Șrimad Bhagavatam 10.36

Șrimad Bhagavatam 10.36

Asura Arișta erscheint in Vraja

śrī bādarāyaṇir uvāca
atha tarhy āgato goṣṭham
ariṣṭo vṛṣabhāsuraḥ
mahīm mahā-kakut-kāyaḥ
kampayan khura-vikṣatām
rambhamāṇaḥ kharataraṁ
padā ca vilikhan mahīm
udyamya pucchaṁ vaprāṇi
viṣāṇāgreṇa coddharan
kiñcit kiñcic chakṛn muñcan
mūtrayan stabdha-locanaḥ 1-2

Șri Badarayani (Șuka) sagte, "Dann kam in dem Dorf der Kuhhirten - śrī bādarāyaṇiḥ uvāca atha tarhi āgataḥ goṣṭham
ein Asura-Gott in der Form eines Bullen mit einem Höcker, - vṛṣabha-asuraḥ kakut
namens Arișta, dessen große Körper - ariṣṭaḥ kāyaḥ mahā
die Erde, welche er mit seine Hufen zertrampelte, zum Zittern brachte - kampayan mahīm vikṣatām khura
Sehr stark brüllend, zertrampelte er mit seinen - rambhamāṇaḥ khara-taram ca vilikhan
Füßen die Erde als sein Schwanz hoch gehoben war - padā mahīm puccham udyamya
Seine Augen waren entflammt und mit den Spitzen seiner Hörner - ca locanaḥ stabdha agreṇa viṣāṇa
brach er immer wieder die Erdarbeiten - uddharan kiñcit kiñcit vaprāṇi
und ließ Urin und Fäkale - muñcan mūtrayan śakṛt

yasya nirhrāditenāṅga
niṣṭhureṇa gavāṁ nṛṇām
patanty akālato garbhāḥ
sravanti sma bhayena vai
nirviśanti ghanā yasya
kakudy acala-śaṅkayā
taṁ tīkṣṇa-śṛṅgam udvīkṣya
gopyo gopāś ca tatrasuḥ 3-4

Sein gruseliges Brüllen, o König, beängstigte - nirhrāditena yasya niṣṭhureṇa aṅga bhayena
die Leute und die Kühe so dass, letztendlich die Schwangeren - nṛṇām gavām akālataḥ garbhāḥ
wirklich Fehlgeburten hatten - sravanti sma vai
Der Höcker jenes Bullen, wie ein Gebirge - kakudi śaṅkayā acala
schien die erschienene Wolken zu erreichen - nirviśanti ghanāḥ tam patanti
und als die Kuhhirten und deren Frauen die spitze Hörner sahen, wurden sie erschrocken - ca udvīkṣya śṛṅgam tīkṣṇa

gopyaḥ gopāḥ tatrasuḥ
paśavo dudruvur bhītā
rājan santyajya go-kulam
kṛṣṇa kṛṣṇeti te sarve
govindaṁ śaraṇaṁ yayuḥ 5

Die Haustiere flohen vor Angst, oh König - paśavaḥ dudruvuḥ bhītāḥ rājan
und verließen ihre Ställe; dann alle Bewohner - santyajya go-kulam sarve te
gingen für Schutz zu Govind (Krișn) und riefen Krișn, Krișna - yayuḥ govindam śaraṇam kṛṣṇa kṛṣṇa iti

bhagavān api tad vīkṣya
go-kulaṁ bhaya-vidrutam
mā bhaiṣṭeti girāśvāsya
vṛṣāsuram upāhvayat
gopālaiḥ paśubhir manda
trāsitaiḥ kim asattama
mayi śāstari duṣṭānāṁ
tvad-vidhānāṁ durātmanām
ity āsphotyācyuto 'riṣṭaṁ
tala-śabdena kopayan
sakhyur aṁse bhujābhogaṁ
prasāryāvasthito hariḥ
so 'py evaṁ kopito 'riṣṭaḥ
khureṇāvanim ullikhan
udyat-puccha-bhraman-meghaḥ
kruddhaḥ kṛṣṇam upādravat 6-9

