Șrimad Bhagavatam 10.15

Șrimad Bhagavatam 10.15

Krișna ist von den Wald-Einwohnern begrüßt

śrī-śuka uvāca
tataś ca paugaṇḍa-vayaḥ-śrītau vraje
 babhūvatus tau paśu-pāla-sammatau
gāś cārayantau sakhibhiḥ samaṁ padair
 vṛndāvanaṁ puṇyam atīva cakratuḥ 1,

Śrī Śuka sagte, als die zwei (Rām und Kṛṣṇa) das Alter Poganda (6 Jahre) erreichten - śrī-śukaḥ uvāca tau śritau vayaḥ ca paugaṇḍa
Wurden sie als Kuhhirten in Vraja investiert,- babhūvatuḥ sammatau paśu-pāla vraje
Sie haben die Kühe mit ihren Freunden zum Grasen gebracht - cārayantau gāḥ sakhibhiḥ samam
Und machten Vrindas-Wald, durch ihre Fußabdrücke äußerst glückverheißend - cakratuḥ padaiḥ vṛndāvanam atīva puṇyamtan 

mādhavo veṇum udīrayan vṛto
 gopair gṛṇadbhiḥ sva-yaśo balānvitaḥ
paśūn puraskṛtya paśavyam āviśad
 vihartu-kāmaḥ kusumākaraṁ vanam 2

Somit als Śrī Mādhava (Krișna) die Spiele genießen wollte - tat vihartu-kāmaḥ mādhavaḥ
Spielte Er die Flöte und von Kuhhirtenjungen umgeben, die Seinen Ruhm (aus vorherigen Spielen) priesen und - udīrayan veṇum vṛtaḥ gopaiḥ gṛṇadbhiḥ sva-yaśaḥ
Begleitet von Bal und von den Tieren die sich vorne bewegten - bala-anvitaḥ puraskṛtya paśūn
Kam im Wald rein, welcher voll von Essbaren und Blumen war - āviśat vanam ākaram paśavyam kusumatan 

mañju-ghoṣāli-mṛga-dvijākulaṁ
 mahan-manaḥ-prakhya-payaḥ-sarasvatā
vātena juṣṭaṁ śata-patra-gandhinā
 nirīkṣya rantuṁ bhagavān mano dadhe 3

Der Transzendentale Herr schaute bezaubert, wie (der Wald) - bhagavān tat nirīkṣya mañju
Wegen Bienen, Vögel und Tiere dröhnte - ali dvija mṛga ghoṣa
Und voll von den Brisen getragener Duft - ākulam gandhinā vātena
der Hunderten von Lotus im Wasser der Seen - śata-patra payaḥ sarasvatā
(friedlich) wie die zufriedenen Geister der großen Seelen, war - prakhya manaḥ juṣṭam mahatsa 

tatra tatrāruṇa-pallava-śriyā
 phala-prasūnoru-bhareṇa pādayoḥ
spṛśac chikhān vīkṣya vanaspatīn mudā
 smayann ivāhāgra-jam ādi-pūruṣaḥ 4

Als der Ursprüngliche Genießer die großen Bäume herum sah - ādi-pūruṣaḥ vīkṣya tatra tatra vanaspatīn
Die vom Last der rötlichen Knospen, Blumen und Früchten verschönert waren - uru-bhareṇa pallava aruṇa prasūna phala śrīyā
Und mit ihren Ästen Seine Füßen berührten - spṛśat saḥ pādayoḥ śikhān
 lachte fröhlich und sagten Seinem größeren Bruder - smayan mudā iva āha agra-jam

śrī-bhagavān uvāca
aho amī deva-varāmarārcitaṁ
 pādāmbujaṁ te sumanaḥ-phalārhaṇam
namanty upādāya śikhābhir ātmanas
 tamo-'pahatyai taru-janma yat-kṛtam 5

Der Transzendentale Herr sagte, "Oh, größte aller Herren - śrī-bhagavān uvāca aho deva-vara
Diese Unsterbliche (Götter) zerstören ihre eigene Ignoranz - amī amara apahatyai ātmanaḥ tamaḥ
Die durch das Geburt als Bäume verursacht ist - kṛtam taru-janma
Dadurch, dass sie ihre Häupter (zu Dir) verneigen - upādāya śikhābhiḥ
Und Deinen Lotos-Füßen Blumen und Früchten darbringen - arcitam arhaṇam te pāda-ambujam
sumanaḥ phala namantiete 

