Șrimad Bhagavatam 10.55

Șrimad Bhagavatam 10.55

Pradyumna, der Sohn Krișnas und Rukminis wird gestohlen
Das Wiedertreffen von Kama-dev - der Liebesgott und seiner Frau Rati - Zuneigung

śrī-śuka uvāca
kāmas tu vāsudevāṁśo dagdhaḥ prāg rudra-manyunā
dehopapattaye bhūyas tam eva pratyapadyata 1
sa eva jāto vaidarbhyāṁ kṛṣṇa-vīrya-samudbhavaḥ
pradyumna iti vikhyātaḥ sarvato 'navamaḥ pituḥ 2
taṁ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam
sa viditvātmanaḥ śatruṁ prāsyodanvaty agād gṛham 3
taṁ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha
vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ 4
taṁ śambarāya kaivartā upājahrur upāyanam
sūdā mahānasaṁ nītvā-vadyan sudhitinādbhutam 5
dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan
nārado 'kathayat sarvaṁ tasyāḥ śaṅkita-cetasaḥ
bālasya tattvam utpattiṁ matsyodara-niveśanam 6
sā ca kāmasya vai patnī ratir nāma yaśasvinī
patyur nirdagdha-dehasya dehotpattim pratīkṣatī
nirūpitā śambareṇa sā sūdaudana-sādhane
kāmadevaṁ śiśuṁ buddhvā cakre snehaṁ tadārbhake 7-8
nāti-dīrgheṇa kālena sa kārṣṇi rūḍha-yauvanaḥ
janayām āsa nārīṇāṁ vīkṣantīnāṁ ca vibhramam 9
sā tam patiṁ padma-dalāyatekṣaṇaṁ pralamba-bāhuṁ nara-loka-sundaram
sa-vrīḍa-hāsottabhita-bhruvekṣatī prītyopatasthe ratir aṅga saurataiḥ 10
tām aha bhagavān kārṣṇir mātas te matir anyathā
mātṛ-bhāvam atikramya vartase kāminī yathā 11

Șuka sagte, "Der Liebesgott, eine Erweiterung des Transzendentalen Herrn Vasudev, war vorher
śrī-śukaḥ uvāca kāmaḥ tu aṁśaḥ vāsudeva prāk ​
aufgrund des Zornes Rudras (Șivas) verbrannt. Um wieder einen Körper zu erhalten ging er
rudra manyunā dagdhaḥ upapattaye bhūyaḥ deha tam pratyapadyat eva ​
aus der Same Krișnas und so wurde er aus Vaidarbhi (Rukmini) geboren
saḥ eva jātaḥ vaidarbhyām kṛṣṇa-vīrya ​

Er erschien als Pradyumna, bekannt als, was die Eigenschaften angeht, seinem Vater nicht unterlegen
samudbhavaḥ pradyumnaḥ iti vikhyātaḥ sarvataḥ anavamaḥ pituḥ ​
Șambar, welcher jegliche Form, was er sich wünschte, annehmen konnte, entführte das Kind, welches nicht mal 10 Tage alt war
śambaraḥ tam rūpī kāma hṛtvā tokam aniḥ-daśam ​
und als er in ihm seinen eigenen Feind erkannte, warf er ihn ins Meer, und dann ging er Heim
viditvā saḥ ātmanaḥ śatrum prāsya udanvati agāt gṛham ​

Ein kräftiger Fisch hatte ihn verschlungen, aber dieser, zusammen (mit anderen),
mīnaḥ bala-vān tam nirjagāra saḥ api saha aparaiḥ ​
wurde in einem Netz von einem Fischer gefangen
gṛhītaḥ vṛtaḥ jālena mahatā matsya-jīvibhiḥ​

Der Fischer hat (den Fisch) Șambar vorgestellt, welcher er dem Koch gab
kaivartāḥ upājahruḥ adbhutam śambarāya upāyanam sūdāḥ 
​Dieser brachte ihn in die Küche und schnitt ihn mit einem Metzger-Messer
tam nītvā mahānasam avadyan sudhitinā​