Als der Transzendentale Herr die Gemeinde der Kuhhirten - bhagavān go-kulam
ängstlich rennen sah - bhaya vidrutam vīkṣya
beruhigte Er sie indem Er sagte, "Keine Angst" - āśvāsya iti tat girā mā bhaiṣṭa
Dann rief Er laut den Asura, welcher die Form eines Bullen angenommen hatte, - upāhvayat api vṛṣa-asuram
"Du Unglückliche, warum jagst du den Kuhhirten und den Tieren Angst - manda kim trāsitaiḥ gopālaiḥ paśubhiḥ
Solange Ich für die Bestrafung der Untugenden - mayi śāstari asattama
und der äußerst Bösen, wie du, da bin?" - durātmanām duṣṭānām tvat-vidhānām

Als der Unfehlbare seine Hände schlug, - āsphotya acyutaḥ
erzürnte den Klang Seiner Handflächen Arishta - kopayan śabdena tala ariṣṭam
Somit stand der Transzendentale Herr da - iti hariḥ avasthitaḥ
und setzte seinen gebogenen Arm auf dem Schulter eines Freunden - prasārya bhuja ābhogam aṁse sakhyuḥ
So von Ihm erzürnt, wühlte Arișta - api evam kopitaḥ saḥ ariṣṭaḥ ullikhan
die Erde mit seinen Hufen und mit seinem in den Wolken  - avanim khureṇa meghaḥ 
gehobenen Schwanz, rannte er zornig Krișna entgegen - puccha udyat bhraman upādravat kṛṣṇam

agra-nyasta-viṣāṇāgraḥ
stabdhāsṛg-locano 'cyutam
kaṭākṣipyādravat tūrṇam
indra-mukto 'śanir yathā 10

Er richtete seine strahlenden Hörner nach vorn - nyasta viṣāṇa stabdha agra agraḥ
und mit erröteten Augen, seitwärts zum Unfehlbaren schauend, - locanaḥ asṛk kaṭa-ākṣipya acyutam
rannte voller Geschwindigkeit, wie der Blitz - adravat tūrṇam yathā aśaniḥ
der von Indra ausgelöst ist (auf ihn) zu. - indra-muktaḥ

gṛhītvā śṛṅgayos taṁ vā
aṣṭādaśa padāni saḥ
pratyapovāha bhagavān
gajaḥ prati-gajaṁ yathā
so 'paviddho bhagavatā
punar utthāya satvaram
āpatat svinna-sarvāṅgo
niḥśvasan krodha-mūrcchitaḥ 11-12

Der Transzendentale Herr packte ihn bei den Hörner - gṛhītvā tam śṛṅgayoḥ bhagavān
und schleuderte ihn 18 Schritte zurück- saḥ pratyapovāha aṣṭādaśa padāni
wie ein Elefant mit einem gegnerischen Elefant tut - vai yathā gajaḥ prati-gajam
So vom Transzendentalen Herrn geworfen, - apaviddhaḥ bhagavatā saḥ
verblüfft, schwer atmend und am ganzen Körper verschwitzt - mūrcchitaḥ niḥśvasan svinna sarva aṅgaḥ
errichtete er sich schnell und griff er Ihn wieder an - utthāya satvaram krodha āpatat punaḥ

tam āpatantaṁ sa nigṛhya śṛṅgayoḥ
padā samākramya nipātya bhū-tale
niṣpīḍayām āsa yathārdram ambaraṁ
kṛtvā viṣāṇena jaghāna so 'patat 13

Von ihm angegriffen, packte Er (Krișna) (den Bullen) auf die Hörner - āpatantam tam saḥ nigṛhya śṛṅgayoḥ
schmiss ihn zu Seiner Füßen runter, schlug ihn - nipātya padā niṣpīḍayām āsa
auf die Erde, wie man mit nassen Wäschen wiederholt tut - bhū-tale yathā ambaram ardram samākramya
und durchbohrte ihn mit seinem eigenen Horn - kṛtvā jaghāna apatat saḥ viṣāṇena

asṛg vaman mūtra-śakṛt samutsṛjan
kṣipaṁś ca pādān anavasthitekṣaṇaḥ
jagāma kṛcchraṁ nirṛter atha kṣayaṁ
puṣpaiḥ kiranto harim īḍire surāḥ 14