'linas tava yaśo 'khila-loka-tīrthaṁ
 gāyanta ādi-puruṣānupathaṁ bhajante
prāyo amī muni-gaṇā bhavadīya-mukhyā
 gūḍhaṁ vane 'pi na jahaty anaghātma-daivam 6

Oh, Sündloser, obwohl du im Wald versteckt bist - anagha api gūḍham vane
Haben diese Weisen-Stämme - amī muni-gaṇāḥ
Dich nicht verlassen, weil du die Gottheit ihre Seele bist. - ātma-daivam na jahati
Ursprünglicher Genießer, sie folgen Dir und verehren Dich - ādi-puruṣa prāyaḥ anupatham bhajante
In der Form dieser Bienen, deren Münder dein Ruhm und Deine Ehre singen - ete alinaḥ mukhyāḥ tava yaśaḥ bhavadīyatava gāyantaḥ
Welcher die spirituelle Stelle aller Planeten ist - tīrtham akhila-loka  

nṛtyanty amī śikhina īḍya mudā hariṇyaḥ
 kurvanti gopya iva te priyam īkṣaṇena
sūktaiś ca kokila-gaṇā gṛham āgatāya
 dhanyā vanaukasa iyān hi satāṁ nisargaḥ 7

O Verehrenswerte, diese Pfauen tanzen voll Freude - īḍya amī śikhinaḥ nṛtyanti mudā
Die Rehe schauen dich wie die Gopis sehr liebevoll an - hariṇyaḥ te kurvanti īkṣaṇena priyam iva gopyaḥ
Und die Gruppen der Kuckucke lobpreisen Dich - ca kokila-gaṇāḥ sūktaiḥ
Die Bewohner des Waldes sind froh, dass Du in ihrem Haus eingekommen bist - vana-okasaḥ dhanyāḥ āgatāya gṛham
Wie die Personen deren Natur spirituell ist - iyān hi nisargaḥ satāmdhany

eyam adya dharaṇī tṛṇa-vīrudhas tvat-
 pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ
nadyo 'drayaḥ khaga-mṛgāḥ sadayāvalokair
 gopyo 'ntareṇa bhujayor api yat-spṛhā śrīḥ 8

Dieser Erde ist jetzt glücklich - adya iyam dharaṇī dhanyā
Weil Du das Grass und die Sträucher mit Deinen Füßen berührt hast - spṛśaḥ tṛṇa vīrudhaḥ tvat pāda
Und die Bäume und die Pflanzen mit Deinen Nageln berührt hast - druma latāḥ abhimṛṣṭāḥ kara-ja
Die Flüsse, die Berge, die Vögel, und die Tiere (hast Du) mit deinem barmherzigen Blick (gerührt) - nadyaḥ adrayaḥ khaga mṛgāḥ avalokaiḥ sadaya
Und darüber hinaus hast du die Kuhhirtenmädchen umarmt - api antareṇa bhujayoḥ gopyaḥ
Was sich die Glücksgöttin wünscht - yat spṛhā śrīḥ

śrī-śuka uvāca
evaṁ vṛndāvanaṁ śrīmat
 kṛṣṇaḥ prīta-manāḥ paśūn
reme sañcārayann adreḥ
 sarid-rodhaḥsu sānugaḥ 9

Śrī Śuka sagte, "Somit durch die sehr schöne Vrindavan zufriedengestellt - śrī-śukaḥ uvāca evam śrīmat vṛndāvanam prīta-manāḥ
genoss Krișna die Spiele des Grasen der Tieren - kṛṣṇaḥ reme sañcārayan paśūn
Auf Berge und an den Ufern des Flusses zusammen mit Seinen Begleitern - adri rodhaḥsu sarit sa-anugaḥ

kvacid gāyati gāyatsu
 madāndhāliṣv anuvrataiḥ
upagīyamāna-caritaḥ
 pathi saṅkarṣaṇānvitaḥ 10

anujalpati jalpantaṁ
 kala-vākyaiḥ śukaṁ kvacit
kvacit sa-valgu kūjantam
 anukūjati kokilam 11
kvacic ca kāla-haṁsānām
 anukūjati kūjitam
abhinṛtyati nṛtyantaṁ
 barhiṇaṁ hāsayan kvacit 12
megha-gambhīrayā vācā
 nāmabhir dūra-gān paśūn
kvacid āhvayati prītyā
 go-gopāla-manojñayā 13

