines Herabstieg auf der Erde - etat arthaḥ me avatāraḥ ayam bhū
Seine Last zu beseitigen, - haraṇāya bhāra ayam
Die Tugendhaften zu beschützen und die andere zu töten - saṁrakṣaṇāya sādhūnām kṛtaḥ vadhāya anyeṣām

Obwohl ich gekommen bin, um die Vorgeschriebene Pflichten (Dharma) zu beschützen - api mayā dharma rakṣāyai
Und die Adharma anzuhalten, - virāmāya api adharmasya
wenn dies überhand nimmit, - kvacit kāle prabhavataḥ
Nehme ich auch andere Körper an - saṁbhriyate anyaḥ dehaḥ

evaṁ dhyāyati govinda ākāśāt sūrya-varcasau
rathāv upasthitau sadyaḥ sa-sūtau sa-paricchadau 11
āyudhāni ca divyāni purāṇāni yadṛcchayā
dṛṣṭvā tāni hṛṣīkeśaḥ saṅkarṣaṇam athābravīt 12
paśyārya vyasanaṁ prāptaṁ yadūnāṁ tvāvatāṁ prabho
eṣa te ratha āyāto dayitāny āyudhāni ca
etad-arthaṁ hi nau janma sādhūnām īśa śarma-kṛt
trayo-viṁśaty-anīkākhyaṁ bhūmer bhāram apākuru 13-14
evaṁ sammantrya dāśārhau daṁśitau rathinau purāt
nirjagmatuḥ svāyudhāḍhyau balenālpīyasā vṛtau 15

Als Govind (Krishn) so meditierte, erschienen plötzlich - govinde dhyāyati evam upasthitau
Aus dem Himmel zwei Kampfwagen, die wie die Sonne strahlten, - ākāśāt rathau varcasau sūrya
Samt mit den Führern und der Kampfausrüstung - sa sūtau sa paricchadau
Und als der Kontrollierende der Sinne (Krișn) jene uralten - hṛṣīkeś tāni purāṇāni
Himmlische Waffen sah - ca dṛṣṭvā āyudhāni divyāni
Sagte Er gleich zu Sankarșan (Raam): - yadṛcchayā abravīt saṅkarṣaṇam

Arische Herr, siehe die Gefahr, welche die Yadavas droht - prabho ārya paśya vyasanam prāptam yadūnām
Welche von Dir beschützt sind - eṣaḥ avatām tvā
Der Kampfwagen und deine bevorzugten Waffen sind angekommen - rathaḥ ca āyudhāni te dayitāni āyātaḥ

Kontrollierende, das Ziel unserer Geburt ist sicherlich - īśa hi etat-artham nau janma
den Nutzen der Tugenden - śarma sādhūnām
Deswegen zerstöre die 23 Armeen - kṛt apākuru trayaḥ-viṁśati anīka
Die eine Last für die Erde sind - ākhyam bhāram bhūmeḥ

Somit beratend, gingen die zwei Nachfahren der Daśārha - evam sammantrya dāśārhau
In Ihrer Rüstung und stiegen die zwei Kampfwagen ein - daṁśitau rathinau
Sie gingen mit Ihren eigenen strahlenden Waffen und - nirjagmatuḥ sva āyudha āḍhyau
Begleitet von einer kleinen Armee aus der Stadt heraus - vṛtau alpīyasā balena purāt

śaṅkhaṁ dadhmau vinirgatya harir dāruka-sārathiḥ
tato 'bhūt para-sainyānāṁ hṛdi vitrāsa-vepathuḥ 16
tāv āha māgadho vīkṣya he kṛṣṇa puruṣādhama
na tvayā yoddhum icchāmi bālenaikena lajjayā
guptena hi tvayā manda na yotsye yāhi bandhu-han 17
tava rāma yadi śraddhā yudhyasva dhairyam udvaha
hitvā vā mac-charaiś chinnaṁ dehaṁ svar yāhi māṁ jahi 18
śrī-bhagavān uvāca na vai śūrā vikatthante
darśayanty eva pauruṣam na gṛhṇīmo vaco rājann āturasya mumūrṣataḥ 19