Blut erbrechend und viel Urin und Fäkalien lassend, - vaman asṛk ca kṣipan samutsṛjan mūtra śakṛt
mit den Füßen trampelnd und mit rollenden Augen, - anavasthita pādān īkṣaṇaḥ
ging er voller Schmerz im Reich der Toten - jagāma kṛcchram kṣayam nirṛteḥ
Somit verehrten die Sura-Götter den Transzendentalen Herrn (Krișna) - atha suraḥ īdire harim
und ließen Blumen (auf Ihm) fallen - kirantaḥ puṣpaiḥ

evaṁ kukudminaṁ hatvā
stūyamānaḥ dvijātibhiḥ
viveśa goṣṭhaṁ sa-balo
gopīnāṁ nayanotsavaḥ 15

Als Er (Krishna) denjenigen mit dem Höcker (der Bulle) getötet hat - evam hatvā kukudminam
wurde Er von den Zwei-Mal-Geborenen (die Brahmanen) gepriesen - stūyamānaḥ dvijātibhiḥ
Dann ging Er zu den Ställen zusammen mit Bal - viveśa goṣṭham sa-balaḥ
und wurde ein Fest für die Augen der Gopis - utsavaḥ nayana gopīnām

Narad Muni offenbart dem Kamsa, dass der Sohn Devakis - Krishna
von Vasudev nach Vrindavan gebracht worden war

ariṣṭe nihate daitye
kṛṣṇenādbhuta-karmaṇā
kaṁsāyāthāha bhagavān
nārado deva-darśanaḥ
yaśodāyāḥ sutāṁ kanyāṁ
devakyāḥ kṛṣṇam eva ca
rāmaṁ ca rohiṇī-putraṁ
vasudevena bibhyatā
nyastau sva-mitre nande vai
yābhyāṁ te puruṣā hatāḥ 16-17

Nachdem der daitya Arișta von Krișna, - atha daitye ariṣṭe kṛṣṇena
dessen Tätigkeiten wundersam sind, getötet wurde - adbhuta-karmaṇā nihate
ging der Transzendentale Narad dessen Sichtweise göttlich ist, - bhagavān nāradaḥ deva-darśanaḥ
zu Kamsa (die Inkarnation eines Asura-Gottes, welcher als der mütterliche Onkel Krishnas erschienen ist) und sprach zu ihm- āha kaṁsāya
"Das Kind Yașodas (in Vraja) war ein Mädchen- sutām yaśodāyāḥ kanyām
und das Kind Devakis (die Schwester Kamsas) ist allerdings Krișna (Welcher sich in Vraja aufhält) - ca devakyāḥ eva kṛṣṇam
Raam ist der Sohn Rohinis und Vasudevas - rāmam ca rohiṇī-putram vasudevena
welcher aus Angst vertraute ihn seinem Freund Nanda (der Mann Yashodas) an - bibhyatā nyastau sva-mitre nande
und genau diese zwei (Kinder) haben deine Männer getötet." - vai yābhyām te puruṣāḥ

niśamya tad bhoja-patiḥ
kopāt pracalitendriyaḥ
niśātam asim ādatta
vasudeva-jighāṁsayā
nivārito nāradena
tat-sutau mṛtyum ātmanaḥ
jñātvā loha-mayaiḥ pāśair
babandha saha bhāryayā 18-19

Als (Kamsa) der Führer der Bhoja-Dynastie dies hörte - niśamya tat bhoja-patiḥ
Aufgebracht und zitternd nahm einen Schwert in der Hand - kopāt pracalita indriyaḥ ādatta asim niśātam
um Vasudev (der Vater Krișnas, der Ihn nach Vrindavan hinbrachte) zu töten- vasudeva-jighāṁsayā
Aber Narad hat ihn angehalten und gab ihm zu verstehen, dass allerdings die zwei Söhne - nāradena nivāritaḥ jñātvā tat-sutau
seinen eigenen Tod seien - ātmanaḥ mṛtyum - death
Somit band (Kamsa) (Vasudev) zusammen mit seiner Frau - saha bhāryayā
(wieder) in Eisenkette - pāśaiḥ loha-mayaiḥ

pratiyāte tu devarṣau
kaṁsa ābhāṣya keśinam
preṣayām āsa hanyetāṁ
bhavatā rāma-keśavau 20