Manchmal die von der Ekstase geblendeten Bienen fingen an zu singen - kvacit aliṣu mada andha gāyati gāyatsu
Und Seiner Begleiter, nachahmend sangen sie auch auf dem Weg - anuvrataiḥ anujalpati upagīyamāna pathi
Zusammen mit Sankarșan (Bal-dev) über Seinem Charakter - saṅkarṣaṇa-anvitaḥ caritaḥ
Manchmal ahmten sie mit süßen Stimmen die Rufe der Kuckucke nach - kvacit anukūjati sa valgu kūjantam kokilam
Andermal ahmten sie die gebrochenen Worte der Papageien - kvacit anukūjati kūjitam jalpantam kala-vākyaiḥ śukam
Und den Ruf der Schwänen nach - ca kala-haṁsānām

Manchmal tanzten sie und ahmten dabei den Tanz der Pfauen nach  - kvacit abhinṛtyati nṛtyantam barhiṇam
Als die Wolken mit tiefen Klängen donnerten - megha vācā gambhirayā
Und die anderen lachten - hāsayan
Manchmal rief Er die Tiere die weit verstreut waren, auf ihren Namen - kvacit āhvayati paśūn dūra-gān nāmabhiḥ
Und verzauberte die Geister der Kühe und der Kuhhirten-jungen - manaḥ-jñayā prītyā go; 

gopālacakora-krauñca-cakrāhva-
 bhāradvājāṁś ca barhiṇaḥ
anurauti sma sattvānāṁ
 bhīta-vad vyāghra-siṁhayoḥ 14

Er rief, nachahmend die cakora, krauñcea, ceakrāhva bhāradvāgi Vögel und die Pfauen - anurauti sma cakora-krauñca-cakrāhva-bhāradvājān ca barhiṇaḥ
Als wären sie von Tigern und Löwen erschreckt - bhīta-vat sattvānām vyāghra-siṁhayoḥ

Der liebevolle Austausch zwischen Krișna und Seine Freunden

kvacit krīḍā-pariśrāntaṁ
 gopotsaṅgopabarhaṇam
svayaṁ viśramayaty āryaṁ
 pāda-saṁvāhanādibhiḥ 15

Manchmal stellten die Kuhhirtenjungen, müde aus lautem Spielen - kvacit gopa pariśrāntam krīḍā
die Füße im Schoss ihren Freunden (Șri Krișna) - pāda utsaṅga āryam
Und benutzten ihn als Kissen - upabarhaṇam
(und Er) fing sie persönlich an zu massieren- saṁvāhana-ādibhiḥ svayam

nṛtyato gāyataḥ kvāpi
 valgato yudhyato mithaḥ
gṛhīta-hastau gopālān
 hasantau praśaśaṁsatuḥ 16

An manchen Stellen tanzte und sang der Kuhhirte (Krișna), - kvāpi gopālān nṛtyataḥ gāyataḥ
Ass zusammen (mit den anderen) - valgataḥ mithaḥ
Kämpfte mit ihnen, schlossen wieder Frieden und hielten sich bei den Händen und lachten - yudhyataḥ gṛhīta-hastau hasantau praśaśaṁsatuḥ

kvacit pallava-talpeṣu
 niyuddha-śrama-karśitaḥ
vṛkṣa-mūlāśrayaḥ śete
 gopotsaṅgopabarhaṇaḥ 17

Manchmal, müde wegen den Kämpfen - kvacit śrama niyuddha
Machten sie ein Bett aus abgenutzten Tüchern unter einem Baum - talpeṣu pallava karśitaḥ
Und suchten Zuflucht bei den Wurzeln der Bäumen- āśrayaḥ mūla vṛkṣa
(und Krișna) nutzte ihren Schössen als Kissen - śete gopa-utsaṅga upabarhaṇaḥ

pāda-saṁvāhanaṁ cakruḥ
 kecit tasya mahātmanaḥ
apare hata-pāpmāno
 vyajanaiḥ samavījayan 18

Von den großen Seelen manche massierten Ihm die Füße - mahā-ātmanaḥ kecit cakruḥ tasya pāda-saṁvāhanam
Manche deren Sünden zerstört waren, fächelten Ihm Luft zu - apare hata-pāpmānaḥ vyajanaiḥ samavījayan

anye tad-anurūpāṇi
 manojñāni mahātmanaḥ
gāyanti sma mahā-rāja
 sneha-klinna-dhiyaḥ śanaiḥ 19

O große König, andere, die auch große Seele waren - mahā-rāja anye tat-anurūpāṇi mahā-ātmanaḥ
Deren Geister von Wissen erfüllt waren, sangen sanft - manaḥ-jñāni gāyanti sma śanaiḥ
Mit von Zuneigung geschmolzenen Herzen - dhiyaḥ klinna sneha

evaṁ nigūḍhātma-gatiḥ sva-māyayā
 gopātmajatvaṁ caritair viḍambayan
reme ramā-lālita-pāda-pallavo
 grāmyaiḥ samaṁ grāmya-vad īśa-ceṣṭitaḥ 20