Als er das Kind in seinem Bauch sah, gab er es Māyāvatī, welcher er alles erzählte
dṛṣṭvā bālam udare tat nyavedayan māyāvatyai tasyāḥ akathayat sarvam ​
(und sie) wunderte sich sehr. Nārada Muni (erschien auf der Stelle und erklärte)
śaṅkita cetasaḥ nāradaḥ ​
die Wahrheit über die Geburt und dem Eingang des Kindes im Baum des Fisches
tattvam utpattim niveśanam bālasya udara matsya ​

Diese (Māyāvatī) war eigentlich die berühmte Frau des Liebesgottes, namens Rati
sā ca vai yaśasvinī patnī kāmasya ratiḥ nama 
​welche wartete, dass ihr Mann einen (neuen) Körper erhält, (nachdem) seinen Körper zu Asche verbrannt wurde
pratīkṣatī patyuḥ utpattim deha dehasya nirdagdha

Somit, als sie (von Narad) verstanden hat, dass das Kind der Liebesgott war, entwickelte sie Zuneigung für das Kind
buddhvā tadā śiśum kāma-devam cakre sneham arbhake
Sie wurde von Șambar genannt Gemüse und Reis vorzubereiten
sā nirūpitā śambareṇa sādhane sūda-odana​

Nach nicht langer Zeit erreichte dieser Sohn Krișnas das Alter vollkommener Jugend
na ati-dīrgheṇa kālena saḥ kārṣṇiḥ rūḍha yauvanaḥ ​
welcher die Mädchen, die ihn anblickten verzauberten
janayām āsa nārīṇām vīkṣantīnām ca vibhramam ​ 

Oh König, mit einem schüchternen Lächeln und hochgezogenen Augenbrauen, zeigte Rati Geste der erotischen Anziehung
aṅga hāsa sa-vrīḍa bhruvā uttabhita ratiḥ saurataiḥ​
sie blickte ihn liebevoll und kam ihrem Mann, dessen Augen wie die geöffnete Lotos-Blätter
sā īkṣatī prītyā upatasthe patim tam īkṣaṇam dala-āyata padma​
und dessen Armen lang sind, nah. Er ist die Schönheit der menschlichen Gesellschaft
bāhum pralamba sundaram nara-loka ​

Der Sohn des Transzendentalen Herrn Krișna sagte ihr, "O Mutter, du hast eine andere Haltung
bhagavān kārṣṇiḥ tām āha mātaḥ te matiḥ anyathā ​
die über die mütterliche hinaus geht und du benimmst dich wie eine Verliebte
atikramya mātṛ-bhāvam vartase kāminī yathā​

Die Bestrafung Șambaras

ratir uvāca
bhavān nārāyaṇa-sutaḥ śambareṇa hṛto gṛhāt
ahaṁ te 'dhikṛtā patnī ratiḥ kāmo bhavān prabho 12
eṣa tvānirdaśaṁ sindhāv akṣipac chambaro 'suraḥ
matsyo 'grasīt tad-udarāditaḥ prāpto bhavān prabho 13
tam imaṁ jahi durdharṣaṁ durjayaṁ śatrum ātmanaḥ
māyā-śata-vidaṁ taṁ ca māyābhir mohanādibhiḥ 14
parīśocati te mātā kurarīva gata-prajā
putra-snehākulā dīnā vivatsā gaur ivāturā 15
prabhāṣyaivaṁ dadau vidyāṁ pradyumnāya mahātmane
māyāvatī mahā-māyāṁ sarva-māyā-vināśinīm 16
sa ca śambaram abhyetya saṁyugāya samāhvayat
aviṣahyais tam ākṣepaiḥ kṣipan sañjanayan kalim 17
so 'dhikṣipto durvācobhiḥ padāhata ivoragaḥ
niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ 18
gadām āvidhya tarasā pradyumnāya mahātmane
prakṣipya vyanadan nādaṁ vajra-niṣpeṣa-niṣṭhuram 19
tām āpatantīṁ bhagavān pradyumno gadayā gadām
apāsya śatrave kruddhaḥ prāhiṇot sva-gadāṁ nṛpa 20
sa ca māyāṁ samāśritya daiteyīṁ maya-darśitam
mumuce 'stra-mayaṁ varṣaṁ kārṣṇau vaihāyaso 'suraḥ 21
bādhyamāno 'stra-varṣeṇa raukmiṇeyo mahā-rathaḥ
sattvātmikāṁ mahā-vidyāṁ sarva-māyopamardinīm 22
tato gauhyaka-gāndharva-paiśācoraga-rākṣasīḥ
prāyuṅkta śataśo daityaḥ kārṣṇir vyadhamayat sa tāḥ 23
niśātam asim udyamya sa-kirīṭaṁ sa-kuṇḍalam
śambarasya śiraḥ kāyāt tāmra-śmaśrv ojasāharat 24