śrī-śuka uvāca jarā-sutas tāv abhisṛtya mādhavau mahā-balaughena balīyasāvṛnot
sa-sainya-yāna-dhvaja-vāji-sārathī sūryānalau vāyur ivābhra-reṇubhiḥ 20
suparṇa-tāla-dhvaja-cihitnau rathāv alakṣayantyo hari-rāmayor mṛdhe
striyaḥ purāṭṭālaka-harmya-gopuraṁ samāśritāḥ sammumuhuḥ śucārditaḥ 21
hariḥ parānīka-payomucāṁ muhuḥ śilīmukhāty-ulbaṇa-varṣa-pīḍitam
sva-sainyam ālokya surāsurārcitaṁ 22
gṛhṇan niśaṅgād atha sandadhac charān vikṛṣya muñcan śita-bāṇa-pūgān
nighnan rathān kuñjara-vāji-pattīn nirantaraṁ yadvad alāta-cakram 23

Als der Transzendentale Herr, Dessen Wagenführer Daruka war - hariḥ dāruka-sārathiḥ
Raus kam, blies Er das Muschelhorn - vinirgatya dadhmau śaṅkham
Und ins Herzen der feindlichen Soldaten - tataḥ hṛdi sainyānām para
Erschien sogleich die Angst und sie fingen zu zittern an - vitrāsa abhūt vepathuḥ

Der aus der Magadha-Dynastie (Jarāsandha) schaute die zwei an und sagte - māgadhaḥ vīkṣya tau āha
"Oh Kṛṣṇa, du, niederträchtigste aller Menschen - he kṛṣṇa puruṣa-adhama
Töter eigener Verwandten, welcher aus Scham dich (ins Meer) verbirgst, - han bandhu lajjayā guptena
ich werde mit Dir nicht kämpfen; du bist nur ein Kind - hi na icchāmi yotsye tvayā ekena bālena
und ein Dummer, geh weg. - tvayā manda yāhi

Raam, wenn du dich zu kämpfen vertraust - rāma yadi śraddhā tava
Fasse Mut und kämpfe mit mir - udvaha dhairyam yudhyasva
Und so entweder wirst du deinen Körper, von meinen Pfeilen durchbohrt, verlassen - vā hitvā deham chinnam śaraiḥ mat
Und den Himmel erreichen oder wirst du mich töten." - yāhi svaḥ mām jahi

Der Transzendentale Herr sagte, - śrī-bhagavān uvāca
"Der wahre Held brüstet sich nicht, sondern zeigt er sein Können - vai śūrāḥ na vikatthante eva darśayanti pauruṣam
Oh König, wir akzeptieren die Worte eines Leidenden (wie du) - rājan na gṛhṇīmaḥ vacaḥ āturasya
Der nah am Sterben ist, nicht." - mumūrṣataḥ

Șri Șuka sagte, "Der Sohn Jaras (Jara-sandha) - śrī-śukaḥ uvāca jarā-sutaḥ
Stürzte sich mit großer Gewalt auf die zwei Madhavas - abhisṛtya tau mādhavau mahā bala
Und bedeckte sie mit dem großen Soldaten-, - āvṛṇot sa balīyasā oghena sainya
Kampfwagen-, Fahnen-, Pferde- und Kampfwagenführer-Übertretung - yāna dhvaja vāji sārathī
Wie der Wind die Sonne mit Wolken - iva vāyuḥ sūrya abhra
Und das Feuer mit Staub bedeckt - analau reṇubhiḥ