Somit die Quelle der Seelen (Krișna) versteckt durch Seine eigene Energie - evam ātma-gatiḥ nigūḍha sva-māyayā
(und) dessen Füßen wie Knospen von der Glücksgöttin gewünscht sind - pāda-pallavaḥ lālita ramā
Ahmte den Charakter eines Kuhhirten-Sohnes nach - viḍambayan caritaiḥ gopa-ātmajatvam
Wie ein Dorfbewohner, welcher mit anderen Dorfbewohnern Spaß hat - grāmya-vat reme grāmyaiḥ samam
Und stellte dabei seine kontrollierende Macht dar - ceṣṭitaḥ īśa

Krișna, Raam und ihre Freunde gehen zu dem Wald der Palmen - Tala-van

śrīdāmā nāma gopālo
 rāma-keśavayoḥ sakhā
subala-stokakṛṣṇādyā
 gopāḥ premṇedam abruvan 21
rāma rāma mahā-bāho
 kṛṣṇa duṣṭa-nibarhaṇa
ito 'vidūre su-mahad
 vanaṁ tālāli-saṅkulam 22

Ein Kuhhirtenjunge, namens Șridam (der Bruder Radhas) - śrīdāmā nāma gopālaḥ
Freund von Raam und Krișna - rāma-keśavayoḥ sakhā
Subal, Stoka-kṛṣṇa und andere Kuhhirtenjungen - subala-stokakṛṣṇa-ādyāḥ gopāḥ
Sagten liebevoll dieses: - premṇā abruvan idam 

Raam, Raam, Allmächtige - rāma rāma mahā-bāho
O Krișna, du, derjenige welcher das Böse vertreibst - kṛṣṇa duṣṭa-nibarhaṇa
Nicht weit von hier gibt es ein großer Wald - avidūre itaḥ su-mahat vanam
Voll von Reihen von Palmen - tāla-āli saṅkulam

Tika:
In Śrī Varāha Purāṇa wird gesagt:

asti govardhanaṁ nāma
 kṣetraṁ parama-durlabham
mathurā-paścime bhāge
 adūrād yojana-dvayam

In Westen Mathuras, nicht weit davon entfernt - bhāge mathurā paścime adūrād
Nach etwa zwei Yojanas befindet sich Govardhan - yojana-dvayam asti govardhanaṁ nāma
Welcher sehr schwer zu erreichen ist - parama-durlabham

Auch in Varāha Purāṇa:

asti tāla-vanaṁ nāma
 dhenakāsura-rakṣitam
mathurā-paścime bhāge
 adūrād eka-yojanam

In Westen Mathuras, nicht weit davon entfernt - bhāge mathurā paścime adūrād
Nach einem Yojana befindet sich der Wald Tala (der Wald der Palmen -Tala-van) - eka-yojanam asti tāla-vanaṁ nāma
Welcher von dem Asura-Gott Dhenuka bewacht ist - dhenuka-asura-rakṣitam

Der Wald der Palmen - Tālavana wird auch in Śrī Hari-vaṁśa beschrieben:

sa tu deśaḥ samaḥ snigdhaḥ 
 su-mahān kṛṣṇa-mṛttikaḥ
darbha-prāyaḥ sthulī-bhūto
 loṣṭra-pāṣāṇa-varjitaḥ"

Dieses Gebiet ist flach und angenehm - sa tu deśaḥ samaḥ snigdhaḥ
Reich nn schwarzer Erde - su-mahān kṛṣṇa-mṛttikaḥ
Ohne Ton oder Steine - varjitaḥ loṣṭra-pāṣāṇa

phalāni tatra bhūrīṇi
 patanti patitāni ca
santi kintv avaruddhāni
 dhenukena durātmanā 23

Da gibt es sehr viel Obst - tatra bhūrīṇi phalāni
Und sie fallen (von Bäumen) (während andere) schon gefallen sind - patitāni ca santi patanti
Und trotzdem Dhenuka der Böse bewahrt sie - kintu dhenukena durātmanā; avaruddhāniso 

'ti-vīryo 'suro rāma
 he kṛṣṇa khara-rūpa-dhṛk
ātma-tulya-balair anyair
 jñātibhir bahubhir vṛtaḥ 24