Nach dem Fortgehen des göttliche Rishi (Narad) sprach Kamsa - tu pratiyāte deva-ṛṣau kaṁsaḥ ābhāṣya
zu Keși und sandte ihn um Raam und Keșava zu töten - keśinam preṣayām āsa hanyetām bhavatā rāma-keśavau

Die Vorbereitung des Bogen-Opfers mit der Absicht Krișna und Bal zu töten

tato muṣṭika-cāṇūra
śala-tośalakādikān
amātyān hastipāṁś caiva
samāhūyāha bhoja-rāṭ
bho bho niśamyatām etad
vīra-cāṇūra-muṣṭikau
nanda-vraje kilāsāte
sutāv ānakadundubheḥ
rāma-kṛṣṇau tato mahyaṁ
mṛtyuḥ kila nidarśitaḥ
bhavadbhyām iha samprāptau
hanyetāṁ malla-līlayā 21-23

Dann versammelte der König aus der Bhoja Dynastie (Kamsa) die Minister - tataḥ bhoja-rāṭ samāhūya amātyān
Muṣṭik, Ceaṇūr, Śal, Tośal und andere, - muṣṭika-cāṇūra-śala-tośalaka-ādikān
wie diejenige die für die Elefanten verantwortlich waren und sagte ihnen - hasti-pān ca eva āha
Liebe Helden, Ceanur und Muștik, hört zu: - bhoḥ bhoḥ vīra cāṇūra-muṣṭikau niśamyatām etat
In Vraja leben (im Hause) Nandas, Rām und Kṛṣṇa - vraje āsāte nanda rāma-kṛṣṇau
welche allerdings die Sohne Anakadundubhis (Vasudevas) sind - kila sutau ānakadundubheḥ
welche, gemäß der Voraussage mein eigener Tod seien - tataḥ kila nidarśitaḥ mahyam mṛtyuḥ
Die Beiden werden hierher gebracht - bhavadbhyām samprāptau iha
und im Ringen-Kämpfe getötet zu werden - līlayā malla hanyetām

mañcāḥ kriyantāṁ vividhā
malla-raṅga-pariśritāḥ
paurā jānapadāḥ sarve
paśyantu svaira-saṁyugam 24

Lasst verschiedene Tribüne - mancāḥ vividhāḥ
um den Kampfring bauen - pariśritāḥ malla-raṅga kriyantām
so dass alle Bewohner der Stadt und Umgebung sie sehen können - paśyantu sarve paurāḥ jānapadāḥ
und wo man freiwillig im Wettbewerb eintreten kann - svaira saṁyugam

mahāmātra tvayā bhadra
raṅga-dvāry upanīyatām
dvipaḥ kuvalayāpīḍo
jahi tena mamāhitau 25

Mein guter Berater, bring hierher - bhadra mahā-mātra upanīyatām
zu dem Arena-Tor dein Elefant Kuvalayā-pīḍa - dvipaḥ tvayā kuvalayāpīḍaḥ dvāri raṅga
Welche meine Feinde (Krișna und Bal) töten wird - tena jahi mama ahitau

ārabhyatāṁ dhanur-yāgaś
caturdaśyāṁ yathā-vidhi
viśasantu paśūn medhyān
bhūta-rājāya mīḍhuṣe 26

Fange das Bogen-Opfer am 14. Tag des Mondes - ārabhyatām dhanuḥ-yāgaḥ caturdaśyām
gemäß den Ritten an und lass Tiere - yathā-vidhi viśasantu paśūn
dem Herrn der Geister (Șiva), der Segnungen gibt, opfern - medhyān bhūta-rājāya

Akrura ist gebeten nach Vrindavan zu fahren

ity ājñāpyārtha-tantra-jña
āhūya yadu-puṅgavam
gṛhītvā pāṇinā pāṇiṁ
tato 'krūram uvāca ha
bho bho dāna-pate mahyaṁ
kriyatāṁ maitram ādṛtaḥ
nānyas tvatto hitatamo
vidyate bhoja-vṛṣṇiṣu
atas tvām āśritaḥ saumya
kārya-gaurava-sādhanam
yathendro viṣṇum āśritya
svārtham adhyagamad vibhuḥ 27-29