Als die Frauen aus den Palästen, welche in den Wachtürmen - striyaḥ harmya aṭṭālaka
und in die (Türmen) über die Stadttore sich positionierten - pura gopuram samāśritāḥ
die zwei Kampfwagen von Hari (Krișna) und Raam - mṛdhe rathau hari-rāmayoḥ
deren Flaggen mit dem Vogel (Garuḍa) bzw. Palmen - dhvaja suparṇa tāla
gekennzeichnet waren nicht mehr sahen - cihnitau alakṣayantyaḥ
fielen aus großem Leid in Ohnmacht - arditāḥ śucā sammumuhuḥ

Als der Transzendentale Herr Seine Armee aufgrund - hariḥ ālokya anīka
der unaufhörlichen und beängstigenden Pfeilenschauer - muhuḥ ulbaṇa varṣa śilīmukha
wie Wolken, der feindlichen Armeen, leidend sah - payaḥ-mucām sainyam para pīḍitam
ließ Er die Seite seines außergewöhnlichen Bogens - śara-asana sva ati uttamam
der als Śārṅga bekannt ist und sowohl von Sura- und Asura-Götter verehrt wird, tönen - śārṅga arcitam sura asura vyasphūrjayat

Somit nahm Er Pfeilen aus dem Köcher, stellte sie im Bogen - atha gṛhṇan śarān niśaṅgāt sandadhat
Und ließ aus dem gespannten Bogen einen Schauer spitzen Pfeilen los - muñcan vikṛṣya pūgān bāṇa śita
Welche die Kampfwagen, Elefanten, Pferden und Fußsoldaten - rathān kuñjara vāji pattīn
unaufhörlich, wie ein Feuerrad trafen - nirantaram yadvat alāta-cakram nighnan

nirbhinna-kumbhāḥ kariṇo nipetur anekaśo 'śvāḥ śara-vṛkṇa-kandharāḥ
rathā hatāśva-dhvaja-sūta-nāyakāḥ padāyataś chinna-bhujoru-kandharāḥ 24
aṅga-prasūtāḥ śataśo 'sṛg-āpagāḥ bhujāhayaḥ pūruṣa-śīrṣa-kacchapā
hata-dvipa-dvīpa-haya grahākulāḥ karoru-mīnā nara-keśa-śaivalā
dhanus-taraṅgāyudha-gulma-saṅkulāḥ acchūrikāvarta-bhayānakā mahā-
maṇi-pravekābharaṇāśma-śarkarāḥ pravartitā bhīru-bhayāvahā mṛdhe
manasvināṁ harṣa-karīḥ parasparam vinighnatārīn muṣalena durmadān
saṅkarṣaṇenāparīmeya-tejasā balaṁ tad aṅgārṇava-durga-bhairavaṁ
duranta-pāraṁ magadhendra-pālitam kṣayaṁ praṇītaṁ vasudeva-putrayor
vikrīḍitaṁ taj jagad-īśayoḥ param 25-28

Mehrere Elefantenköpfe wurden plötzlich gleichzeitig gespalten - anekaśaḥ kumbhāḥ kariṇaḥ nirbhinna
Die Pferde fielen mit von Pfeilen gesichelten Hälse - aśvāḥ nipetuḥ kandharāḥ vṛkṇa śara
Die Kampfwagen, Pferde, Flaggen, Kampfwagenführer und die Helden waren vernichtet - rathāḥ aśva dhvaja sūta nāyakāḥ hata
Ihre Glieder, Oberschenkel und die Schulter der Fußsoldaten wurden weggeschnitten - bhuja ūru kandharāḥ padāyataḥ chinna

Auf dem Kampffeld fließen Hunderte von Blutt-bäche - mṛdhe prasūtāḥ śataśaḥ āpa-gaḥ asṛk
Aus den weggeschnittenen Armen und Glieder der Menschen, Elefanten - bhuja aṅga sañchidyamāna dvi-pada ibha
Und Pferden, welche wie Schlangen aussahen, - vājinām ahayaḥ
Die Menschenköpfe schienen gestorbene Schildkröte zu sein - śīrṣa pūruṣa kacchapāḥ hata
Die Elefanten schienen Inseln und die Pferde schienen Krokodile zu sein - dvipa dvīpa haya graha