O Rām, O Kṛṣṇa! Dies ist ein tapferer Asura-Gott - he rāma kṛṣṇa saḥ ati-vīryaḥ asura
Welcher die Form eins Esels angenommen hat - dhṛk khara-rūpa
Die andere viele seine Begleiter- vṛtaḥ bahubhiḥ jñātibhiḥ
Haben dieselbe Stimmung und Kraft - ātma-tulya balaiḥ

tasmāt kṛta-narāhārād
 bhītair nṛbhir amitra-han
na sevyate paśu-gaṇaiḥ
 pakṣi-saṅghair vivarjitam 25

vidyante 'bhukta-pūrvāṇi
 phalāni surabhīṇi ca
eṣa vai surabhir gandho
 viṣūcīno 'vagṛhyate 26

Dieser hat Menschen gefressen - kṛta-nara-āhārāt
Und somit haben die Menschen und die Tierherden Angst vor ihm - tasmāt nṛbhiḥ paśu-gaṇaiḥ bhītaiḥ
Oh Derjenige, welche die Feinde zermahlt, sogar die Schwärme kleiner Vögel - han amitra na pakṣi-saṅghaiḥ
Umgehen (den Ort wo) er lebt - vivarjitam sevyate
Wo sich viel aromatisches Obst befindet, welche schon lange nicht mehr gekostet wurden - vidyante phalāni pūrvāṇi abhukta
Und der Duft dieser Aromen - ca gandhaḥ eṣaḥ surabhiḥ vai
Ist überall wahrnehmbar - viṣūcīnaḥ avagṛhyate

prayaccha tāni naḥ kṛṣṇa
 gandha-lobhita-cetasām
vāñchāsti mahatī rāma
 gamyatāṁ yadi rocate 27

O Kṛṣṇa! Gib auch uns welche - kṛṣṇa prayaccha tāni naḥ
Unsere Geister sind nach ihren Aromen gierig - cetasām lobhita gandha
Raam (dies) ist (unser) Wunsch - rāma asti mahatī vāñchā
Lass uns gehen und sie kosten - gamyatāṁ yadi rocate

evaṁ suhṛd-vacaḥ śrutvā
 suhṛt-priya-cikīrṣayā
prahasya jagmatur gopair
 vṛtau tālavanaṁ prabhū 28

Somit hörend die liebevollen Worte - evam śrutvā vacaḥ suhṛt
Welche die Wünsche der teuren Freunde darstellten, - cikīrṣayā suhṛt priya jagmatuḥ
Lachten die Zwei und von Kuhhirtenjungen umgeben - prahasya vṛtau gopaiḥ
Starten sie für den Wald der Palmen - prabhū tāla-vanam

Das Universum wie ein ein Spinnennetz wo alle Lebewesen gefangen sind
Bal tötet den asura Dhenuka
 

balaḥ praviśya bāhubhyāṁ
 tālān samparikampayan
phalāni pātayām āsa
 mataṅ-gaja ivaujasā 29

Der mächtige (Raam) kam (im Wald der Palmen) rein - balaḥ praviśya
Und fing mit seinen zwei mächtigen Armen an die Bäume - samparikampayan bāhubhyām
Mit der Kraft eines zornigen Elefanten zu schütteln - iva ojasā matam-gajaḥ tālān
Und Obst fiel runter - pātayām āsa phalāni

phalānāṁ patatāṁ śabdaṁ
 niśamyāsura-rāsabhaḥ
abhyadhāvat kṣiti-talaṁ
 sa-nagaṁ parikampayan 30

Als der Asura-Gott in der Form eines Esels - asura-rāsabhaḥ
den Klang der fallenden Früchte hörte - niśamya śabdam patatām phalānām
Rannte er auf die Fläche der Erde - abhyadhāvat kṣiti
Und die Palmen wie auch die andere Bäume und Pflanzen zitterten - parikampayan talam sa-nagam

sametya tarasā pratyag
 dvābhyāṁ padbhyāṁ balaṁ balī
nihatyorasi kā-śabdaṁ
 muñcan paryasarat khalaḥ 31

Der kräftige Esel erreichte Bal schnell, - balī khalaḥ sametya balam tarasā
schlug Ihn mit seinen hinteren Beinen in der Brust - nihatya dvābhyām padbhyām pratyak urasi
Und stieß grässliche Klänge als er um Ihn rannte - muñcan kā-śabdam paryasarat

punar āsādya saṁrabdha
 upakroṣṭā parāk sthitaḥ
caraṇāv aparau rājan
 balāya prākṣipad ruṣā
sa taṁ gṛhītvā prapador
 bhrāmayitvaika-pāṇinā
cikṣepa tṛṇa-rājāgre
 bhrāmaṇa-tyakta-jīvitam
tenāhato mahā-tālo
 vepamāno bṛhac-chirāḥ
pārśva-sthaṁ kampayan bhagnaḥ
 sa cānyaṁ so 'pi cāparam 32-34