Rati sagte: "Du bist der Sohn Narayanas (die Form des Transzendentalen Herrn in Vaikuntha - die Spirituelle Welt wo die Süße durch Seine Opulenz und Majestät bedeckt ist siehe Spirituelle Welt Vaikunta)
ratiḥ uvāca bhavān nārāyaṇa-sutah ​
und du wurdest von Șambar von Zuhause entführt und ich bin deiner Frau, Rati, und du, Meister, bist Cupido
śambareṇa hṛtaḥ gṛhāt aham patnī te adhikṛtā ratiḥ bhavān prabho kāmaḥ ​

Dieser Asura-Gott, Șambar, hat dich ins Meer weg geschmissen, als du nur 10 Tage alt warst und 
eṣaḥ asuraḥ śambaraḥ tvā akṣipat sindhau aniḥ-daśam 
​ein Fischhat dich verschlungen. Oh Meister, hier habe ich dich aus seinem Bauch rausgeholt
matsyaḥ agrasīt prabho itaḥ bhavān prāptaḥ udarāt tat ​

Töte deinen eigenen Feind, welcher schwer zugänglich und schwer zu bezwingen ist
jahi ātmanaḥ śatrum tam imam; durdharṣam durjayam​
Du kennst hunderte Arten ihn zu illusionieren, angefangen mit der Irreführung durch Magie
vidam śata māyā tam mohana-ādibhiḥ ca māyābhiḥ ​

Deine Mutter weint wie einen armen Kurari-Vogel, dessen Sohn weg ist
te mātā pariśocati iva dīnā kurarī prajā gata ​
und von ihrer Zuneigung für das Kind überwältigt ist oder wie eine Kuh, welche wegen dem Verlust ihres Kalbes leidet
ākulā sneha putra iva gauḥ āturā vivatsā​

So sprechend gab Māyāvatī der großen Seelen Pradyumna das Mahā-māyā-Wissen
prabhāṣya evam māyāvatī dadau mahā-ātmane pradyumnāya vidyām mahā-māyām ​
wodurch alle Illusionen zerstört werden
sarva māyā vināśinīm ​
und er sprach Șambar an und forderte ihn eine lange Zeit heraus
ca saḥ abhyetya śambaram samāhvayat saṁyugāya​
und durch unerträgliche Beleidigungen stachelte ihn zum Kampfen auf
sañjanayan tam kalim ākṣepaiḥ aviṣahyaiḥ kṣipan

Beleidigt durch schimpfende Worte, dieser, wie eine mit dem Fuß getretene Schlange
adhikṣiptaḥ durvācobhiḥ iva uragaḥ āhataḥ padā​
nahm entschlossen und mit roten Augen, aufgrund des Zornes, eine Kampfkeule in der Hand
niścakrāma locanaḥ tāmra amarṣāt gadā pāṇiḥ 
​und warf schnell jene Kampfkeule hin zu dem großen Seele Pradyumna
āvidhya tarasā gadām mahā-ātmane pradyumnāya ​