(Die Bäche) waren voll von Händen und Oberschenkel wie Fische - ākulāḥ kara ūru mīnaḥ
Das menschliche Haar war wie Wasserpflanzen, - nara keśa śaivalāḥ
Die Bogen wie Wellen, die Waffen wie Gebüsche - dhanuḥ taraṅga āyudha gulma
Und die Räder-Haufen drehten sich beängstigend - saṅkulāḥ acchūrikā āvarta bhayānakāḥ

Exzellente Juwelen, Ornamente verziert mit Edelstein - praveka mahā-maṇi ābharaṇa aśma
Und Kies schienen dem Scheuen grausam - śarkarāḥ pravartitāḥ bhaya-āvahāḥ bhīru
Aber sie waren dem Intelligenten ein Grund für Freude - manasvinām harṣa-karīḥ

Tika: Die Intelligente verstanden, dass die Armeen-Last sollte verringert werden.

Oh König, die Feinde schlugen sich einander - aṅga arīn vinighnatā parasparam
Sankarșan - Bal, dessen Waffe der Pflug ist - saṅkarṣaṇena balam tat muṣalena
Und dessen Kraft unermesslich und höchst ist -tejasā aparimeya pāram
Wie der undurchdringliche Ozean, beängstigend und unbesiegbar- arṇava durga bhairavam duranta
War auf dem Magadha-König (Jarasandha) wütend - durmadān magadha-indra
welcher angekommen war, die Söhne Vasudevas, - tat pālitam praṇītam vasudeva-putrayoḥ
Die Höchste Kontrollierende des Universums, die nur spielten, zu töten - īśayoḥ param jagat vikrīḍitam kṣayam

sthity-udbhavāntaṁ bhuvana-trayasya yaḥ samīhite 'nanta-guṇaḥ sva-līlayā
na tasya citraṁ para-pakṣa-nigrahas tathāpi martyānuvidhasya varṇyate 29

Für den Inszenierer der Schöpfung, Erhaltung und Zerstörung - yaḥ samīhite udbhava sthiti antam
Der drei materiellen Welten, Dessen Eigenschaften unbegrenzt sind - bhuvana-trayasya guṇaḥ ananta
Beschrieben als Nachahmer der Sterblichen - varṇyate anuvidhasya martya
Sind Seine Spiele bzgl. der "Sieg über die Feinde" - tathā api sva-līlayā nigrahaḥ para pakṣa
Nichts Außergewöhnliches Seiner Seites - na tasya citram 

Aufgrund der Bedingtheit die von den Reaktionen eigener Tätigkeiten hervorgerufen wird
Kann jeder immer wieder Niederlagen erleiden

jagrāha virathaṁ rāmo jarāsandhaṁ mahā-balam
hatānīkāvaśiṣṭāsuṁ siṁhaḥ siṁham ivaujasā 30
badhyamānaṁ hatārātiṁ pāśair vāruṇa-mānuṣaiḥ
vārayām āsa govindas tena kārya-cikīrṣayā 31
sā mukto loka-nāthābhyāṁ vrīḍito vīra-sammataḥ
tapase kṛta-saṅkalpo vāritaḥ pathi rājabhiḥ
vākyaiḥ pavitrārtha-padair nayanaiḥ prākṛtair api
sva-karma-bandha-prāpto 'yaṁ yadubhis te parābhavaḥ 32-33
hateṣu sarvānīkeṣu nṛpo bārhadrathas tadā
upekṣito bhagavatā magadhān durmanā yayau 34

Jarasandha, ohne Kampfwagen, mit zerstörter Armee - jarāsandham viratham anīka hata
Und sein einziger Besitz nur sein Atem - avaśiṣṭa asum
Wie ein Löwe ein anderer Löwe mit Gewalt fängt - iva siṁhaḥ ojasā siṁham
Wurde vom äußerst kräftigen Raam gefangen genommen - jagrāha rāmaḥ mahā balam