O, König als der zornige Esel Bal wieder erreichte, - rājan āsādya punaḥ balāya
Wollte, voller Zorn, mit den Rücken zu (Bal), ihn mit seinen hinteren zwei Beinen, anstoßen - saṁrabdhaḥ upakroṣṭā sthitaḥ parāk prākṣipat ruṣā caraṇau aparau

Er (Bal) fasste ihn (den Asura) an den Hufen mit einer einzigen Hand - saḥ gṛhītvā tam; prapadoḥ eka-pāṇinā
Drehte ihn um und schleuderte ihn auf dem Gipfel eines Palms - bhrāmayitvā cikṣepa tṛṇa-rāja-agre
Aus der Drehung verlor (der asura) sein Leben - bhrāmaṇa tyakta jīvitam
Geschlagen (von dem asura) fing die große belaubte Krone des Palmen - āhataḥ tena bṛhat-śirāḥ mahā-tālaḥ
Sich stark zu biegen und bog dadurch - vepamānaḥ kampayan
Einen anderen (Palmen) neben ihm, welcher brach - pārśva-stham saḥ bhagnaḥ
Dann einen anderen und dann andere - ca anyam saḥ api ca aparam

balasya līlayotsṛṣṭa-
 khara-deha-hatāhatāḥ
tālāś cakampire sarve
 mahā-vāteritā iva 35

Der Wurfspiel Bals mit dem Körper des Esels, - līlayā balasya utsṛṣṭa khara-deha
Welcher die Palmen nacheinander schlug, bog sie - hata tālāḥ āhatāḥ cakampire
Als wären sie wie von Donner geschlagen gewesen - iva īritāḥ sarve mahā-vāta

naitac citraṁ bhagavati
 hy anante jagad-īśvare
ota-protam idaṁ yasmiṁs
 tantuṣv aṅga yathā paṭaḥ 36

Das ist für den Transzendentalen Herrn (Bal) nicht außergewöhnlich - etat na citram bhagavati
Denn er ist wirklich der unbegrenzte Kontrollierende des Universums - hi anante jagat-īśvare
Als wäre dieses Universum wie ein Netz- yathā idam paṭaḥ
Ein Spinnennetz auf Horizontale und Vertikale - tantuṣu ota-protam
Was Seine Erweiterung ist (wo alle gefangen sind) - aṅga Yasmin

Bal und Krișna töten die zornigen Freunde Dhenukas 

tataḥ kṛṣṇaṁ ca rāmaṁ ca
 jñātayo dhenukasya ye
kroṣṭāro 'bhyadravan sarve
 saṁrabdhā hata-bāndhavāḥ 37

Dann wurden alle anderen Eseln, die Dhenuka kanten, - tataḥ sarve kroṣṭāraḥ ye jñātayaḥ dhenukasya
aufgrund des Tötens ihres Freundes zornig - saṁrabdhāḥ hata-bāndhavāḥ
Und griffen Krișna und Raam (Bal) ein - abhyadravan kṛṣṇam ca rāmam

tāṁs tān āpatataḥ kṛṣṇo
 rāmaś ca nṛpa līlayā
gṛhīta-paścāc-caraṇān
 prāhiṇot tṛṇa-rājasu 38

O, König, somit angegriffen, Krișna und Raam (Bal) - nṛpa āpatataḥ kṛṣṇaḥ rāmaḥ ca
Nach einander, fingen jeden von denen spielerisch- tān tān līlayā
Bei den hinteren Beine - gṛhīta paścāt-caraṇān
Und schleuderte sie in den Königen der Bäume (Palmen) - prāhiṇot tṛṇa-rājasu

phala-prakara-saṅkīrṇaṁ
 daitya-dehair gatāsubhiḥ
rarāja bhūḥ sa-tālāgrair
 ghanair iva nabhas-talam 39

Die Erde war von Mengen von Obst bedeckt - bhūḥ saṅkīrṇam phala-prakara
Der Himmel (von Palmen bedeckt) war wie wolkig - nabhaḥ talam iva ghanaiḥ
Weil auf den Gipfeln der Palmen - sa-tāla-agraiḥ
Die Körper der getöteten Daitya- (böse) Götter schienen- rarāja daitya-dehaiḥ gata-asubhiḥtayos 

tat su-mahat karma
 niśamya vibudhādayaḥ
mumucuḥ puṣpa-varṣāṇi
 cakrur vādyāni tuṣṭuvuḥ 40