Nachdem er (Kamsa) ihnen (den Beratern) gemäß seiner Interessen alles beordert hat -iti ājñāpya tantra artha
rief er den hervorragenden Kenner der Yadavas, Akrura, zu sich - jñaḥ āhūya yadu-puṅgavam akrūram
Dann nahm er seine Hand in seiner Hand und sprach wie folgt, - tataḥ gṛhītvā pāṇinā pāṇim uvāca
"Mein Lieber, du, Erhalter der Großherzigkeit - bhoḥ bhoḥ pate dāna
Mit Respekt erbitte ich von dir einen freundlichen Gefallen - ādṛtaḥ kriyatām mahyam maitram
Außer dir kenne ich keinen - tvattaḥ vidyate na anyaḥ
unter den Bhojas und Vrișnis, der so wohlwollend wäre; - bhoja-vṛṣṇiṣu hita-tamaḥ
somit suche ich deine Hilfe, denn du so sanftmütig bist, - ataḥ āśritaḥ tvām saumya
so wie in der Ausführung der wichtigen Pflichten - yathā kārya sādhanam gaurava
Indra (Jehova) um seine Ziele zu erreichen - indraḥ adhyagamat sva-artham
Zuflucht beim alldurchdringenden Vișnu sucht - āśritya vibhuḥ viṣṇum

gaccha nanda-vrajaṁ tatra
sutāv ānakadundubheḥ
āsāte tāv ihānena
rathenānaya mā ciram
nisṛṣṭaḥ kila me mṛtyur
devair vaikuṇṭha-saṁśrayaiḥ
tāv ānaya samaṁ gopair
nandādyaiḥ sābhyupāyanaiḥ 30-31

Fahre zu Nanda in Vraja, wo die zwei Söhne - gaccha nanda-vrajam tatra āsāte sutau
Vasudevas leben und bring sie - ānakadundubheḥ ānaya tau iha
ohne Verzögerung mit diesem Wagen hierher - mā ciram anena rathena
denn sie wurden wirklich von den Götter gesendet - kila nisṛṣṭaḥ devaiḥ
welche Zuflucht beim (Transzendentalen) Herrn von Vaikuntha suchen - saṁśrayaiḥ vaikuṇṭha
um mich zu töten - mṛtyuḥ me
Bring sie zusammen mit den Kuhhirten - ānaya tau samam gopaiḥ
die von Nanda geführt sind, mit ihren Geschenken" - nanda-ādyaiḥ sa abhyupāyanaiḥ

Die Pläne Kamsas nach dem Töten von Krișna und Raam

ghātayiṣya ihānītau
kāla-kalpena hastinā
yadi muktau tato mallair
ghātaye vaidyutopamaiḥ 32

Wenn sie hierher gebracht werden, werden sie vom tödlichen Elefant getötet - ānītau iha ghātayiṣye hastinā kāla-kalpena
Falls sie entkommen werden, dann werden sie - yadi muktau tataḥ
von den Blitz ähnlichen Kämpfer getötet - mallaiḥ upamaiḥ vaidyuta ghātaye

tayor nihatayos taptān
vasudeva-purogamān
tad-bandhūn nihaniṣyāmi
vṛṣṇi-bhoja-daśārhakān
ugrasenaṁ ca pitaraṁ
sthaviraṁ rājya-kāmukaṁ
tad-bhrātaraṁ devakaṁ ca
ye cānye vidviṣo mama 33-34

Nachdem die zwei getötet werden, wird die Familie - nihatayoḥ tayoḥ purogamān
Vasudevas (der Schwager Kamsas) wie seine Verwandte - vasudeva tad-bandhūn taptān
zusammen mit den Familien Vrișni, Bhogea und Dașarha - vṛṣṇi-bhoja-daśārhakān
wie auch Ugrasen, mein alter Vater - ca ugrasenam sthaviram pitaram
welcher gierig für den Reich ist - ye kāmukam rājya
und sein Bruder Devaka - ca tat-bhrātaram devakam
und andere meine Feinde, welcher getötet werden, auch leiden - ca anye vidviṣaḥ mama nihaniṣyāmi

tataś caiṣā mahī mitra
bhavitrī naṣṭa-kaṇṭakā
jarāsandho mama gurur
dvivido dayitaḥ sakhā
śambaro narako bāṇo
mayy eva kṛta-sauhṛdāḥ
tair ahaṁ sura-pakṣīyān
hatvā bhokṣye mahīṁ nṛpān 35-36