Beim Fesseln mit den Seilen Varunas - badhyamānam pāśaiḥ vāruṇa
Dessen, welche viele Feinde getötet hatte - hata arātim
Hielt Govind (den Raam) an, als wäre Er ein menschliches Wesen gewesen - govindaḥ vārayām āsa mānuṣaiḥ
Weil er andere Ziele mit ihm (Jarasandha) verfolgte - cikīrṣay kārya tena

Derjenige welcher von Helden gepriesen wurde (Jarasandha), blamierte sich - saḥ sammataḥ vīra vrīḍitaḥ
Als er von den zwei Herren des Universums frei gelassen wurde - muktaḥ loka-nāthābhyām
Und somit gelobte er den Pfad der Entsagung zu folgen (und auf dem Königlichen Stand zu verzichten) - kṛta-saṅkalpaḥ pathi tapase

Er wurde aber von dem honiggleichen Worte anderer Könige gehalten - vāritaḥ vākyaiḥ pavitra rājabhiḥ
Als sie die Argumente der Logik der Natur der Materiellen Welt vorstellten, - artha padaiḥ nayanaiḥ prākṛtaiḥ
"Aufgrund der Bedingtheit die von den Reaktionen eigener Tätigkeiten hervorgerufen wird - api sva karma-bandha
Hast du diese Niederlage seitens der Yadavas erlitten." - te prāptaḥ ayam yadubhiḥ

Mit den ganzen Armeen niedergemacht - sarva anīkeṣu hateṣu
Und vom Transzendentalen Herr (begnadigt und auf dem Kampffeld) verlassen - tadā upekṣitah bhagavatā
Ging der König aus der Familie Brihadratha (Jarasandha) - yayau nṛpaḥ bārhadrathaḥ
Bedrückt nach Magadha zurück - durmanāḥ magadhān

Der Empfang Krișnas in Mathura

mukundo 'py akṣata-balo nistīrṇāri-balārṇavaḥ
vikīryamāṇaḥ kusumais trīdaśair anumoditaḥ
māthurair upasaṅgamya vijvarair muditātmabhiḥ
upagīyamāna-vijayaḥ sūta-māgadha-vandibhiḥ 35-36
śaṅkha-dundubhayo nedur bherī-tūryāṇy anekaśaḥ
vīṇā-veṇu-mṛdaṅgāni puraṁ praviśati prabhau
sikta-mārgāṁ hṛṣṭa-janāṁ patākābhir abhyalaṅkṛtām
nirghuṣṭāṁ brahma-ghoṣeṇa kautukābaddha-toraṇām 37-38
nicīyamāno nārībhir mālya-dadhy-akṣatāṅkuraiḥ
nirīkṣyamāṇaḥ sa-snehaṁ prīty-utkalita-locanaiḥ 39
āyodhana-gataṁ vittam anantaṁ vīra-bhūṣaṇam
yadu-rājāya tat sarvam āhṛtaṁ prādiśat prabhuḥ 40

Der Befreier von Illusion (Krishna) überquerte mit (Seinem) unversehrten Armee - mukundaḥ nistīrṇa balaḥ akṣata
Den Ozean der feindlichen Streitmacht - arṇavaḥ bala ari
Und weil die Götter erfreut waren verstreuten sie (aus dem Himmel) Blumen - api tridaśaiḥ anumoditaḥ vikīryamāṇaḥ kusumaiḥ

Die Bewohner Mathuras wurden erleichtert und schlossen sich (Seinem Eintritt in Mathura) an - māthuraiḥ vijvaraiḥ upasaṅgamya
Mit großer Freude fingen sie Seinen Sieg - mudita-ātmabhiḥ vijayaḥ
Mit Barden, Ruhm-Preiser und Herolde zu besingen - sūta māgadha vandibhiḥ upagīyamāna