Als die Weisen (von Himmel) diesen großartigen Tat der Beiden sahen - niśamya tat karma su-mahat tayoḥ
Ließen sie einen Blumenregen fließen, - vibudha-ādayaḥ mumucuḥ puṣpa-varṣāṇi cakruḥ
sie sangen und priesen sie - vādyāni tuṣṭuvuḥ

Die Sehnsucht der Gopis nach Krișna und ihre heimlichen Blicke
beim Treffen nach Seinem Rückkehr in Vraja 
Die Lobpreisung und das Hörern so wie die Erzählung über Seine Taten 
sind spirituelle fromme Tätigkeiten

kṛṣṇaḥ kamala-patrākṣaḥ
 puṇya-śravaṇa-kīrtanaḥ
stūyamāno 'nugair gopaiḥ
 sāgrajo vrajam āvrajat 41

taṁ gorajaś-churita-kuntala-baddha-barha-
 vanya-prasūna-rucirekṣaṇa-cāru-hāsam
veṇum kvaṇantam anugair upagīta-kīrtiṁ
 gopyo didṛkṣita-dṛśo 'bhyagaman sametāḥ 42

Dann Krișna, dessen Augen wie Lotos-blätter sind - kṛṣṇaḥ kamala-patra-akṣaḥ
Dessen Lobpreisung - stūyamānaḥ
Und das Hörern so wie die Erzählung (über Seine Taten) fromme Tätigkeiten sind, - puṇya-śravaṇa-kīrtanaḥ
Begleitet von Kuhhirtenjungen und seinen älteren Brüder (Bal) kehrte nach Vraja zurück, - āvrajat vrajam anugaiḥ
In Gruppen, die Gopis, deren Augen gierig waren, Ihn zu sehen - sametāḥ gopyaḥ dṛśaḥ didṛkṣita
Kamen raus, Ihn zu begrüßen. - sametāḥ gopyaḥ abhyagaman
In seinem lockigen Haar, welcher von dem, von den Kälbern gehobenen Staub, bedeckt war, - kuntala tam churita go-rajaḥ
Waren Pfauenfeder und Waldblumen zusammengebunden - baddha barha vanya-prasūna
Seine Augen waren entzückend und lächelnd. - rucira-īkṣaṇa cāru-hāsam
Er spielte Flöte - kvaṇantam veṇum
Begleitet vom Gesang (der Gopas) (über Seine) Tätigkeiten - anugaiḥ upagīta

pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais
 tāpaṁ jahur viraha-jaṁ vraja-yoṣito 'hni
tat sat-kṛtiṁ samadhigamya viveśa goṣṭhaṁ
 savrīḍa-hāsa-vinayaṁ yad apāṅga-mokṣam 43

Mit Augen wie Bienen, die Fräulein aus Vraja tranken - akṣi-bhṛṅgaiḥ vraja-yoṣitaḥ pītvā
Das Gesicht wie Honig - mukha sāragham
Dessen (Krișna), welcher die Befreiung (aus dem Kreislauf von Geburt und Tot) erteilt, - mukunda
Dessen Tätigkeiten transzendental sind. - sat-kṛtim
Somit befreit von der Traurigkeit, die von der Trennung von Ihm, verursacht war - jahuḥ tāpam viraha-jam tat
Die (die Gopis) während des Tages (fühlten). - ahni
Schauten sie ihn mit seitwärts, heimlichen und schämenden Blicke an - yat apāṅga vinayam sa-vrīḍa
Und ließen ihr Lachen los - mokṣam hāsa
Während Er in dem Dorf der Kuhhirten reinkam -samadhigamya viveśa goṣṭham

Die Mütter geben ihnen zu essen
Sie waschen und schmücken sie
Und liegen sie schlafen 

tayor yaśodā-rohiṇyau
 putrayoḥ putra-vatsale
yathā-kāmaṁ yathā-kālaṁ
 vyadhattāṁ paramāśiṣaḥ 44

Yașoda und Rohini, die voller Zuneigung - yaśodā-rohiṇyau vatsale
Zu ihren beiden Söhnen waren - tayoḥ putrayoḥ
Gemäß der Zeit und der Wünschen der Söhne - yathā-kālam yathā-kāmam putra
Boten sie ihnen die köstlichsten Speise - vyadhattām parama-āśiṣaḥ

gatādhvāna-śramau tatra
 majjanonmardanādibhiḥ
nīvīṁ vasitvā rucirāṁ
 divya-srag-gandha-maṇḍitau 45