Der Wurf schuf einen kräftigen Klang wie der Donnerknall
prakṣipya vyanadan nādam niṣṭhuram niṣpeṣa​
Oh König, der Kontrollierende Pradyumna wirkte der Kampfkeule, die auf ihn zukam,
nṛpa bhagavān pradyumna apāsya tām gadām āpatantīm ​
mit seiner eigenen Kampfkeule entgegen und zornig warf sie dem Feind entgegen
gadayā kruddhaḥ prāhiṇot sta-gadām śatrave ​

Er (Șambar) griff auf die Illusionen des Asura-Gottes Maya aus dem Stamm Ditis zurück und löste
samāśritya māyām asuraḥ maya daiteyīm saḥ mumuce ​
einen Regenschauer von Waffen auf dem Sohn Krișnas aus und zeigte sich in der Luft
varṣam astra-mayam kārṣṇau ca darśitam vaihāyasaḥ.​

Gestört vom Regenschauer von Waffen benutzte der Sohn Rukminis (Pradyumna), der große
bādhyamānaḥ varṣeṇa astra raukmiṇeyaḥ ​
Kämpfer, die mächtige (Waffe) des Wissens der Tugend der Seele, welche jegliche Illusion zerstört
mahā-rathaḥ mahā-vidyām sattva-ātmikām upamardinīm sarva ​

Dann setzte derjenige aus dem Stamm Ditis (Șambar) hunderte (himmlische und mystische Waffen)
tataḥ daityaḥ prāyuṅkta śataśaḥ ​
der Guhyaka, Gandharva, Hexen, Mystische Schlangen und Rākṣasa ein
gauhyaka-gāndharva-paiśāca-uraga-rākṣasīḥ ​
aber der Sohn Krișnas (Pradyumna) zerstörte sie (alle)
kārṣṇiḥ vyadhamayat saḥ tāḥ ​

Dann hob er seine zwei schneidenden Schwerter und trennte mit aller Kraft den Kopf Șambaras
udyamya asim sa niśātam ojasā aharat śiraḥ ​
samt Helm, Ohrringe und Schnurbart von seinem Körper mit der Farben des Kupfers
kāyāt tāmra śambarasya sa kirīṭam kuṇḍalam​

Rukmini erkennt Pradyumna als ihr entführter Sohn

ākīryamāṇo divi-jaiḥ stuvadbhiḥ kusumotkaraiḥ
bhāryayāmbara-cāriṇyā puraṁ nīto vihāyasā 25
antaḥ-pura-varaṁ rājan lalanā-śata-saṅkulam
viveśa patnyā gaganād vidyuteva balāhakaḥ 26
taṁ dṛṣṭvā jalada-śyāmaṁ pīta-kauśeya-vāsasam
pralamba-bāhuṁ tāmrākṣaṁ su-smitaṁ rucirānanam
sv-alaṅkṛta-mukhāmbhojaṁ nīla-vakrālakālibhiḥ
kṛṣṇaṁ matvā striyo hrītā nililyus tatra tatra ha 27-28
avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ
upajagmuḥ pramuditāḥ sa-strī ratnaṁ su-vismitāḥ 29
atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī
asmarat sva-sutaṁ naṣṭaṁ sneha-snuta-payodharā 30
ko nv ayam nara-vaidūryaḥ kasya vā kamalekṣaṇaḥ
dhṛtaḥ kayā vā jaṭhare keyaṁ labdhā tv anena vā 31
mama cāpy ātmajo naṣṭo nīto yaḥ sūtikā-gṛhāt
etat-tulya-vayo-rūpo yadi jīvati kutracit 32
kathaṁ tv anena samprāptaṁ sārūpyaṁ śārṅga-dhanvanaḥ
ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ 33
sa eva vā bhaven nūnaṁ yo me garbhe dhṛto 'rbhakaḥ
amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ 34