Beim Eintritt des Herrn in der Stadt, klangen - praviśati puram prabhau neduḥ
Muschel-Hörner, Zimbeln, Trommeln, Hörner, Vinas, - śaṅkha dundubhayaḥ bherī tūryāṇi vīṇā
Flöten und Mridanga-Trommeln, alle zusammen und - veṇu mṛdaṅgāni anekaśaḥ
Die Prachtstraßen wurden mit Wasser besprengt - mārgām sikta

Die fröhlichen Bürger verzierten üppig die Durchgänge - hṛṣṭa janām abhyalaṅkṛtām
Mit Fahnen und festlichen Ornamenten; - patākābhiḥ ābaddha kautuka toraṇām
Und der Gesang der Vedischen Hymnen widerhallte überall - ghoṣeṇa brahma nirghuṣṭām

Die Frauen schauten Ihn mit Zuneigung an- nārībhiḥ nirīkṣyamāṇaḥ sa-sneham
Und mit von Liebe glänzenden Augen - locanaiḥ utkalita prīti
Boten Blumengirlanden, Joghurt, Reis und Sprossen an - yamānaḥ mālya dadhi; akṣata aṅkuraiḥ

Der Herr (Krishna) bot dem Yadava König (Ugrasen) - prabhuḥ prādiśat yadu-rājāya
Den wertvollen Reichtum, unzählige und wertvolle Ornamente - vittam āhṛtam anantam bhūṣaṇam
Alle von auf dem Schlachtfeld gefallenen Helden (erbeutet) an - tat sarvam vīra āyodhana-gatam

Die Notwendigkeit die Stadt Dvaraka Mitten im Ozean zu bauen

evaṁ saptadaśa-kṛtvas tāvaty akṣauhiṇī-balaḥ
yuyudhe māgadho rājā yadubhiḥ kṛṣṇa-pālitaiḥ 41
akṣiṇvaṁs tad-balaṁ sarvaṁ vṛṣṇayaḥ kṛṣṇa-tejasā
hateṣu sveṣv anīkeṣu tyakto 'gād aribhir nṛpaḥ 42
aṣṭādaśama saṅgrāma āgāmini tad-antarā
nārada-preṣito vīro yavanaḥ pratyadṛśyata 43
rurodha mathurām etya tisṛbhir mleccha-koṭibhiḥ
nṛ-loke cāpratidvandvo vṛṣṇīn śrutvātma-sammitān 44
taṁ dṛṣṭvācintayat kṛṣṇaḥ saṅkarṣaṇa sahāyavān
aho yadūnāṁ vṛjinaṁ prāptaṁ hy ubhayato mahat 45
yavano 'yaṁ nirundhe 'smān adya tāvan mahā-balaḥ
māgadho 'py adya vā śvo vā paraśvo vāgamiṣyati 46
āvayoḥ yudhyator asya yady āgantā jarā-sutaḥ
bandhūn haniṣyaty atha vā neṣyate sva-puraṁ balī 47
tasmād adya vidhāsyāmo durgaṁ dvipada-durgamam
tatra jñātīn samādhāya yavanaṁ ghātayāmahe 48
iti sammantrya bhagavān durgaṁ dvādaśa-yojanam
antaḥ-samudre nagaraṁ kṛtsnādbhutam acīkarat 49

Somit kämpfte der Magadha- König (Jarasandha) - evam yuyudhe māgadhaḥ rājā
(danach wieder) mit den von Krișna beschützten Yadavas - yadubhiḥ kṛṣṇa-pālitaiḥ
Seine Streitmächte ertrugen dasselbe (und wurden abgeschlachtet) 17 Mal - akṣauhiṇī balaḥ tāvati saptadaśa-kṛtvas sapta-daśa