Gebadet, massiert, usw. - majjana unmardana ādibhiḥ
Verschwand ihre Müdigkeit. - gata adhvāna-śramau
Sie wurden gekleidet und - tatra nīvīm vasitvā
Mit entzückenden Girlanden, deren Duft göttlich war, geschmückt - srak rucirām gandha divya maṇḍitau

janany-upahṛtaṁ prāśya
 svādy annam upalālitau
saṁviśya vara-śayyāyāṁ
 sukhaṁ suṣupatur vraje 46

Nachdem sie die köstlichen Speisen gegessen haben - prāśya svādu annam
Die die Mütter anboten - upahṛtam jananī
Verwöhnt wie sie waren, wurden sie in exzellenten Beten hingelegt - upalālitau saṁviśya vara śayyāyām
Und sie schliefen glücklich in Vraja - suṣupatuḥ sukham vraje

Krișna und Seine Freunde gehen zum Ufer Yamunas
wo das Wasser vergiftet war 

evaṁ sa bhagavān kṛṣṇo
 vṛndāvana-caraḥ kvacit
yayau rāmam ṛte rājan
 kālindīṁ sakhibhir vṛtaḥ 47
atha gāvaś ca gopāś ca
 nidāghātapa-pīḍitāḥ
duṣṭaṁ jalaṁ papus tasyās
 tṛṣṇārtā viṣa-dūṣitam 48

O, Konig, einmal als der Transzendentale Herr Krișna, - rājan evam saḥ bhagavān kṛṣṇaḥ
Durch Vrinda-van wanderte, ging Er ohne Raam, - vṛndāvana-caraḥ kvacit yayau rāmam ṛte
Begleitet von Seinen Freunden, zu dem Yamuna Fluss - vṛtaḥ sakhibhiḥ kālindīm
Und so tranken die Kühe und die Kuhhirten - atha papuḥ gāvaḥ ca gopāḥ
Von der brennenden Sonne geplagt und vom Durst gequält - ca ātapa nidāgha pīḍitāḥ tṛṣa-ārtāḥ
Aus dessen kontaminiertem Wasser - jalam duṣṭam tasyāḥ
Welches durch Gift ungesund war - dūṣitam 

viṣaviṣāmbhas tad upaspṛśya
 daivopahata-cetasaḥ
nipetur vyasavaḥ sarve
 salilānte kurūdvaha

vīkṣya tān vai tathā-bhūtān
 kṛṣṇo yogeśvareśvaraḥ
īkṣayāmṛta-varṣiṇyā
 sva-nāthān samajīvayat 49-50

Allein durch die Berührung des vergifteten Wassers - tat upaspṛśya viṣa-ambhaḥ
Verloren sie das Bewusstsein durch die Einwirkung der Gottheit - daiva upahata cetasaḥ
Und fielen alle leblos am Ufer des Gewässers - nipetuḥ sarve vyasavaḥ salila-ante
O, Held der Kuru, als Krishna - kuru-udvaha kṛṣṇaḥ
der Kontrollierende alle Yoga Kontrollierenden - yoga-īśvara-īśvaraḥ
sie in jenen Zustand sah - vīkṣya tān vai tathā-bhūtān
sprenkelte Er sie mit dem Nektar Seines Blickes - amṛta-varṣiṇyā īkṣayā
und somit brachte sie ihr eigener Herr wieder ins Leben zurück - sva-nāthān samajīvayat

te sampratīta-smṛtayaḥ
 samutthāya jalāntikāt
āsan su-vismitāḥ sarve
 vīkṣamāṇāḥ parasparam 51

So gewannen Sie ihr Erinnerungsvermögen wieder -te sampratīta smṛtayaḥ
Standen auf und schauten sie sich- samutthāya vīkṣamāṇāḥ
Sehr überrascht bei dem Wasser einander - parasparam āsan su-vismitāḥ jala-antikāt 

sarve anvamaṁsata tad rājan
 govindānugrahekṣitam
pītvā viṣaṁ paretasya
 punar utthānam ātmanaḥ 52

O König, sie dachten, dass danach Govinda - rājan anvamaṁsata tat govinda
Nachdem sie das giftige Wasser getrunken haben und das Leben verloren, - pītvā viṣam paretasya
Durch Seinem barmherzigen Blick - anugraha-īkṣitam
Sie wieder aufgestanden hat - ātmanaḥ utthānam punaḥ

Erstellen Sie Ihre Webseite gratis! Diese Website wurde mit Webnode erstellt. Erstellen Sie Ihre eigene Seite noch heute kostenfrei! Los geht´s