Und dann mein Freund, werden die Dornen der Erde zerstört - tataḥ ca mitra kaṇṭakā eṣā mahī bhavitrī naṣṭa
Mein Guru Jarasandha, meine liebe Freunde - mama guruḥ jarāsandhaḥ dayitaḥ sakhā
Dvivida, Śambara, Naraka, Bāṇa - dvividaḥ śambaraḥ narakaḥ bāṇaḥ
sind wirklich meine Liebsten - mayi eva kṛta-sauhṛdāḥ
Mit ihren Hilfe werde ich die Sura-Götter und ihre Verbündeten töten - aham hatvā taiḥ sura pakṣīyān
und werde als König der Erde mich freuen - bhokṣye nṛpān mahīm

etaj jñātvānaya kṣipraṁ
rāma-kṛṣṇāv ihārbhakau
dhanur-makha-nirīkṣārthaṁ
draṣṭuṁ yadu-pura-śriyam 37

Somit dies wissend, bringe bitte schnell die zwei Jungen - etat jñātvā ānaya kṣipram arbhakau
Raam und Krișna hierher, unter dem Vorwand - rāma-kṛṣṇau iha nirīkṣā-artham
die Opferzeremonie des Bogen beizuwohnen - dhanuḥ-makha
und die Reichtum der Stadt der Yadavas zu sehen - śriyam yadu-pura draṣṭum

Erfolg oder Misserfolg sollte man einem gleich sein
Denn das Ergebnis seiner Tätigkeiten ist von Schicksal (Faktoren die man nicht mehr kontrollieren kann) abhängig
Man handelt aufgrund des kräftigen Rad des Geistes, welche Wünsche gebärt
wenn schon der Schicksal sie vereitelt und somit ...
wird man dem Glück und Unglück
geliefert

śrī-akrūra uvāca
rājan manīṣitaṁ sadhryak
tava svāvadya-mārjanam
siddhy-asiddhyoḥ samaṁ kuryād
daivaṁ hi phala-sādhanam
manorathān karoty uccair
jano daiva-hatān api
yujyate harṣa-śokābhyāṁ
tathāpy ājñāṁ karomi te 38-39

Șri Akrura sagte, "O König, was du für dein Befreiung - śrī-akrūraḥ uvāca rājan mārjanam tava
vom eigenen Leid gedacht hast, ist perfekt - sva avadya manīṣitam sadhryak
dennoch sollte dir der Erfolg oder Misserfolg gleich sein - hi samam siddhi-asiddhyoḥ
denn das Ergebnis eigener Tätigkeiten ist vom Schicksal abhängig - phala sādhanam kuryāt daivam
Man handelt aufgrund des kräftigen Rad des Geistes, - janaḥ karoti uccaiḥmanaḥ-rathān
wenn schon der Schicksal (die Wünsche) vereitelt - api daiva hatān
und somit wird man dem Glück und Unglück geliefert - yujyate harṣa-śokābhyām
Trotzdem werde ich deinem Befehl folgen - tathā api karomi ājñām te

śrī-śuka uvāca
evam ādiśya cākrūraṁ
mantriṇaś ca viṣṛjya saḥ
praviveśa gṛhaṁ kaṁsas
tathākrūraḥ svam ālayam 40

Șri Șuka sagte, "Nachdem Kamsa seine Beratern - śrī-śukaḥ uvāca kaṁsaḥ mantriṇaḥ
und Akrura unterrichtet hat, hat er sie entlassen - ca akrūram ādiśya evam ca visṛjya
und ging zu seiner Wohnung - saḥ praviveśa tathā gṛham
und Akrura zu seiner Residenz - akrūraḥ svam ālayam

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s