Durch die Macht Krișnas, zerstörten die Vrișnis - kṛṣṇa-tejasā vṛṣṇayaḥ akṣiṇvan
Ale seine Streitmächte und - sarvam balam anīkeṣu sveṣu
Den König und die getöteten Feinde verlassend, gingen sie weg - tyaktaḥ nṛpaḥ aribhiḥ hateṣu agāt

Als der 18e Schlacht in Vorbereitung war - tat-antarā aṣṭā-daśama saṅgrāme āgāmini
Sand Nārad ein Yavana-Held ohne einen zweiten - nārada preṣitaḥ vīraḥ yavanaḥ apratidvandvaḥ
Zwischen den Menschen und er erschien da - nṛ-loke pratyadṛśyata
begleitet von 30 Millionen Mleceas - etya tisṛbhiḥ koṭibhiḥ mleccha

Er belagerte Mathura - rurodha mathurām
denn er hörte, dass die Vrișni seines Gleichen gewesen wären - ca śrutvā vṛṣṇīn sammitān ātma
Als Krișna und Sankarșan (Raam) dachten, - dṛṣṭvā tam kṛṣṇaḥ sahāya-van saṅkarṣaṇa acintayat
"Oh, die Yadavas haben ein doppeltes große Problem, - aho yadūnām prāptam hi ubhayataḥ mahat vṛjinam
Dieser Yavan belagert uns schon - ayam yavanaḥ adya asmān nirundhe
Und währenddessen wird die große Streitmacht des Magadha-König - tāvat mahā-balaḥ māgadhaḥ
Auch Heute, Morgen, oder Übermorgen kommen" - āgamiṣyati api adya vā śvaḥ vā para-śvaḥ vā

Wenn Jaras Sohn (Jarasandha) kommen wird - yadi jarā-sutaḥ āgantā
Während wir mit dem anderen Kampf beschäftigt sind - āvayoḥ yudhyatoḥ asya 
Könnten unsere Verwandten getötet oder gefangen genommen werden - bandhūn haniṣyati atha vā neṣyate
Und er wird sie in seiner eigenen befestigten Stadt (wegtragen) - sva puram balī

Deswegen werden wir gleich eine für Menschen undurchdringbare - tasmāt durgamam dvipada
Befestigung bauen und lass uns - vidhāsyāmaḥ adya durgam
Unsere Verwandten da bringen - tatra samādhāya jñātīn
Und dann werden wir den Yavana töten - ghātayāmahe yavanam

Nachdem sie sich beraten haben, baute der Transzendentale Herr - iti sammantrya bhagavān acīkarat
Eine wunderbare Stadt (Dvaraka), vollständig und undurchdringlich - nagaram adbhutam kṛtsna durgam
12 yogenana (circa 144 Km) in Ozean -dvādaśa-yojanam antaḥ samudre

Eine Beschreibung Dvarakas (die Stadt Krishnas)

dṛśyate yatra hi tvāṣṭraṁ vijñānaṁ śilpa-naipuṇam
rathyā-catvara-vīthībhir yathā-vāstu vinirmitam
sura-druma-latodyāna- vicitropavanānvitam
hema-śṛṅgair divi-spṛgbhiḥ sphaṭikāṭṭāla-gopuraiḥ
rājatārakuṭaiḥ koṣṭhair hema-kumbhair alaṅkṛtaiḥ
ratna-kūtair gṛhair hemair mahā-mārakata-sthalaiḥ
vāstoṣpatīnāṁ ca gṛhair vallabhībhiś ca nirmitam
cātur-varṇya-janākīrṇaṁ yadu-deva-gṛhollasat 50-53
sudharmāṁ pārijātaṁ ca mahendraḥ prāhiṇod dhareḥ
yatra cāvasthito martyo martya-dharmair na yujyate 54
śyāmaika-varṇān varuṇo hayān śuklān mano-javān

aṣṭau nidhi-patiḥ kośān loka-pālo nijodayān 55

In dieser (Stadt Dvaraka) sieht man das Wissen und - yatra dṛśyate hi vijñānam
Die architektonische Fachkenntnis Vișvakarmas, (der Architekt der Götter) - śilpa naipuṇam tvāṣṭram
Da gab es Prachtstraßen, Märkte, Kraftfahrt-Straßen - rathyā catvara vīthībhiḥ
Und große Gelände wo Parks eingerichtet waren - yathā-vāstu vinirmitam upavana