Als diejenige, die als Götter geboren wurden, Blumen streuten und Belobigungen sprachen,
divi-jaiḥ utkaraiḥ kusuma stuvadbhiḥ 
​wurde (Pradyumna) so (in Blumen) gebadet, von seiner Frau in der Luft gebracht und sie flogen zu (Krișnas) Stadt (Dvārakā)
ākīryamāṇaḥ bhāryayā ambara nītaḥ cāriṇyā vihāyasā puram

Oh, König (Parīkṣit), wie eine Wolke (dieFarbe seiner Haut) vom Blitz begleitet ging er zusammen mit seiner Frau,
rājan saṅkulam patnyā viveśa iva balāhakaḥ vidyutā​
vom Himmel in den inneren Räumen, wo außergewöhnliche Frauen mit Hunderten sich aufhielten
gaganāt antaḥ-pura varam lalanā śata ​

Als sie seine Farbe, dunkel wie der Wolke und die gelbe, seidene Kleider, die lange Arme,
tam śyāmam jala-da vāsasam pīta kauśeya bāhum pralamba ​
die rote Augen, das angenehme Lächeln, den entzückende Gesicht, schön verziert
akṣam tāmra su-smitam ānanam rucira su-alaṅkṛta​
Antliz wie der Lotos und das lockige, dunkel-blaue Haar, sahen
mukha ambhojam nīla vakra ālaka-ālibhiḥ dṛṣṭvā​
dachten die Frauen an Krișna, wurden schüchtern und fingen an überall sich zu verstecken
striyaḥ matvā kṛṣṇam hrītāḥ nililyuḥ tatra tatra ha​

Als die Frauen allmählich die kleinen Unterschiede zu dem Aussehen (Krishnas) verwirklichten
avadhārya śanaiḥ īṣat vailakṣaṇyena yoṣitaḥ ​
näherten sie sich und waren aufgrund der Frau, wie ein entzückender Juwel, die ihn begleitete, sehr erstaunt
upajagmuḥ su vismitaḥ strī sa ratnam pramuditāḥ​

Als Vaidarbhi (Rukmini), deren Worte süß sind, ihn seitlich mit ihren mit schwarz bemalten Augen
vaidarbhī bhāṣinī valgu atha tatra apāṅgī asita ​(
ansah) erinnerte sie sich um den eigenen verlorenen Sohn
asmarat sva-sutam naṣṭam ​
und aufgrund der Zuneigung wurde ihre Brust nass (und sagte)
sneha payaḥ-dharā snuta​

Wer ist dieser Juwel mit Augen wie Lotos unter den Leuten, wessen (Sohn),
kaḥ nu ayam nara-vaidūryaḥ kamala-īkṣaṇaḥ kasya vā ​
Welche Frau hat ihn im Mutterleib getragen und wer ist dieser Frau, die er bekommen hat?
kayā dhṛtaḥ vā jaṭhare kā iyam anena labdhā tu vā ​

Wenn mein verlorener Sohn, welcher von Geburtshaus weggetragen wurde, leben würde,
yadi ātmajaḥ naṣṭaḥ mama ca api yaḥ nītaḥ sūtikā-gṛhāt kutracit jīvati​
wäre er im selben Alter und hätte dasselbe Aussehen (wie dieser)
etat tulya vayaḥ rūpaḥ​

Wie ist es möglich, dass er dasselbe Aussehen, körperliche Merkmale, Stimme,
katham tu anena samprāptam sārūpyam ākṛtyā avayavaiḥ gatyā svara​Lächeln, 
Blick-Art wie der Besitzer des Bogens Șarnga (Krișna)
hāsa avalokanaiḥ śārṅga-dhanvanaḥ​

Sicherlich soll es dasselbe Kind sein, welchen ich in meinem Leib getragen habe
nūnam eva saḥ bhavet yaḥ arbhakaḥ dhṛtaḥ me garbhe 
​denn ich spüre eine große Zuneigung für ihn, und mein linker Arm zittert
vā adhikā prītiḥ amuṣmin ; bhujaḥ vāmaḥ sphurati me​