Es gab glanzvolle Gärten mit göttlichen Bäumen und Pflanzen, - udyāna vicitra druma latā sura
Durchgänge mit goldigen Türmen, welche den Himmel berührten und - anvitam gopuraiḥ śṛṅgaiḥ hema spṛgbhiḥ divi
Deren höheren Ebenen mit Kristallen, Silber und Kupfer verziert waren - aṭṭāla alaṅkṛtaiḥ sphaṭikā rājata ārakuṭaiḥ

Es gab allen möglichen Gebäuden mit Behälter aus Gold und Juwelen - koṣṭhaiḥ kumbhaiḥ hema ratna
Und Häuser deren Dächer vergoldet waren - gṛhaiḥ kūtaiḥ hemaiḥ
Und deren Fußboden mit Smaragden verziert waren - sthalaiḥ mahā-mārakata

Die gebauten Residenzen der Leute aus den vier sozio-sakralen Klassen - gṛhaiḥ cātuḥ-varṇya jana
hatten Türme und Tempeln mit Bildgestalten der Götter - vallabhībhiḥ ca nirmitam
und viele Paläste des Yadava-Gottes (Krișna) verschönerten die Stadt - ca ākīrṇam gṛha yadu-deva ullasat

Der große Indra lieferte für Hari (Krișna) - mahā-indraḥ prāhiṇot hareḥ
duftende Parijata-Bäume und die Versammlungssaal Sudharmā - pārijātam ca sudharmām
wo die Sterblichen vom Todes-Gesetz nicht berührt waren - yatra avasthitaḥ martyaḥ na yujyate martya-dharmaiḥ

Der Gott Varuna lieferte exklusiv dunkelhäutige - varuṇaḥ varṇān śyāma
und hellhäutige Pferde, welche geistesschnell waren - eka śuklān hayān javān manaḥ
wie auch acht Truhe voller Reichtümer und - aṣṭau kośān nidhi-patiḥ
Die Führer anderer Planeten schenkten von ihren eigenen Reichtümer - loka-pālaḥ nija udayān


Die Transzendentale Persönlichkeit delegiert seine Kräfte
für die Führung des Universums, den Sura-Götter

yad yad bhagavatā dattam ādhipatyaṁ sva-siddhaye
sarvaṁ pratyarpayām āsur harau bhūmi-gate nṛpa 56
tatra yoga-prabhāvena nītvā sarva-janaṁ hariḥ
prajā-pālena rāmeṇa kṛṣṇaḥ samanumantritaḥ
nirjagāma pura-dvārāt padma-mālī nirāyudhaḥ 57

Oh König, als die Transzendentale Persönlichkeit - nṛpa bhagavatā
Auf die Erde kam, bekam Sie als Hari (Krișna) - gate bhūmi dattam harau
Jegliche Kräfte, die den Sura-Götter - yat yat siddhaye sva āsuḥ
Delegiert wurden, alle zurück - ādhipatyam sarvam pratyarpayām

Somit nahm Hari (Krișna) alle Leute (aus Mathura) - tatra hariḥ nītvā sarva janam
Durch Seine mystische Yoga-Kraft und tan sie unter dem Schutz Raams - prabhāvena yoga prajā pālena rāmeṇa
Nachdem Krișna sie unterwiesen hat, gingen Er durch das Tor (Mathuras) - kṛṣṇaḥ samanumantritaḥ nirjagāma dvārāt pura
Ohne Waffen und nur eine Girlande aus Lotosblumen tragend hinaus - nirāyudhaḥ mālī padma



Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s