Die Frauen wurden heimlich vom Erotismus Pradyumnas, der Sohn Krișnas, angezogen

evaṁ mīmāṁsamaṇāyāṁ vaidarbhyāṁ devakī-sutaḥ
devaky-ānakadundubhyām uttamaḥ-śloka āgamat 35
vijñātārtho 'pi bhagavāṁs tūṣṇīm āsa janārdanaḥ
nārado 'kathayat sarvaṁ śambarāharaṇādikam 36
tac chrutvā mahad āścaryaṁ kṛṣṇāntaḥ-pura-yoṣitaḥ
abhyanandan bahūn abdān naṣṭaṁ mṛtam ivāgatam 37
devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ
dampatī tau pariṣvajya rukmiṇī ca yayur mudam 38
naṣṭaṁ pradyumnam āyātam ākarṇya dvārakaukasaḥ
aho mṛta ivāyāto bālo diṣṭyeti hābruvan 39
yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ
citraṁ na tat khalu ramāspada-bimba-bimbe
kāme smare 'kṣa-viṣaye kim utānya-nāryaḥ 40

Als Vidarbhi (Rukmini) auf verschiedene Arten analysierte, kam da der Sohn Devakis (Krișna),
evam vaidarbhyām mīmāṁsama anāyām āgamat devakī-sutaḥ 
Der in höchsten Versen gelobt wird, zusammen mit (seinen Eltern) Vasudev und Devakī.
uttamaḥ-śloka devakī-ānakadundubhyām ​

Obwohl der Zuflucht aller Lebewesen, Janārdan, (Krișna) die Lage kannte, blieb er schweigsam
api janārdanaḥ bhagavān vijñāta arthaḥ āsa tūṣṇīm​
und somit erzählte Narad alles, angefangen mit der Entführung (Pradyumnas) von Șambar
nāradaḥ akathayat sarvam ādikam āharaṇa śambara​

Als die Frauen vom inneren der Residenz Krișnas über dem großen Wunder hörten
tat yoṣitaḥ kṛṣṇa-antaḥ-pura śrutvā mahat āścaryam ​
begrüßten sie ihn, der seit Jahren verloren war und aus dem Tod zurückgekehrt wäre
abhyanandan iva bahūn abdān naṣṭam āgatam mṛtam​

Devakī, Vasudev, Kṛṣṇa und Rāma, die Frauen und Rukmini
devakī vasudevaḥ ca kṛṣṇa-rāmau tathā striyaḥ rukmiṇī ​
umarmten die Zwei als Mann und Frau und freuten sich sehr
pariṣvajya tau dam-patī ca yayuḥ mudam​

Als die Bewohner Dvarakas hörten, dass der verlorene Pradyumna zurückgekehrt war, sagten somit:
ākarṇya pradyumnam naṣṭam āyātam dvārakā-okasaḥ abruvan iti​
Ah, das günstige Schicksal (erlaubte) dem Kind aus dem Tote zurückzukehren
aho diṣṭyā bālaḥ āyātaḥ iva mṛtaḥ ha ​

Ist es nicht wirklich ein Wunder, dass die Frauen, die ihm Mütter sein könnten, heimlich
na khalu citram tat nāryaḥ tat mātaraḥ raha ​
eine irrsinnige Liebe, für den Liebesgott fühlten, welcher die immerwährende Form der
rūḍha bhāvāḥ yam smare muhuḥ sa-rūpa
Spiegelung des Erotismus seines Vaters (Krișna), der Zuflucht der Glücksgöttin ist,
bimba kāme vai pitṛ āspada ramā
eine Liebe wie die für ihren eigenen Herrn empfanden und verehrten
bhāvā nija īśa abhajan ​
jene Spiegelung mit ihren Blicke, was zu sagen von anderen!
bimbe akṣa-viṣaye kim uta anya​

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s